Other Translations: Deutsch , English

From:

PreviousNext

Udāna 8.6 Nadahnuća 8.6

Pāṭaligāmiyasutta Seljani iz Pāṭaligāme

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā magadhesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena pāṭaligāmo tadavasari. Jednom je Blaženi lutao zemljom Magadha, praćen velikom grupom monaha, te je na kraju stigao u Pāṭaligāmu.

Assosuṁ kho pāṭaligāmiyā upāsakā: A nezaređeni sledbenici iz Pāṭaligāme dočuše:

“bhagavā kira magadhesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pāṭaligāmaṁ anuppatto”ti. „Priča se da je Blaženi, lutajući zemljom Magadha i praćen velikom grupom monaha, došao u Pāṭaligāmu.”

Atha kho pāṭaligāmiyā upāsakā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Onda oni dođoše do Blaženog, pokloniše mu se i sedoše sa strane.

Ekamantaṁ nisinnā kho pāṭaligāmiyā upāsakā bhagavantaṁ etadavocuṁ: Dok su sedeli, ovako rekoše Blaženom:

“adhivāsetu no, bhante, bhagavā āvasathāgāran”ti. „Poštovani gospodine, molimo vas da prihvatite naš poziv da prenoćite u našem odmorištu.”

Adhivāsesi bhagavā tuṇhībhāvena. Blaženi ćutke prihvati ovaj poziv.

Atha kho pāṭaligāmiyā upāsakā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yenāvasathāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ āvasathāgāraṁ santharitvā āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhāpetvā telappadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho pāṭaligāmiyā upāsakā bhagavantaṁ etadavocuṁ: Videvši da se Blaženi saglasio, nezaređeni sledbenici iz Pāṭaligāme ustadoše sa svojih mesta, pa poklonivši se Blaženom i pazeći da im on ostane sa desne strane, otidoše do odmorišta. Kada su stigli, raširiše prostirke posvuda po podu, pripremiše mesta za sedenje, napuniše posude sa vodom, upališe uljane lampe, te se vratiše do Blaženog. Kada su stigli, pokloniše mu se, pa stadoše sa strane. Stojeći tako sa strane, ovako rekoše Blaženom:

“sabbasantharisanthataṁ, bhante, āvasathāgāraṁ; āsanāni paññattāni; udakamaṇiko patiṭṭhāpito telappadīpo āropito. „Poštovani gospodine, prostirke su raširene posvuda po podu, mesta za sedenje pripremljena, posude sa vodom napunjene, uljane lampe upaljene.

Yassadāni, bhante, bhagavā kālaṁ maññatī”ti. Vreme je da poštovani uradi kako misli da treba.”

Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena āvasathāgāraṁ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṁ pavisitvā majjhimaṁ thambhaṁ nissāya puratthābhimukho nisīdi. Na to se Blaženi obuče, uze ogrtač i prosjačku zdelu, te zajedno sa monasima ode do odmorišta, opra noge, pa uđe u njega i sede licem okrenut prema istoku, naslonjen na središnji stub.

Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi bhagavantaṁyeva purakkhatvā. Monasi isto tako opraše noge, pa uđoše u odmorište i sedoše uz zapadni zid, okrenuti ka istoku, tako da je Blaženi bio pred njima.

Pāṭaligāmiyāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu bhagavantaṁyeva purakkhatvā. I nezaređeni sledbenici iz Pāṭaligāme opraše noge, pa uđoše u odmorište i sedoše uz istočni zid, okrenuti ka zapadu, tako da je Blaženi bio pred njima.

Atha kho bhagavā pāṭaligāmiye upāsake āmantesi: Onda Blaženi reče sledbenicima iz Pāṭaligāme:

“Pañcime, gahapatayo, ādīnavā dussīlassa sīlavipattiyā. „Kućedomaćini, pet je opasnosti za onoga ko je bez vrline, ko je izgubio vrlinu.

Katame pañca? Kojih pet?

Idha, gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṁ mahatiṁ bhogajāniṁ nigacchati. Takav zbog svoje nepromišljenosti trpi veliki gubitak imetka.

