Other Translations: Deutsch , English
From:
UdÄna 8.8 NadahnuÄa 8.8
VisÄkhÄsutta VisÄkhÄ
Evaį¹ me sutaį¹āOvako sam Äuo.
ekaį¹ samayaį¹ bhagavÄ sÄvatthiyaį¹ viharati pubbÄrÄme migÄramÄtupÄsÄde. Jednom je Blaženi boravio kraj SÄvatthÄ«ja, u IstoÄnom parku, u palati MigÄrine majke.
Tena kho pana samayena visÄkhÄya migÄramÄtuyÄ nattÄ kÄlaį¹
katÄ hoti piyÄ manÄpÄ. U isto vreme je VisÄkhina unuka, draga i ljupka, bila preminula.
Atha kho visÄkhÄ migÄramÄtÄ allavatthÄ allakesÄ divÄ divassa yena bhagavÄ tenupasaį¹
kami; upasaį¹
kamitvÄ bhagavantaį¹ abhivÄdetvÄ ekamantaį¹ nisÄ«di. Onda, u zoru, VisÄkhÄ, mokrog ogrtaÄa i kose, otide do Blaženog. Kad je stigla, pokloni se Blaženom, pa sede sa strane.
Ekamantaį¹ nisinnaį¹ kho visÄkhaį¹ migÄramÄtaraį¹ bhagavÄ etadavoca: Dok je tako sedela, Blaženi joj reÄe:
āHanda kuto nu tvaį¹, visÄkhe, Ägacchasi allavatthÄ allakesÄ idhÅ«pasaį¹
kantÄ divÄ divassÄāti? āOtkuda da si tako rano doÅ”la ovamo, VisÄkhÄ?ā
āNattÄ me, bhante, piyÄ manÄpÄ kÄlaį¹
katÄ. āPoÅ”tovani gospodine, umrla je moja draga i ljupka unuka.
TenÄhaį¹ allavatthÄ allakesÄ idhÅ«pasaį¹
kantÄ divÄ divassÄāti. Zbog toga sam ovamo doÅ”la u zoru, mokrog ogrtaÄa i kose.ā
āIccheyyÄsi tvaį¹, visÄkhe, yÄvatikÄ sÄvatthiyÄ manussÄ tÄvatike putte ca nattÄro cÄāti? āŽeliÅ” li, VisÄkha,Ā onoliko dece i unuka koliko je ljudi u SÄvathiju?ā
āIccheyyÄhaį¹, bhagavÄ, yÄvatikÄ sÄvatthiyÄ manussÄ tÄvatike putte ca nattÄro cÄāti. āŽelela bih, Blaženi, onoliko dece i unuka koliko je ljudi u SÄvathiju.ā
āKÄ«vabahukÄ pana, visÄkhe, sÄvatthiyÄ manussÄ devasikaį¹ kÄlaį¹ karontÄ«āti? āAli koliko ljudi, VisÄkha, svakoga dana umre u SÄvatthÄ«ju?ā
āDasapi, bhante, sÄvatthiyÄ manussÄ devasikaį¹ kÄlaį¹ karonti; āDeset ljudi, Blaženi, svakoga dana umre u SÄvatthÄ«ju.
navapi, bhante ā¦ Devet ljudiā¦
aį¹į¹hapi, bhante ā¦ Osamā¦
sattapi, bhante ā¦ Sedamā¦
chapi, bhante ā¦ Å estā¦
paƱcapi, bhante ā¦ Petā¦
cattÄropi, bhante ā¦ Äetiriā¦
tÄ«į¹ipi, bhante ā¦ Triā¦
dvepi, bhante, sÄvatthiyÄ manussÄ devasikaį¹ kÄlaį¹ karonti. Dva Äoveka, poÅ”tovani, svakoga dana umre u SÄvatthÄ«ju.
Ekopi, bhante, sÄvatthiyÄ manusso devasikaį¹ kÄlaį¹ karoti. Jedan Äovek, Blaženi, svakoga dana umre u SÄvatthÄ«ju.
AvivittÄ, bhante, sÄvatthi manussehi kÄlaį¹ karontehÄ«āti. Nema dana da neko ne umre u SÄvatthÄ«ju.ā
āTaį¹ kiį¹ maƱƱasi, visÄkhe, api nu tvaį¹ kadÄci karahaci anallavatthÄ vÄ bhaveyyÄsi anallakesÄ vÄāti? āPa Å”ta onda misliÅ”, VisÄkha, da li bi ikada bila bez mokre odeÄe i kose?ā
āNo hetaį¹, bhante. āSigurno da ne bih, poÅ”tovani gospodine.
