Other Translations: Deutsch , English

From:

PreviousNext

Udāna 7.9 Nadahnuća 7.9

Udapānasutta Izvor

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā mallesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena thūṇaṁ nāma mallānaṁ brāhmaṇagāmo tadavasari. Jednom je Blaženi lutao zemljom Malla, praćen velikom grupom monaha, i stigao u brahmansko selo po imenu Thūna.

Assosuṁ kho thūṇeyyakā brāhmaṇagahapatikā: A brahmani kućedomaćini iz Thūne dočuše ovako:

“samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito mallesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ thūṇaṁ anuppatto”ti. „Asketa Gotama, sin plemena Sakya, koji je napustio klan Sakyana, lutao je zemljom Malla, praćen velikom grupom monaha, te je na kraju stigao u Thūnu.”

(…) Udapānaṁ tiṇassa ca bhusassa ca yāva mukhato pūresuṁ: Na to oni do vrha napuniše lokalni izvor travom i plevom, razmišljajuću:

“mā te muṇḍakā samaṇakā pānīyaṁ apaṁsū”ti. „Neka ovi ćelavi askete ne popiju svu vodu iz našeg izvora.”

Atha kho bhagavā maggā okkamma yena rukkhamūlaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Onda Blaženi skrete sa puta i dođe do nekog drveta. Kada je prišao, sede na unapred pripremljeno mesto.

Nisajja kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Dok je tako sedeo, Blaženi reče Ānandi:

“iṅgha me tvaṁ, ānanda, etamhā udapānā pānīyaṁ āharā”ti. „Hajde, Ānanda, donesi mi iz onog izvora vode da pijem.”

Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca: Kada je ovo bilo izgovoreno, poštovani Ānanda reče Blaženome:

“idāni so, bhante, udapāno thūṇeyyakehi brāhmaṇagahapatikehi tiṇassa ca bhusassa ca yāva mukhato pūrito: „Poštovani gospodine, brahmanski kućedomaćini iz Thūne do vrha napuniše taj izvor travom i plevom, razmišljajući:

‘mā te muṇḍakā samaṇakā pānīyaṁ apaṁsū’”ti. „Neka ovi ćelavi askete ne popiju svu vodu iz našeg izvora.”

Dutiyampi kho …pe… Po drugi put…

tatiyampi kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Po treći put, Blaženi reče poštovanom Ānandi:

“iṅgha me tvaṁ, ānanda, etamhā udapānā pānīyaṁ āharā”ti. „Hajde, Ānanda, donesi mi iz onog izvora vode da pijem.”

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā pattaṁ gahetvā yena so udapāno tenupasaṅkami. „Da, poštovani gospodine,” odgovori Ānanda, uze prosjačku zdelu i krenu ka izvoru.

Atha kho so udapāno āyasmante ānande upasaṅkamante sabbaṁ taṁ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto maññe aṭṭhāsi. Kada je došao do izvora, iz njega na sve strane pokuljaše ona trava i pleva, tako da je u njemu sada bila samo čista, bistra, nezamućena voda, sve do vrha, kao da se iz njega preliva.

Atha kho āyasmato ānandassa etadahosi: Na to poštovani Ānanda pomisli:

“acchariyaṁ vata bho, abbhutaṁ vata bho, tathāgatassa mahiddhikatā mahānubhāvatā. „Zadivljujuće je, čudesno kolika je čudotvorna moć, kolika snaga Tathāgate.

Ayañhi so udapāno mayi upasaṅkamante sabbaṁ taṁ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto maññe ṭhito”ti.

Pattena pānīyaṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca: I zahvati on vode u zdelu, te se vrati do Blaženog. Kada je prišao, reče:

“acchariyaṁ, bhante, abbhutaṁ, bhante, tathāgatassa mahiddhikatā mahānubhāvatā. „Zadivljujuće je, poštovani gospodine, čudesno je kolika je čudotvorna moć, kolika snaga Tathāgate.

Ayañhi so, bhante, udapāno mayi upasaṅkamante sabbaṁ taṁ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato pūrito vissandanto maññe aṭṭhāsi. Kada sam došao do izvora, iz njega na sve strane pokuljaše ona trava i pleva, tako da je u njemu sada bila samo čista, bistra, nezamućena voda, sve do vrha, kao da se iz njega preliva.

Pivatu bhagavā pānīyaṁ, pivatu sugato pānīyan”ti. Napijte se ove vode, Blaženi, napijte se ove vode, Srećni!”

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Kiṁ kayirā udapānena, „Kome je izvor potreban,

Āpā ce sabbadā siyuṁ; ako uvek dovoljno vode ima?

Taṇhāya mūlato chetvā, Presekavši žudnju u korenu,

Kissa pariyesanaṁ care”ti. ko li će uopšte u potragu krenuti?”

Navamaṁ.
PreviousNext