Ayaṁ paṭhamo ādīnavo dussīlassa sīlavipattiyā. To je prva opasnost za njega.

Puna caparaṁ, gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Dalje, onaj ko je bez vrline, ko je izgubio vrlinu, izbija na loš glas.

Ayaṁ dutiyo ādīnavo dussīlassa sīlavipattiyā. To je druga opasnost za njega.

Puna caparaṁ, gahapatayo, dussīlo sīlavipanno yaññadeva parisaṁ upasaṅkamati—yadi khattiyaparisaṁ, yadi brāhmaṇaparisaṁ, yadi gahapatiparisaṁ, yadi samaṇaparisaṁ—avisārado upasaṅkamati maṅkubhūto. Dalje, onaj ko je bez vrline, ko je izgubio vrlinu, u kojem god društvu da se nađe – plemića, brahmana, kućedomaćina ili asketa – oseća nesigurnost, ne sme ništa da prozbori.

Ayaṁ tatiyo ādīnavo dussīlassa sīlavipattiyā. To je treća opasnost za njega.

Puna caparaṁ, gahapatayo, dussīlo sīlavipanno sammūḷho kālaṁ karoti. Dalje, onaj ko je bez vrline, ko je izgubio vrlinu, umire zbunjen.

Ayaṁ catuttho ādīnavo dussīlassa sīlavipattiyā. To je četvrta opasnost za njega.

Puna caparaṁ, gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Dalje, onaj ko je bez vrline, ko je izgubio vrlinu, posle sloma tela, posle smrti, preporađa se u svetu lišavanja, na lošem odredištu, u nižim svetovima, u čistilištu.

Ayaṁ pañcamo ādīnavo dussīlassa sīlavipattiyā. To je peta opasnost za njega.

Ime kho, gahapatayo, pañca ādīnavā dussīlassa sīlavipattiyā. Tih je pet opasnosti, kućedomaćini, za onoga ko je bez vrline, ko je izgubio vrlinu.

Pañcime, gahapatayo, ānisaṁsā sīlavato sīlasampadāya. Kućedomaćini, isto tako pet je koristi za onoga ko ima vrlinu, ko je razvio vrlinu.

Katame pañca? Kojih pet?

Idha, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṁ mahantaṁ bhogakkhandhaṁ adhigacchati. Onaj ko ima vrlinu, ko je razvio vrlinu, zbog svoje promišljenosti veliki imetak stiče.

Ayaṁ paṭhamo ānisaṁso sīlavato sīlasampadāya. To je prva korist za njega.

Puna caparaṁ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Dalje, o onome ko ima vrlinu, ko je razvio vrlinu, širi se dobar glas.

Ayaṁ dutiyo ānisaṁso sīlavato sīlasampadāya. To je druga korist za njega.

Puna caparaṁ, gahapatayo, sīlavā sīlasampanno yaññadeva parisaṁ upasaṅkamati—yadi khattiyaparisaṁ, yadi brāhmaṇaparisaṁ, yadi gahapatiparisaṁ, yadi samaṇaparisaṁ—visārado upasaṅkamati amaṅkubhūto. Dalje, onaj ko ima vrlinu, ko je razvio vrlinu, u kojem god društvu da se nađe – plemića, brahmana, kućedomaćina ili asketa – oseća sigurnost, sme da govori.

Ayaṁ tatiyo ānisaṁso sīlavato sīlasampadāya. To je treća korist za njega.

Puna caparaṁ, gahapatayo, sīlavā sīlasampanno asammūḷho kālaṁ karoti. Dalje, onaj ko ima vrlinu, ko je razvio vrlinu, ne umire zbunjen.

Ayaṁ catuttho ānisaṁso sīlavato sīlasampadāya. To je četvrta korist za njega.

Puna caparaṁ, gahapatayo, sīlavā sīlasampanno kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Dalje, onaj ko ima vrlinu, ko je razvio vrlinu, posle sloma tela, posle smrti, preporađa se na dobrom odredištu, čak u nebeskom svetu.

Ayaṁ pañcamo ānisaṁso sīlavato sīlasampadāya. To je peta korist za njega.

