Other Translations: Deutsch , English , Polski
From:
Udāna 8.1 Nadahnuća 8.1
Paṭhamanibbānapaṭisaṁyuttasutta Govor o nibbāni I
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṁyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti. Tom prilikom je Blaženi monahe upućivao, podsticao, nadahnjivao i ohrabrivao govorom o nibbāni.
Tedha bhikkhū aṭṭhiṁ katvā manasi katvā sabbaṁ cetaso samannāharitvā ohitasotā dhammaṁ suṇanti. A monasi su tu pouku pomno slušali, načinivši nibbānu svojim ciljem, pažljivi i promišljajući je do kraja.
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute reči:
“Atthi, bhikkhave, tadāyatanaṁ, yattha neva pathavī, na āpo, na tejo, na vāyo, na ākāsānañcāyatanaṁ, na viññāṇañcāyatanaṁ, na ākiñcaññāyatanaṁ, na nevasaññānāsaññāyatanaṁ, nāyaṁ loko, na paraloko, na ubho candimasūriyā. „Postoji područje, monasi, gde nema ni zemlje, ni vode, ni vatre, ni vazduha, ni područja beskrajnog prostora, ni područja beskonačne svesti, ni područja ničega, ni područja ni opažanja ni neopažanja, gde nema ovoga sveta, ni drugoga sveta, a ni meseca, ni sunca.
Tatrāpāhaṁ, bhikkhave, neva āgatiṁ vadāmi, na gatiṁ, na ṭhitiṁ, na cutiṁ, na upapattiṁ; Tu, monasi, kažem vam, zasigurno nema ni dolaženja, ni odlaženja, ni ostanka, ni umiranja, ni preporađanja;
appatiṭṭhaṁ, appavattaṁ, anārammaṇamevetaṁ. to je bez oslonca, nepokretno, ničim uslovljeno.
Esevanto dukkhassā”ti. Samo to jeste kraj patnje.”
Paṭhamaṁ.