Other Translations: Deutsch , English
From:
UdÄna 8.7 NadahnuÄa 8.7
DvidhÄpathasutta RaskrÅ”Äe
Evaį¹ me sutaį¹āOvako sam Äuo.
ekaį¹ samayaį¹ bhagavÄ kosalesu addhÄnamaggappaį¹ipanno hoti ÄyasmatÄ nÄgasamÄlena pacchÄsamaį¹ena. Jednom je Blaženi lutao zemljom Kosala, iduÄi glavnim putem, a poÅ”tovani NÄgasamÄla mu je bio liÄni pratilac.
AddasÄ kho ÄyasmÄ nÄgasamÄlo antarÄmagge dvidhÄpathaį¹. I vide poÅ”tovani NÄgasamÄla da se na jednom mestu put raÄva,
DisvÄna bhagavantaį¹ etadavoca: pa reÄe Blaženome:
āayaį¹, bhante, bhagavÄ pantho; āBlaženi, ovo je put,
iminÄ gacchÄmÄāti. njime treba da idemo.ā
Evaį¹ vutte, bhagavÄ Äyasmantaį¹ nÄgasamÄlaį¹ etadavoca: SasluÅ”avÅ”i ga, Blaženi ovako reÄe poÅ”tovanom NÄgasamÄli:
āayaį¹, nÄgasamÄla, pantho; āNe, NÄgasamÄla, ovo je put,
iminÄ gacchÄmÄāti. njime treba da idemo.ā
Dutiyampi kho ā¦peā¦ Po drugi putā¦
tatiyampi kho ÄyasmÄ nÄgasamÄlo bhagavantaį¹ etadavoca: Po treÄi put poÅ”tovani NÄgasamÄla ovako reÄe Blaženome:
āayaį¹, bhante, bhagavÄ pantho; āBlaženi, ovo je put,
iminÄ gacchÄmÄāti. njime treba da idemo.ā
Tatiyampi kho bhagavÄ Äyasmantaį¹ nÄgasamÄlaį¹ etadavoca: Po treÄi put, Blaženi reÄe poÅ”tovanom NÄgasamÄli:
āayaį¹, nÄgasamÄla, pantho; āNe, NÄgasamÄla, ovo je put,
iminÄ gacchÄmÄāti. njime treba da idemo.ā
Atha kho ÄyasmÄ nÄgasamÄlo bhagavato pattacÄ«varaį¹ tattheva chamÄyaį¹ nikkhipitvÄ pakkÄmi: Na to poÅ”tovani NÄgasamÄla na licu mesta odloži prosjaÄku zdelu i ogrtaÄ Blaženog na zemlju:
āidaį¹, bhante, bhagavato pattacÄ«varanāti. āEvo, poÅ”tovani gopodine, zdela i ogrtaÄ Blaženogā i ode.
Atha kho Äyasmato nÄgasamÄlassa tena panthena gacchantassa antarÄmagge corÄ nikkhamitvÄ hatthehi ca pÄdehi ca Äkoį¹esuį¹ pattaƱca bhindiį¹su saį¹
ghÄį¹iƱca vipphÄlesuį¹. IduÄi tim putem, dogodilo se da poÅ”tovani NÄgasamÄla naiÄe na razbojnike, koji ga izudaraÅ”e Å”akama i nogama, razbiÅ”e mu zdelu i pocepaÅ”e ogrtaÄ.
Atha kho ÄyasmÄ nÄgasamÄlo bhinnena pattena vipphÄlitÄya saį¹
ghÄį¹iyÄ yena bhagavÄ tenupasaį¹
kami; upasaį¹
kamitvÄ bhagavantaį¹ abhivÄdetvÄ ekamantaį¹ nisÄ«di. Onda poÅ”tovani NÄgasamÄla sa razbijenom zdelom i pocepanim ogrtaÄem doÄe do Blaženog. Kad je stigao, pokloni se, pa sede sa strane.
Ekamantaį¹ nisinno kho ÄyasmÄ nÄgasamÄlo bhagavantaį¹ etadavoca: Dok je tako sedeo, poÅ”tovani NÄgasamÄla ovako reÄe Blaženome:
āidha mayhaį¹, bhante, tena panthena gacchantassa antarÄmagge corÄ nikkhamitvÄ hatthehi ca pÄdehi ca Äkoį¹esuį¹, pattaƱca bhindiį¹su, saį¹
ghÄį¹iƱca vipphÄlesunāti. āPoÅ”tovani gospodine, iduÄi onim putem, naiÄoh na razbojnike, koji su me izudarali Å”akama i nogama, razbili mi zdelu i pocepali ogrtaÄ.ā
Atha kho bhagavÄ etamatthaį¹ viditvÄ tÄyaį¹ velÄyaį¹ imaį¹ udÄnaį¹ udÄnesi: Onda Blaženi, razumevÅ”i znaÄenje svega toga, izgovori ove nadahnute stihove:
āSaddhiį¹ caramekato vasaį¹, āPutujuÄi zajedno, pomeÅ”an,
Misso aƱƱajanena vedagÅ«; sa nekim ko ne zna, znalac,
VidvÄ pajahÄti pÄpakaį¹, shvativÅ”i da je ta osoba loÅ”a,
KoƱco khÄ«rapakova ninnaganāti. napusti je, kāo mlada Äaplja moÄvaru.ā
Sattamaį¹.