Other Translations: Deutsch , English

From:

PreviousNext

Udāna 8.8 Nadahnuća 8.8

Visākhāsutta Visākhā

Evaį¹ me sutaį¹ā€”Ovako sam čuo.

ekaį¹ samayaį¹ bhagavā sāvatthiyaį¹ viharati pubbārāme migāramātupāsāde. Jednom je Blaženi boravio kraj SāvatthÄ«ja, u Istočnom parku, u palati Migārine majke.

Tena kho pana samayena visākhāya migāramātuyā nattā kālaį¹…katā hoti piyā manāpā. U isto vreme je Visākhina unuka, draga i ljupka, bila preminula.

Atha kho visākhā migāramātā allavatthā allakesā divā divassa yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Onda, u zoru, Visākhā, mokrog ogrtača i kose, otide do Blaženog. Kad je stigla, pokloni se Blaženom, pa sede sa strane.

Ekamantaį¹ nisinnaį¹ kho visākhaį¹ migāramātaraį¹ bhagavā etadavoca: Dok je tako sedela, Blaženi joj reče:

ā€œHanda kuto nu tvaį¹, visākhe, āgacchasi allavatthā allakesā idhÅ«pasaį¹…kantā divā divassāā€ti? ā€žOtkuda da si tako rano doÅ”la ovamo, Visākhā?ā€

ā€œNattā me, bhante, piyā manāpā kālaį¹…katā. ā€žPoÅ”tovani gospodine, umrla je moja draga i ljupka unuka.

Tenāhaį¹ allavatthā allakesā idhÅ«pasaį¹…kantā divā divassāā€ti. Zbog toga sam ovamo doÅ”la u zoru, mokrog ogrtača i kose.ā€

ā€œIccheyyāsi tvaį¹, visākhe, yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cāā€ti? ā€žÅ½eliÅ” li, Visākha,Ā  onoliko dece i unuka koliko je ljudi u Sāvathiju?ā€

ā€œIccheyyāhaį¹, bhagavā, yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cāā€ti. ā€žÅ½elela bih, Blaženi, onoliko dece i unuka koliko je ljudi u Sāvathiju.ā€

ā€œKÄ«vabahukā pana, visākhe, sāvatthiyā manussā devasikaį¹ kālaį¹ karontÄ«ā€ti? ā€žAli koliko ljudi, Visākha, svakoga dana umre u SāvatthÄ«ju?ā€

ā€œDasapi, bhante, sāvatthiyā manussā devasikaį¹ kālaį¹ karonti; ā€žDeset ljudi, Blaženi, svakoga dana umre u SāvatthÄ«ju.

navapi, bhante ā€¦ Devet ljudiā€¦

aį¹­į¹­hapi, bhante ā€¦ Osamā€¦

sattapi, bhante ā€¦ Sedamā€¦

chapi, bhante ā€¦ Å estā€¦

paƱcapi, bhante ā€¦ Petā€¦

cattāropi, bhante ā€¦ Četiriā€¦

tÄ«į¹‡ipi, bhante ā€¦ Triā€¦

dvepi, bhante, sāvatthiyā manussā devasikaį¹ kālaį¹ karonti. Dva čoveka, poÅ”tovani, svakoga dana umre u SāvatthÄ«ju.

Ekopi, bhante, sāvatthiyā manusso devasikaį¹ kālaį¹ karoti. Jedan čovek, Blaženi, svakoga dana umre u SāvatthÄ«ju.

Avivittā, bhante, sāvatthi manussehi kālaį¹ karontehÄ«ā€ti. Nema dana da neko ne umre u SāvatthÄ«ju.ā€

ā€œTaį¹ kiį¹ maƱƱasi, visākhe, api nu tvaį¹ kadāci karahaci anallavatthā vā bhaveyyāsi anallakesā vāā€ti? ā€žPa Å”ta onda misliÅ”, Visākha, da li bi ikada bila bez mokre odeće i kose?ā€

ā€œNo hetaį¹, bhante. ā€žSigurno da ne bih, poÅ”tovani gospodine.