Ime kho, gahapatayo, pañca ānisaṁsā sīlavato sīlasampadāyā”ti. Tih je pet koristi, kućedomaćini, za onoga ko ima vrlinu, ko je razvio vrlinu.”

Atha kho bhagavā pāṭaligāmiye upāsake bahudeva rattiṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uyyojesi: Pošto je Blaženi tokom dobrog dela noći nezaređene sledbenike iz Pāṭaligāme upućivao, podsticao, nadahnjivao i ohrabrivao govorom o Dhammi, na kraju im reče:

“abhikkantā kho, gahapatayo, ratti; yassadāni tumhe kālaṁ maññathā”ti „Na izmaku je noć, kućedomaćini, vreme je da učinite ono što mislite da treba.”

Atha kho pāṭaligāmiyā upāsakā bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu. Potom oni iskazaše svoje zadovoljstvo i radost zbog govora o Dhammi, ustadoše sa mesta na kojem su sedeli i pošto su se poklonili Blaženom, udaljiše se, pazeći da im on ostane sa desne strane.

Atha kho bhagavā acirapakkantesu pāṭaligāmiyesu upāsakesu suññāgāraṁ pāvisi. Ne dugo pošto su kućedomaćini iz Pāṭaligāme otišli, Blaženi se udalji na osamljeno mesto.

Tena kho pana samayena sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṁ māpenti vajjīnaṁ paṭibāhāya. A u to vreme Sunidha i Vassakārā, glavni savetnici kralja Māgadhe, u Pāṭaligāmi su podizali utvrđenje kao odbranu od napada Vađđija.

Tena kho pana samayena sambahulā devatāyo sahassasahasseva pāṭaligāme vatthūni pariggaṇhanti. U isto vreme mnogo božanstava, na hiljade njih, boravila su na različitim mestima u Pāṭaligāmi.

Yasmiṁ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Na istim onim mestima na kojim su boravila velika božanstva, na tim mestima su moćni gospodari i kraljevi savetnici nameravali da sebi podignu kuće.

Yasmiṁ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Na istim onim mestima na kojim su boravila božanstva srednjeg ranga, na tim mestima su gospodari i kraljevi savetnici srednjeg ranga nameravali da sebi podignu kuće.

Yasmiṁ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Na istim onim mestima na kojim su boravila niža božanstva, na tim mestima su niži gospodari i kraljevi savetnici nameravali da sebi podignu kuće.

Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāyo sahassasahasseva pāṭaligāme vatthūni pariggaṇhantiyo. I vide Blaženi svojim duhovnim okom, koje je pročišćeno i nadmašuje ljudsko, da su ta božanstva, na hiljade njih, zauzela zemljište u Pāṭaligāmi.

Yasmiṁ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Na istim onim mestima na kojim su boravila velika božanstva, na tim mestima su moćni gospodari i kraljevi savetnici nameravali da sebi podignu kuće.

Yasmiṁ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Na istim onim mestima na kojim su boravila božanstva srednjeg ranga, na tim mestima su gospodari i kraljevi savetnici srednjeg ranga nameravali da sebi podignu kuće.

Yasmiṁ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Na istim onim mestima na kojim su boravila niža božanstva, na tim mestima su niži gospodari i kraljevi savetnici nameravali da sebi podignu kuće.

Atha kho bhagavā tassā rattiyā paccūsasamaye paccuṭṭhāya āyasmantaṁ ānandaṁ āmantesi: Onda pred zoru, ustavši sa svog mesta, Blaženi reče poštovanom Ānandi:

“Ke nu kho, ānanda, pāṭaligāme nagaraṁ māpentī”ti. „Ko to, Ānanda, pravi utvrđenje u Pāṭaligāmi?”

“Sunidhavassakārā, bhante, magadhamahāmattā pāṭaligāme nagaraṁ māpenti vajjīnaṁ paṭibāhāyā”ti. „Sunidha i Vassakārā, poštovani gospodine, glavni savetnici kralja Māgadhe, podižu u Pāṭaligāmi utvrđenje kao odbranu od napada Vađđija.”

