Other Translations: Deutsch , English
From:
Udāna 8.5 Nadahnuća 8.5
Cundasutta Ćunda
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā mallesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena pāvā tadavasari. Jednom je Blaženi lutao zemljom Malla, praćen velikom grupom monaha, i stigao u Pāvu.
Tatra sudaṁ bhagavā pāvāyaṁ viharati cundassa kammāraputtassa ambavane. Tu se smestio u mangovom gaju kovača Ćunde.
Assosi kho cundo kammāraputto: “bhagavā kira mallesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pāvaṁ anuppatto pāvāyaṁ viharati mayhaṁ ambavane”ti. I doču kovač Ćunda: „Priča se da je Blaženi, praćen velikom grupom monaha, stigao u Pāvu, da boravi u mom mangovom gaju.”
Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Onda on otide do Blaženoga. Kada je stigao, pokloni mu se, pa sede sa strane.
Ekamantaṁ nisinnaṁ kho cundaṁ kammāraputtaṁ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Dok je tako sedeo, Blaženi ga uputi, podstaknu, nadahnu i ohrabri govorom o Dhammi.
Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavantaṁ etadavoca: Na to kovač Ćunda, tako upućen, podstaknut, nadahnut i ohrabren govorom o Dhammi, reče Blaženome:
“adhivāsetu me, bhante, bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. „Poštovani gospodine, molim vas da zajedno sa monaškom zajednicom prihvatite moj poziv za sutrašnji obrok.”
Adhivāsesi bhagavā tuṇhībhāvena. Blaženi ćutke prihvati ovaj poziv.
Atha kho cundo kammāraputto bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Razumevši da je Blaženi prihvatio poziv, kovač Ćunda se pokloni, pa pazeći da mu Blaženi ostane sa desne strane, otide.
Atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā pahūtañca sūkaramaddavaṁ bhagavato kālaṁ ārocāpesi: Kasnije, kada je noć minula, kovač Ćunda pripremio je u svom domu mnogo ukusnih jela, pa poruči Blaženome:
“kālo, bhante, niṭṭhitaṁ bhattan”ti. „Vreme je, poštovani gospodine, obrok je spreman.”
Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. A Blaženi se ujutro obukao, uze svoju prosjačku zdelu i gornji ogrtač, pa zajedno praćen monasima krenu put doma kovača Ćunde i tamo sede na unapred pripremljeno mesto.
Nisajja kho bhagavā cundaṁ kammāraputtaṁ āmantesi: Dok je tako sedeo, reče on Ćundi:
“yaṁ te, cunda, sūkaramaddavaṁ paṭiyattaṁ tena maṁ parivisa, „Ćunda, to jelo od pečuraka koje si pripremio, posluži ga samo meni.
yaṁ panaññaṁ khādanīyaṁ bhojanīyaṁ paṭiyattaṁ tena bhikkhusaṅghaṁ parivisā”ti. Ostalu hranu koju si pripremio ponudi monasima.”
“Evaṁ, bhante”ti kho cundo kammāraputto bhagavato paṭissutvā yaṁ ahosi sūkaramaddavaṁ paṭiyattaṁ tena bhagavantaṁ parivisi; „Da, poštovani gospodine,” odgovori Ćunda, pa učini kako mu je rečeno.
yaṁ panaññaṁ khādanīyaṁ bhojanīyaṁ paṭiyattaṁ tena bhikkhusaṅghaṁ parivisi. Ostalu hranu koju si pripremio ponudi monasima.”
Atha kho bhagavā cundaṁ kammāraputtaṁ āmantesi: A Blaženi kasnije reče Ćundi:
“yaṁ te, cunda, sūkaramaddavaṁ avasiṭṭhaṁ taṁ sobbhe nikhaṇāhi. „Ćunda, ono što je ostalo od tog jela od pečuraka zatrpaj u neku rupu.
Nāhaṁ taṁ, cunda, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa taṁ paribhuttaṁ sammā pariṇāmaṁ gaccheyya aññatra tathāgatassā”ti. Ne vidim bilo koga u ovome svetu, sa njegovim božanstvima, Mārama i Brahmama, zajedno sa pokolenjem asketa i brahmana, plemenitih i običnih ljudi, ko to može da pojede i potpuno svari, osim Tathāgate.”
