Other Translations: Deutsch , English , Polski
From:
Udāna 8.3 Nadahnuća 8.3
Tatiyanibbānapaṭisaṁyuttasutta Govor o nibbāni III
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṁyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti. Tom prilikom je Blaženi monahe upućivao, podsticao, nadahnjivao i ohrabrivao govorom o nibbāni.
Tedha bhikkhū aṭṭhiṁ katvā, manasi katvā, sabbaṁ cetaso samannāharitvā, ohitasotā dhammaṁ suṇanti. A monasi su tu pouku pomno slušali, načinivši nibbānu svojim ciljem, pažljivi i promišljajući je do kraja.
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute reči:
“Atthi, bhikkhave, ajātaṁ abhūtaṁ akataṁ asaṅkhataṁ. „Monasi, postoji nerođeno, nenastalo, nesačinjeno, neuslovljeno.
No cetaṁ, bhikkhave, abhavissa ajātaṁ abhūtaṁ akataṁ asaṅkhataṁ, nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṁ paññāyetha. Kada ne bi postojalo nerođeno, nenastalo, nesačinjeno, neuslovljeno, ne biste mogli da uočite izlaz iz rođenog, nastalog, sačinjenog, uslovljenog.
Yasmā ca kho, bhikkhave, atthi ajātaṁ abhūtaṁ akataṁ asaṅkhataṁ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṁ paññāyatī”ti. Ali zato što postojalo nerođeno, nenastalo, nesačinjeno, neuslovljeno, vi možete da uočite izlaz iz rođenog, nastalog, sačinjenog, uslovljenog.”
Tatiyaṁ.