“Seyyathāpi, ānanda, devehi tāvatiṁsehi saddhiṁ mantetvā; „Ānanda, baš kao da su se konsultovali sa božanstvima neba trideset trojice,

evamevaṁ kho, ānanda, sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṁ māpenti vajjīnaṁ paṭibāhāya. tako Sunidha i Vassakārā, glavni savetnici kralja Māgadhe, podižu u Pāṭaligāmi utvrđenje kao odbranu od napada Vađđija.

Idhāhaṁ, ānanda, addasaṁ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahassasahasseva pāṭaligāme vatthūni pariggaṇhantiyo. Ovde sam, Ānanda, svojim duhovnim okom, koje je pročišćeno i nadmašuje ljudsko, video da su božanstva, na hiljade njih, zauzela zemljište u Pāṭaligāmi.

Yasmiṁ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Na istim onim mestima na kojim su boravila velika božanstva, na tim mestima su moćni gospodari i kraljevi savetnici nameravali da sebi podignu kuće.

Yasmiṁ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Na istim onim mestima na kojim su boravila božanstva srednjeg ranga, na tim mestima su gospodari i kraljevi savetnici srednjeg ranga nameravali da sebi podignu kuće.

Yasmiṁ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Na istim onim mestima na kojim su boravila niža božanstva, na tim mestima su niži gospodari i kraljevi savetnici nameravali da sebi podignu kuće.

Yāvatā, ānanda, ariyaṁ āyatanaṁ yāvatā vaṇippatho idaṁ agganagaraṁ bhavissati pāṭaliputtaṁ puṭabhedanaṁ. Ānanda, sve dok postoji područje Arijevaca, sve dok se ovde putevi ukrštaju, ovaj trgovački grad Pāṭaliputta će biti glavni među gradovima.

Pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti—Ali za Pāṭaliputtu, Ānanda, postoje  ove tri opasnosti:

aggito vā udakato vā mithubhedato vā”ti. požar, poplava i razjedinjenost.

Atha kho sunidhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavatā saddhiṁ sammodiṁsu. Onda Sunidha i Vassakārā, glavni savetnici kralja Māgadhe, dođoše do Blaženog i učtivo se sa njim pozdraviše.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu. Kada taj učtivi i prijateljski razgovor bi završen, stadoše oni sa strane.

Ekamantaṁ ṭhitā kho sunidhavassakārā magadhamahāmattā bhagavantaṁ etadavocuṁ: Stojeći tako sa strane, Sunidha i Vassakāra ovako rekoše Blaženom:

“adhivāsetu no bhavaṁ gotamo ajjatanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. „Neka Blaženi zajedno sa monaškom zajednicom prihvati od nas poziv za obrok sutra.”

Adhivāsesi bhagavā tuṇhībhāvena. Blaženi ćutke prihvati ovaj poziv.

Atha kho sunidhavassakārā magadhamahāmattā bhagavato adhivāsanaṁ viditvā yena sako āvasatho tenupasaṅkamiṁsu; upasaṅkamitvā sake āvasathe paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocesuṁ: Znajući da je Blaženi prihvatio, Sunidha i Vassakārā, glavni savetnici kralja Māgadhe, otidoše svome domu. Kada su stigli, dadoše da se pripreme različita ukusna jela i mnogo poslastica, pa poručiše Blaženom:

“kālo, bho gotama, niṭṭhitaṁ bhattan”ti. „Vreme je, učitelju Gotama, obrok je spreman”.

Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena sunidhavassakārānaṁ magadhamahāmattānaṁ āvasatho tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. A ujutru se Blaženi obuče, uze svoju prosjačku zdelu i gornji ogrtač, pa praćen velikom grupom monaha krenu put doma Sunidhe i Vassakāre, glavnih savetnika kralja Māgadhe.

Atha kho sunidhavassakārā magadhamahāmattā buddhappamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesuṁ sampavāresuṁ. Kad je stigao, sede na unapred pripremljeno mesto. A Sunidha i Vassakāra, glavni savetnici kralja Māgadhe, svojim su rukama poslužili i različitim vrstama jela nahranili monašku zajednicu predvođenu Blaženim.

