Other Translations: Deutsch , English

From:

PreviousNext

Udāna 8.2 Nadahnuća 8.2

Dutiyanibbānapaṭisaṁyuttasutta Govor o nibbāni II

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṁyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti. Tom prilikom je Blaženi monahe upućivao, podsticao, nadahnjivao i ohrabrivao govorom o nibbāni.

Tedha bhikkhū aṭṭhiṁ katvā manasi katvā sabbaṁ cetaso samannāharitvā ohitasotā dhammaṁ suṇanti. A monasi su tu pouku pomno slušali, načinivši nibbānu svojim ciljem, pažljivi i promišljajući je do kraja.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Duddasaṁ anataṁ nāma, „Teško je videti oslobođenje,

na hi saccaṁ sudassanaṁ; jer istinu videti je teško;

Paṭividdhā taṇhā jānato, ali za znalca što žudnju prozreo je,

passato natthi kiñcanan”ti. nikakvih nečistoća više nema.”

Dutiyaṁ.
PreviousNext