Alaį¹ me, bhante, tÄva bahukehi puttehi ca nattÄrehi cÄāti. Onda, bolje da nemam toliko dece i unuka!ā
āYesaį¹ kho, visÄkhe, sataį¹ piyÄni, sataį¹ tesaį¹ dukkhÄni; āZa one koji imaju stotinu voljenih, VisÄkha, za njih postoji stotinu patnji.
yesaį¹ navuti piyÄni, navuti tesaį¹ dukkhÄni; Za one koji imaju devedeset voljenih, VisÄkha, za njih postoji devedeset patnji.
yesaį¹ asÄ«ti piyÄni, asÄ«ti tesaį¹ dukkhÄni; Za one koji imaju osamdesetā¦
yesaį¹ sattati piyÄni, sattati tesaį¹ dukkhÄni; sedamdesetā¦
yesaį¹ saį¹į¹hi piyÄni, saį¹į¹hi tesaį¹ dukkhÄni; Å”ezdesetā¦
yesaį¹ paƱƱÄsaį¹ piyÄni, paƱƱÄsaį¹ tesaį¹ dukkhÄni; pedesetā¦
yesaį¹ cattÄrÄ«saį¹ piyÄni, cattÄrÄ«saį¹ tesaį¹ dukkhÄni, Äetrdesetā¦
yesaį¹ tiį¹saį¹ piyÄni, tiį¹saį¹ tesaį¹ dukkhÄni; tridesetā¦
yesaį¹ vÄ«sati piyÄni, vÄ«sati tesaį¹ dukkhÄni, dvadesetā¦
yesaį¹ dasa piyÄni, dasa tesaį¹ dukkhÄni; desetā¦
yesaį¹ nava piyÄni, nava tesaį¹ dukkhÄni; devetā¦
yesaį¹ aį¹į¹ha piyÄni, aį¹į¹ha tesaį¹ dukkhÄni; osamā¦
yesaį¹ satta piyÄni, satta tesaį¹ dukkhÄni; sedamā¦
yesaį¹ cha piyÄni, cha tesaį¹ dukkhÄni; Å”estā¦
yesaį¹ paƱca piyÄni, paƱca tesaį¹ dukkhÄni; petā¦
yesaį¹ cattÄri piyÄni, cattÄri tesaį¹ dukkhÄni; Äetiriā¦
yesaį¹ tÄ«į¹i piyÄni, tÄ«į¹i tesaį¹ dukkhÄni; triā¦
yesaį¹ dve piyÄni, dve tesaį¹ dukkhÄni; dvaā¦
yesaį¹ ekaį¹ piyaį¹, ekaį¹ tesaį¹ dukkhaį¹; Za one koji imaju jednog voljenog, za njih postoji jedna patnja.
yesaį¹ natthi piyaį¹, natthi tesaį¹ dukkhaį¹, asokÄ te virajÄ anupÄyÄsÄti vadÄmÄ«āti. Za one koji nemaju voljenih,Ā za njih ne postoji patnja. Takvi su, kažem, osloboÄeni tuge, grozniÄavosti i naricanja.ā
Atha kho bhagavÄ etamatthaį¹ viditvÄ tÄyaį¹ velÄyaį¹ imaį¹ udÄnaį¹ udÄnesi: Onda Blaženi, razumevÅ”i znaÄenje svega toga, izgovori ove nadahnute stihove:
āYe keci sokÄ paridevitÄ vÄ, āKakvi god da su tuga i naricanje
DukkhÄ va lokasmimanekarÅ«pÄ; i mnoge druge patnje u svetu ovome,
Piyaį¹ paį¹iccappabhavanti ete, sve to iz voljenog izvire,
Piye asante na bhavanti ete. a bez voljenog ne nastaje.
TasmÄ hi te sukhino vÄ«tasokÄ, Zato su sreÄni i bez suza oni
Yesaį¹ piyaį¹ natthi kuhiƱci loke; bez veza ljubavi za bilo Äim na svetu.
TasmÄ asokaį¹ virajaį¹ patthayÄno, I zato ko želi ono Å”to je bez tuge i groznice,
Piyaį¹ na kayirÄtha kuhiƱci lokeāti. neka ne gaji ljubav za bilo Å”ta na svetu ovome.ā
Aį¹į¹hamaį¹.