Other Translations: Deutsch , English

From:

PreviousNext

Udāna 8.7 Nadahnuća 8.7

Dvidhāpathasutta RaskrŔće

Evaį¹ me sutaį¹ā€”Ovako sam čuo.

ekaį¹ samayaį¹ bhagavā kosalesu addhānamaggappaį¹­ipanno hoti āyasmatā nāgasamālena pacchāsamaį¹‡ena. Jednom je Blaženi lutao zemljom Kosala, idući glavnim putem, a poÅ”tovani Nāgasamāla mu je bio lični pratilac.

Addasā kho āyasmā nāgasamālo antarāmagge dvidhāpathaį¹. I vide poÅ”tovani Nāgasamāla da se na jednom mestu put račva,

Disvāna bhagavantaį¹ etadavoca: pa reče Blaženome:

ā€œayaį¹, bhante, bhagavā pantho; ā€žBlaženi, ovo je put,

iminā gacchāmāā€ti. njime treba da idemo.ā€

Evaį¹ vutte, bhagavā āyasmantaį¹ nāgasamālaį¹ etadavoca: SasluÅ”avÅ”i ga, Blaženi ovako reče poÅ”tovanom Nāgasamāli:

ā€œayaį¹, nāgasamāla, pantho; ā€žNe, Nāgasamāla, ovo je put,

iminā gacchāmāā€ti. njime treba da idemo.ā€

Dutiyampi kho ā€¦peā€¦ Po drugi putā€¦

tatiyampi kho āyasmā nāgasamālo bhagavantaį¹ etadavoca: Po treći put poÅ”tovani Nāgasamāla ovako reče Blaženome:

ā€œayaį¹, bhante, bhagavā pantho; ā€žBlaženi, ovo je put,

iminā gacchāmāā€ti. njime treba da idemo.ā€

Tatiyampi kho bhagavā āyasmantaį¹ nāgasamālaį¹ etadavoca: Po treći put, Blaženi reče poÅ”tovanom Nāgasamāli:

ā€œayaį¹, nāgasamāla, pantho; ā€žNe, Nāgasamāla, ovo je put,

iminā gacchāmāā€ti. njime treba da idemo.ā€

Atha kho āyasmā nāgasamālo bhagavato pattacÄ«varaį¹ tattheva chamāyaį¹ nikkhipitvā pakkāmi: Na to poÅ”tovani Nāgasamāla na licu mesta odloži prosjačku zdelu i ogrtač Blaženog na zemlju:

ā€œidaį¹, bhante, bhagavato pattacÄ«varanā€ti. ā€žEvo, poÅ”tovani gopodine, zdela i ogrtač Blaženogā€ i ode.

Atha kho āyasmato nāgasamālassa tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca ākoį¹­esuį¹ pattaƱca bhindiį¹su saį¹…ghāį¹­iƱca vipphālesuį¹. Idući tim putem, dogodilo se da poÅ”tovani Nāgasamāla naiđe na razbojnike, koji ga izudaraÅ”e Å”akama i nogama, razbiÅ”e mu zdelu i pocepaÅ”e ogrtač.

Atha kho āyasmā nāgasamālo bhinnena pattena vipphālitāya saį¹…ghāį¹­iyā yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Onda poÅ”tovani Nāgasamāla sa razbijenom zdelom i pocepanim ogrtačem dođe do Blaženog. Kad je stigao, pokloni se, pa sede sa strane.

Ekamantaį¹ nisinno kho āyasmā nāgasamālo bhagavantaį¹ etadavoca: Dok je tako sedeo, poÅ”tovani Nāgasamāla ovako reče Blaženome:

ā€œidha mayhaį¹, bhante, tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca ākoį¹­esuį¹, pattaƱca bhindiį¹su, saį¹…ghāį¹­iƱca vipphālesunā€ti. ā€žPoÅ”tovani gospodine, idući onim putem, naiđoh na razbojnike, koji su me izudarali Å”akama i nogama, razbili mi zdelu i pocepali ogrtač.ā€

Atha kho bhagavā etamatthaį¹ viditvā tāyaį¹ velāyaį¹ imaį¹ udānaį¹ udānesi: Onda Blaženi, razumevÅ”i značenje svega toga, izgovori ove nadahnute stihove:

ā€œSaddhiį¹ caramekato vasaį¹, ā€žPutujući zajedno, pomeÅ”an,

Misso aƱƱajanena vedagÅ«; sa nekim ko ne zna, znalac,

Vidvā pajahāti pāpakaį¹, shvativÅ”i da je ta osoba loÅ”a,

KoƱco khÄ«rapakova ninnaganā€ti. napusti je, kā€™o mlada čaplja močvaru.ā€

Sattamaį¹.
PreviousNext