“Evaṁ, bhante”ti kho cundo kammāraputto bhagavato paṭissutvā yaṁ ahosi sūkaramaddavaṁ avasiṭṭhaṁ taṁ sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. „Da, poštovani gospodine,” odgovori Ćunda, pa zatrpa tu hranu u neku rupu. Onda se vrati do Blaženog, pokloni mu se, pa sede sa strane.
Ekamantaṁ nisinnaṁ kho cundaṁ kammāraputtaṁ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi. Dok je tako sedeo, Blaženi ga uputi, podstaknu, nadahnu i ohrabri svojim govorom o Dhammi. Na kraju, ustade sa svog mesta i udalji se.
Atha kho bhagavato cundassa kammāraputtassa bhattaṁ bhuttāvissa kharo ābādho uppajji. Lohitapakkhandikā pabāḷhā vedanā vattanti māraṇantikā. Ubrzo pošto je pojeo hranu koju mu je poslužio Ćunda, Blaženog počeše da muče jaki bolovi i krvava stolica, toliko snažni da je bio na ivici smrti.
Tatra sudaṁ bhagavā sato sampajāno adhivāsesi avihaññamāno. Blaženi ih umiri tako što je ustalio svesnost i jasno razumevanje, tako da nije njima bio pometen.
Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Onda Blaženi reče poštovanom Ānandi:
“āyāmānanda, yena kusinārā tenupasaṅkamissāmā”ti. „Ānanda, otići ćemo do Kusināre.”
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paccassosi. „Da, poštovani gospodine,” odgovori Ānanda.
Cundassa bhattaṁ bhuñjitvā, Pojevši hranu kovača Ćunde,
kammārassāti me sutaṁ; tako sam čuo,
Ābādhaṁ samphusī dhīro, mudroga silni bolovi zaokupiše,
pabāḷhaṁ māraṇantikaṁ. kao da je na samrti.
Bhuttassa ca sūkaramaddavena, Pošto je pojeo taj obrok,
Byādhippabāḷho udapādi satthuno; u Učitelju se jaka bolest pojavi.
Viriccamāno bhagavā avoca, I dok se još sa bolovima borio,
“Gacchāmahaṁ kusināraṁ nagaran”ti. „Idem u Kusināru”, reče Blaženi.
Atha kho bhagavā maggā okkamma yena aññataraṁ rukkhamūlaṁ tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ āmantesi: Onda Blaženi skrete sa puta i dođe do nekog drveta, pa reče Ānandi:
“iṅgha me tvaṁ, ānanda, catugguṇaṁ saṅghāṭiṁ paññāpehi; kilantosmi, ānanda, nisīdissāmī”ti. „Hajde, Ānanda, savij mi ogrtač načetvoro, pa ga prostri. Umoran sam, pa bih da sednem.”
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññāpesi. „Da, poštovani gospodine,” odgovori Ānanda i pripremi mesto da učitelj sedne.
Nisīdi bhagavā paññatte āsane. Blaženi sede na unapred pripremljeno mesto,
Nisajja kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Dok je tako sedeo, Blaženi reče Ānandi:
“iṅgha me tvaṁ, ānanda, pānīyaṁ āhara; pipāsitosmi, ānanda, pivissāmī”ti. „Hajde, Ānanda, donesi mi vode da pijem. Žedan sam.”
Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca: Kada je ovo bilo izgovoreno, poštovani Ānanda reče Blaženome:
“idāni, bhante, pañcamattāni sakaṭasatāni atikkantāni. Taṁ cakkacchinnaṁ udakaṁ parittaṁ luḷitaṁ āvilaṁ sandati. „Poštovani gospodine, upravo sada je pet stotina zaprega prešlo preko ovog malog potoka. te sada to malo vode teče zamućeno, prljavo.
Ayaṁ, bhante, kukudhā nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇīyā. Poštovani gospodine, nije daleko odavde reka Kukudhā, teče čista, prijatna, sveža i bistra, sa lepim obalama, zadivljujuća.
Ettha bhagavā pānīyañca pivissati gattāni ca sītīkarissatī”ti. Tamo će Blaženi ugasiti žeđ i osvežiti telo.”