Atha kho sunidhavassakārā magadhamahāmattā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdiṁsu. Kada je Blaženi jeo i oprao ruke i prosjačku zdelu, Sunidha i Vassakāra odabraše niža mesta i sedoše sa strane.

Ekamantaṁ nisinne kho sunidhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi: Dok su tako sedeli sa strane, Blaženi izrazi svoje odobravanje ovim stihovima:

“Yasmiṁ padese kappeti, „Na mestu na kojem živi,

vāsaṁ paṇḍitajātiyo; nahranivši onoga ko je

Sīlavantettha bhojetvā, mudar i čestit, obuzdan,

saññate brahmacārayo. ko svetačkim životom živi,

Yā tattha devatā āsuṁ, neka svoj dar posveti bogovima

tāsaṁ dakkhiṇamādise; koji su na tom mestu.

Tā pūjitā pūjayanti, Tako slavljeni, oni slave njega,

mānitā mānayanti naṁ. tako poštovani, njega poštuju.

Tato naṁ anukampanti, Saosećanja za njega imaju,

mātā puttaṁva orasaṁ; kao i majka za dete svoje.

Devatānukampito poso, A čovek bogovima mio,

sadā bhadrāni passatī”ti. uvek vidi ono što je dobro.”

Atha kho bhagavā sunidhavassakārānaṁ magadhamahāmattānaṁ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Kada je tako Sunidhi i Vassakāri, glavnim savetnicima kralja Māgadhe, izrazio svoje zadovoljstvo, Blaženi usta sa mesta na kojem je sedeo i otide.

Tena kho pana samayena sunidhavassakārā magadhamahāmattā bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti: A tom prilikom su Sunidha i Vassakārā pratili Blaženog u stopu (razmišljajući):

“yenajja samaṇo gotamo dvārena nikkhamissati taṁ gotamadvāraṁ nāma bhavissati. „Na koju gradsku kapiju asketa Gotama bude izašao, ta će se zvati ’Gotamina kapija’.

Yena titthena gaṅgaṁ nadiṁ tarissati taṁ gotamatitthaṁ nāma bhavissatī”ti. Na kojem gazu asketa Gotama bude prešao reku Gang, taj će se zvati ’Gotamin gaz’.”

Atha kho bhagavā yena dvārena nikkhami taṁ gotamadvāraṁ nāma ahosi. I zaista, na koju gradsku kapiju je asketa Gotama izašao, ta postade „Gotamina kapija.”

Atha kho bhagavā yena gaṅgā nadī tenupasaṅkami. Onda Blaženi dođe do reke Gang.

Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā. I tom prilikom je reka Gang bila je nadošla do vrha, tako da je iz nje mogao da pije gavran stojeći na obali.

Appekacce manussā nāvaṁ pariyesanti, appekacce uḷumpaṁ pariyesanti, appekacce kullaṁ bandhanti apārā pāraṁ gantukāmā. Neki ljudi tragali su za čamcima, neki drugi tragali su za skelom, a neki su pravili splavove ne bi li prešli na drugu obalu.

Atha kho bhagavā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṁ bhikkhusaṅghena. Na to Blaženi hitro, kao kada bi snažan čovek ispružio savijenu ruku ili savio ispruženu ruku, zajedno za monaškom zajednicom nestade sa ove obale Ganga i nađe se na drugoj.

Addasā kho bhagavā te manusse appekacce nāvaṁ pariyesante, appekacce uḷumpaṁ pariyesante, appekacce kullaṁ bandhante apārā pāraṁ gantukāme. I vide Blaženi kako neki ljudi tragaju za čamcima, neki drugi tragaju za skelom, a neki prave splavove ne bi li prešli na drugu obalu.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Ye taranti aṇṇavaṁ saraṁ, „Oni koji pređu uskomešanu bujicu, čine to

Setuṁ katvāna visajja pallalāni; podigavši most; takvi za sobom močvaru ostave.

Kullañhi jano pabandhati, I dok obični ljudi još uvek splav svezuju,

Tiṇṇā medhāvino janā”ti. oštroumni su već na obali drugoj.”

Chaṭṭhaṁ.
PreviousNext