Other Translations: Deutsch , English
From:
Udāna 8.2 Nadahnuća 8.2
Dutiyanibbānapaṭisaṁyuttasutta Govor o nibbāni II
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṁyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti. Tom prilikom je Blaženi monahe upućivao, podsticao, nadahnjivao i ohrabrivao govorom o nibbāni.
Tedha bhikkhū aṭṭhiṁ katvā manasi katvā sabbaṁ cetaso samannāharitvā ohitasotā dhammaṁ suṇanti. A monasi su tu pouku pomno slušali, načinivši nibbānu svojim ciljem, pažljivi i promišljajući je do kraja.
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Duddasaṁ anataṁ nāma, „Teško je videti oslobođenje,
na hi saccaṁ sudassanaṁ; jer istinu videti je teško;
Paṭividdhā taṇhā jānato, ali za znalca što žudnju prozreo je,
passato natthi kiñcanan”ti. nikakvih nečistoća više nema.”
Dutiyaṁ.