Dutiyampi kho …pe… Po drugi put…
tatiyampi kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Po treći put, Blaženi reče poštovanom Ānandi:
“iṅgha me tvaṁ, ānanda, pānīyaṁ āhara; pipāsitosmi, ānanda, pivissāmī”ti. „Hajde, Ānanda, donesi mi vode da pijem. Žedan sam.”
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā pattaṁ gahetvā yena sā nadī tenupasaṅkami. „Da, poštovani gospodine,” odgovori Ānanda, uze prosjačku zdelu i krenu ka potoku.
Atha kho sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante ānande upasaṅkamante acchā vippasannā anāvilā sandati. A taj potok koji su prešle tolike zaprege, to malo vode što teče zamućeno, prljavo, dok joj je poštovani Ānanda prilazio, stade da teče čisto, bistro. nezamućeno.
Atha kho āyasmato ānandassa etadahosi: Na to poštovani Ānanda pomisli:
“acchariyaṁ vata bho, abbhutaṁ vata bho, tathāgatassa mahiddhikatā mahānubhāvatā. „Zadivljujuće je, čudesno kolika je čudotvorna moć, kolika snaga Tathāgate.
Ayañhi sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī”ti. Taj potok koji su prešla tolika kola, to malo vode što teče zamućeno, prljavo, dok sam joj prilazio, stade da teče čisto, bistro. nezamućeno.”
Pattena pānīyaṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca: I zahvati on vode u zdelu, te se vrati do Blaženog. Kada je prišao, reče:
“acchariyaṁ, bhante, abbhutaṁ, bhante, tathāgatassa mahiddhikatā mahānubhāvatā. „Zadivljujuće je, poštovani gospodine, čudesno je kolika je čudotvorna moć, kolika snaga Tathāgate.
Ayañhi sā, bhante, nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandati. Taj potok koji su prešla tolika kola, to malo vode što teče zamućeno, prljavo, dok sam joj prilazio, stade da teče čisto, bistro. nezamućeno.”
Pivatu bhagavā pānīyaṁ, pivatu sugato pānīyan”ti. Napijte se ove vode, Blaženi, napijte se ove vode, Srećni!”
Atha kho bhagavā pānīyaṁ apāyi. I Blaženi otpi vode.
Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṁ yena kukudhā nadī tenupasaṅkami; upasaṅkamitvā kukudhaṁ nadiṁ ajjhogāhetvā nhatvā ca pivitvā ca paccuttaritvā yena ambavanaṁ tenupasaṅkami. Onda Blaženi, praćen velikom grupom monaha, otide do reke Kukudhe. Kad je stigao, uđe u reku, okupa se i napi. Zatim izađe na obalu i otide do mangovog gaja.
Upasaṅkamitvā āyasmantaṁ cundakaṁ āmantesi: Tu ovako reče poštovanom Ćundaki:
“iṅgha me tvaṁ, cundaka, catugguṇaṁ saṅghāṭiṁ paññāpehi; kilantosmi, cundaka, nipajjissāmī”ti. „Hajde, Ćundaka, spoljni ogrtač presavij na četvoro, pa ga prostri. Umoran sam, pa bih da legnem.”
“Evaṁ, bhante”ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññāpesi. „Da, poštovani gospodine,” odgovori poštovani Ćundaka i uradi kako mu je rečeno.
Atha kho bhagavā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasi karitvā. A Blaženi leže da desnu stranu, u lavlji položaj, jedno stopalo povrh drugog, svestan i s jasnim razumevanjem, odredivši unapred vreme kada će ustati.
Āyasmā pana cundako tattheva bhagavato purato nisīdi. A poštovani Ćandaka sede kraj Blaženoga.
Gantvāna buddho nadikaṁ kukudhaṁ, Otišavši do reke Kukudhe,
Acchodakaṁ sātudakaṁ vippasannaṁ; čiste, prijatne i bistre vode,
Ogāhi satthā sukilantarūpo, učitelj uroni u nju, tela iznurenog,
Tathāgato appaṭimodha loke. u ovom svetu nenadmašni Tathāgata.
