Other Translations: Deutsch , English

From:

PreviousNext

Udāna 8.10 Nadahnuća 8.10

Dutiyadabbasutta Dabba II

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Tatra kho bhagavā bhikkhū āmantesi: Tu on reče monasima:

“bhikkhavo”ti. „Monasi.”

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ. „Da, poštovani gospodine”, odgovoriše oni.

Bhagavā etadavoca: A Blaženi ovako nastavi:

“Dabbassa, bhikkhave, mallaputtassa vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi. „Monasi, dok je Dabba Mallaputta – uzdigavši se u nebo, te sedeći ukrštenih nogu u vazduhu, ušao u elemenat vatre i iz njega izašao – dostigavši potom konačno utrnuće, a njegovo telo buktalo i sagorevalo, nikakvo ugljevlje, niti pepeo nisu se mogli videti na tom mestu.

Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi; Baš kao što se, kada ghi ili ulje gore i sagorevaju, nikakvo ugljevlje, niti pepeo ne mogu videti,

evamevaṁ kho, bhikkhave, dabbassa mallaputtassa vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṁ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masī”ti. isto tako, dok je poštovani Dabba Mallaputta dostizao konačno utrnuće, a njegovo telo buktalo i sagorevalo, nikakvo ugljevlje, niti pepeo nisu se mogli videti na tom mestu.”

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi: Onda Blaženi, razumevši značenje svega toga, izgovori ove nadahnute stihove:

“Ayoghanahatasseva, Baš kao što kod gvozdenog koplja,

jalato jātavedaso; u vatri užarenog,

Anupubbūpasantassa, pa se postepeno hladi,

yathā na ñāyate gati. sudbina te vreline ostaje nepoznata,

Evaṁ sammāvimuttānaṁ, isto je sa potpuno oslobođenima,

kāmabandhoghatārinaṁ; što pređu bujicu zadovoljstava čula:

Paññāpetuṁ gati natthi, nepoznata ostaje sudbina onih

pattānaṁ acalaṁ sukhan”ti. što dosegoše nerazrušivi mir.”

Dasamaṁ.

Pāṭaligāmiyavaggo aṭṭhamo.

Tassuddānaṁ

Nibbānā caturo vuttā,

cundo pāṭaligāmiyā;

Dvidhāpatho visākhā ca,

dabbena saha te dasāti.

Udāne vaggānamuddānaṁ

Vaggamidaṁ paṭhamaṁ varabodhi,

Vaggamidaṁ dutiyaṁ mucalindo;

Nandakavaggavaro tatiyo tu,

Meghiyavaggavaro ca catuttho.

Pañcamavaggavarantidha soṇo,

Chaṭṭhamavaggavaranti jaccandho;

Sattamavaggavaranti ca cūḷo,

Pāṭaligāmiyamaṭṭhamavaggo.

Asītimanūnakasuttavaraṁ,

Vaggamidaṭṭhakaṁ suvibhattaṁ;

Dassitaṁ cakkhumatā vimalena,

Addhā hi taṁ udānamitīdamāhu.

Udānapāḷi niṭṭhitā.
PreviousNext