Alaį¹ me, bhante, tāva bahukehi puttehi ca nattārehi cāā€ti. Onda, bolje da nemam toliko dece i unuka!ā€

ā€œYesaį¹ kho, visākhe, sataį¹ piyāni, sataį¹ tesaį¹ dukkhāni; ā€žZa one koji imaju stotinu voljenih, Visākha, za njih postoji stotinu patnji.

yesaį¹ navuti piyāni, navuti tesaį¹ dukkhāni; Za one koji imaju devedeset voljenih, Visākha, za njih postoji devedeset patnji.

yesaį¹ asÄ«ti piyāni, asÄ«ti tesaį¹ dukkhāni; Za one koji imaju osamdesetā€¦

yesaį¹ sattati piyāni, sattati tesaį¹ dukkhāni; sedamdesetā€¦

yesaį¹ saį¹­į¹­hi piyāni, saį¹­į¹­hi tesaį¹ dukkhāni; Å”ezdesetā€¦

yesaį¹ paƱƱāsaį¹ piyāni, paƱƱāsaį¹ tesaį¹ dukkhāni; pedesetā€¦

yesaį¹ cattārÄ«saį¹ piyāni, cattārÄ«saį¹ tesaį¹ dukkhāni, četrdesetā€¦

yesaį¹ tiį¹saį¹ piyāni, tiį¹saį¹ tesaį¹ dukkhāni; tridesetā€¦

yesaį¹ vÄ«sati piyāni, vÄ«sati tesaį¹ dukkhāni, dvadesetā€¦

yesaį¹ dasa piyāni, dasa tesaį¹ dukkhāni; desetā€¦

yesaį¹ nava piyāni, nava tesaį¹ dukkhāni; devetā€¦

yesaį¹ aį¹­į¹­ha piyāni, aį¹­į¹­ha tesaį¹ dukkhāni; osamā€¦

yesaį¹ satta piyāni, satta tesaį¹ dukkhāni; sedamā€¦

yesaį¹ cha piyāni, cha tesaį¹ dukkhāni; Å”estā€¦

yesaį¹ paƱca piyāni, paƱca tesaį¹ dukkhāni; petā€¦

yesaį¹ cattāri piyāni, cattāri tesaį¹ dukkhāni; četiriā€¦

yesaį¹ tÄ«į¹‡i piyāni, tÄ«į¹‡i tesaį¹ dukkhāni; triā€¦

yesaį¹ dve piyāni, dve tesaį¹ dukkhāni; dvaā€¦

yesaį¹ ekaį¹ piyaį¹, ekaį¹ tesaį¹ dukkhaį¹; Za one koji imaju jednog voljenog, za njih postoji jedna patnja.

yesaį¹ natthi piyaį¹, natthi tesaį¹ dukkhaį¹, asokā te virajā anupāyāsāti vadāmÄ«ā€ti. Za one koji nemaju voljenih,Ā za njih ne postoji patnja. Takvi su, kažem, oslobođeni tuge, grozničavosti i naricanja.ā€

Atha kho bhagavā etamatthaį¹ viditvā tāyaį¹ velāyaį¹ imaį¹ udānaį¹ udānesi: Onda Blaženi, razumevÅ”i značenje svega toga, izgovori ove nadahnute stihove:

ā€œYe keci sokā paridevitā vā, ā€žKakvi god da su tuga i naricanje

Dukkhā va lokasmimanekarūpā; i mnoge druge patnje u svetu ovome,

Piyaį¹ paį¹­iccappabhavanti ete, sve to iz voljenog izvire,

Piye asante na bhavanti ete. a bez voljenog ne nastaje.

Tasmā hi te sukhino vītasokā, Zato su srećni i bez suza oni

Yesaį¹ piyaį¹ natthi kuhiƱci loke; bez veza ljubavi za bilo čim na svetu.

Tasmā asokaį¹ virajaį¹ patthayāno, I zato ko želi ono Å”to je bez tuge i groznice,

Piyaį¹ na kayirātha kuhiƱci lokeā€ti. neka ne gaji ljubav za bilo Å”ta na svetu ovome.ā€

Aį¹­į¹­hamaį¹.
PreviousNext