Nhatvā ca pivitvā cudatāri satthā, Kada se okupao i žeđ ugasio,
Purakkhato bhikkhugaṇassa majjhe; na obalu izađe, među monahe.
Satthā pavattā bhagavā idha dhamme, Pošto ih je učitelj tu podučio,
Upāgami ambavanaṁ mahesi; zaputi se on ka mangovom gaju.
Āmantayi cundakaṁ nāma bhikkhuṁ, Tu se obrati monahu Ćundaki:
“Catugguṇaṁ santhara me nipajjaṁ”. „Rasprosti mi ogrtač savijen načetvoro.”
So codito bhāvitattena cundo, I Ćundaka na poziv Obuzdanoga,
Catugguṇaṁ santhari khippameva; hitro položi savijeni ogrtač.
Nipajji satthā sukilantarūpo, učitelj leže, tela iznurenog,
Cundopi tattha pamukhe nisīdīti. a pred njim sede monah Ćundaka.
Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Onda Blaženi reče poštovanom Ānandi:
“siyā kho panānanda, cundassa kammāraputtassa koci vippaṭisāraṁ upadaheyya: „Može se dogoditi da kovač Ćunda bude potišten, ako ga neko kritikuje:
‘tassa te, āvuso cunda, alābhā, tassa te dulladdhaṁ yassa te tathāgato pacchimaṁ piṇḍapātaṁ bhuñjitvā parinibbuto’ti. ’Prijatelju, Ćunda, gubitak je za tebe, veliki gubitak, da je Tathāgata umro pošto je pojeo hranu od tebe isprošenu.’
Cundassānanda, kammāraputtassa evaṁ vippaṭisāro paṭivinodetabbo—Ćundinu potištenost, Ānanda, treba odagnati ovako:
Tassa te, āvuso cunda, lābhā, tassa te suladdhaṁ ’Prijatelju Ćunda, dobitak je za tebe, veliki dobitak,
yassa te tathāgato pacchimaṁ piṇḍapātaṁ paribhuñjitvā parinibbuto. da je Tathāgata umro pošto je pojeo hranu od tebe isprošenu.
Sammukhā metaṁ, āvuso cunda, bhagavato sutaṁ, sammukhā paṭiggahitaṁ—Prijatelju Ćunda, čuo sam iz usta Blaženog:
dveme piṇḍapātā samasamaphalā samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṁsatarā ca. ’Dve vrste isprošene hrane imaju isti dobar rezultat, donose isti dobar plod. One imaju mnogo veći rezultat, mnogo veći plod od bilo koje druge isprošene hrane.
Katame dve? A koje dve?
Yañca piṇḍapātaṁ paribhuñjitvā tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañca piṇḍapātaṁ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbāyati. Ona posle koje je, pošto ju je pojeo, Blaženi dostigao potpuno probuđenje. I ona posle koje je, pošto ju je pojeo, Blaženi dostigao potpuno oslobođenje, bez ostatka.
Ime dve piṇḍapātā samasamaphalā samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṁsatarā ca. Te dve vrste isprošene hrane imaju isti dobar rezultat, donose isti dobar plod, veći od bilo koje druge isprošene hrane.
‘Āyusaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitaṁ, vaṇṇasaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitaṁ, sukhasaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitaṁ, saggasaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitaṁ, yasasaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitaṁ, ādhipateyyasaṁvattanikaṁ āyasmatā cundena kammāraputtena kammaṁ upacitan’ti. Prijatelju Ćunda, ti si već stekao kammu koja vodi dugom životu, sreći, dobrom glasu, preporađanju u nebeskom svetu, kammu koja vodi ka dugom životu.’
Cundassānanda, kammāraputtassa evaṁ vippaṭisāro paṭivinodetabbo”ti. Ćundinu potištenost, Ānanda, treba odagnati na taj način.”
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Dadato puññaṁ pavaḍḍhati, „U onoga ko daje, zasluge rastu,
Saṁyamato veraṁ na cīyati; u obuzdanome mržnja se ne gomila.
Kusalo ca jahāti pāpakaṁ, Čestiti čovek napušta zlodelo svako;
Rāgadosamohakkhayā sanibbuto”ti. bez pohlepe, mržnje i obmane, do kraja oslobođen postaje.”
Pañcamaṁ.