Other Translations: Deutsch , English
From:
Udāna 8.9 Nadahnuća 8.9
Paṭhamadabbasutta Dabba I
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Jednom je Blaženi živeo kraj Rāđagahe, u Bambusovom gaju, na mestu gde se hrane veverice.
Atha kho āyasmā dabbo mallaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Onda poštovani Dabba Mallaputta dođe do Blaženog, pokloni mu se i sede sa strane.
Ekamantaṁ nisinno kho āyasmā dabbo mallaputto bhagavantaṁ etadavoca: Dok je sedeo, ovako reče Blaženom:
“parinibbānakālo me dāni, sugatā”ti. „Srećni, došlo je vreme za moje konačno utrnuće.”
“Yassadāni tvaṁ, dabba, kālaṁ maññasī”ti. „Sada je vreme, Dabba, da učiniš kako misliš da treba.”
Atha kho āyasmā dabbo mallaputto uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbāyi. Onda poštovani Dabba ustade sa svog mesta, pokloni se, pa pazeći da mu Blaženi ostane sa desne strane, uzdiže se u nebo. Sedeći ukrštenih nogu u vazduhu, uđe on u elemenat vatre i iz njega izađe, dostigavši potom konačno utrnuće.
Atha kho āyasmato dabbassa mallaputtassa vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi. I dok je poštovani Dabba Mallaputta dostizao konačno utrnuće, a njegovo telo buktalo i sagorevalo, nikakvo ugljevlje, niti pepeo nisu se mogli videti na tom mestu.
Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi; Baš kao što se, kada ghi ili ulje gore i sagorevaju, nikakvo ugljevlje, niti pepeo ne mogu videti,
evamevaṁ āyasmato dabbassa mallaputtassa vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masīti. isto tako dok je poštovani Dabba Mallaputta dostizao konačno utrnuće, a njegovo telo buktalo i sagorevalo, nikakvo ugljevlje, niti pepeo nisu se mogli videti na tom mestu.
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:
“Abhedi kāyo nirodhi saññā, Razloži se telo, prestade opažaj,
Vedanā sītibhaviṁsu sabbā; osećaj ohlađen postade,
Vūpasamiṁsu saṅkhārā, smiriše se izrazi volje, svest uminu.”
Viññāṇaṁ atthamāgamā”ti.
Navamaṁ.