Other Translations: Deutsch , English , ગુજરાતી , हिन्दी , Polski , ру́сский язы́к
From:
Majjhima Nikāya 3 Budni govori srednje dužine 3
Dhammadāyādasutta Naslednici Dhamme
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tatra kho bhagavā bhikkhū āmantesi: Tu on reče monasima:
“bhikkhavo”ti. „Monasi.”
“Bhadante”ti te bhikkhū bhagavato paccassosuṁ. „Da, poštovani gospodine”, odgovoriše oni.
Bhagavā etadavoca: A Blaženi ovako nastavi:
“Dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā. „Monasi, budite moji naslednici u Dhammi, a ne moji naslednici u materijalnim stvarima.
Atthi me tumhesu anukampā: Iz saosećanja prema vama pomislio sam:
‘kinti me sāvakā dhammadāyādā bhaveyyuṁ, no āmisadāyādā’ti. ’Kako će moji učenici biti moji naslednici u Dhammi, a ne moji naslednici u materijalnim stvarima?’
Tumhe ca me, bhikkhave, āmisadāyādā bhaveyyātha no dhammadāyādā, tumhepi tena ādiyā bhaveyyātha: Ako ste moji naslednici u materijalnim stvarima, a ne moji naslednici u Dhammi, ovako će vas prekorevati:
‘āmisadāyādā satthusāvakā viharanti, no dhammadāyādā’ti; ’Učiteljevi učenici žive kao njegovi naslednici u materijalnim stvarima, a ne kao naslednici u Dhammi’;
ahampi tena ādiyo bhaveyyaṁ: a i mene će kritikovati:
‘āmisadāyādā satthusāvakā viharanti, no dhammadāyādā’ti. ’Učiteljevi učenici žive kao njegovi naslednici u materijalnim stvarima, a ne kao naslednici u Dhammi.’
Tumhe ca me, bhikkhave, dhammadāyādā bhaveyyātha, no āmisadāyādā, tumhepi tena na ādiyā bhaveyyātha: Ako ste moji naslednici u Dhammi, a ne moji naslednici u materijalnim stvarima, tada vas neće prekorevati (već će biti rečeno):
‘dhammadāyādā satthusāvakā viharanti, no āmisadāyādā’ti; ’Učiteljevi učenici žive kao njegovi naslednici u Dhammi, a ne njegovi naslednici u materijalnim stvarima’;
ahampi tena na ādiyo bhaveyyaṁ: a i mene neće kritikovati (već će biti rečeno):
‘dhammadāyādā satthusāvakā viharanti, no āmisadāyādā’ti. ’Učiteljevi učenici žive kao njegovi naslednici u Dhammi, a ne njegovi naslednici u materijalnim stvarima.’
Tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā. Zato, monasi, budite moji naslednici u Dhammi, a ne moji naslednici u materijalnim stvarima.
Atthi me tumhesu anukampā: Iz saosećanja prema vama pomislio sam:
‘kinti me sāvakā dhammadāyādā bhaveyyuṁ, no āmisadāyādā’ti. ’Kako će moji učenici biti moji naslednici u Dhammi, a ne moji naslednici u materijalnim stvarima?’
Idhāhaṁ, bhikkhave, bhuttāvī assaṁ pavārito paripuṇṇo pariyosito suhito yāvadattho; Zamislite, monasi, da sam jeo, odbio da uzmem još hrane, napunio stomak, završio, zasitio se, uzeo ono što mi je potrebno
siyā ca me piṇḍapāto atirekadhammo chaḍḍanīyadhammo. i nešto poklonjene hrane preostalo je da se baci.
Atha dve bhikkhū āgaccheyyuṁ jighacchādubbalyaparetā. I u tom trenutku stignu dva monaha, gladni i slabi,
Tyāhaṁ evaṁ vadeyyaṁ: pa im kažem:
‘ahaṁ khomhi, bhikkhave, bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho; ’Monasi, ja sam jeo, odbio da uzmem još hrane, napunio stomak, završio, zasitio se, uzeo ono što mi je potrebno
atthi ca me ayaṁ piṇḍapāto atirekadhammo chaḍḍanīyadhammo. i nešto poklonjene hrane preostalo je da se baci.
Sace ākaṅkhatha, bhuñjatha, no ce tumhe bhuñjissatha, idānāhaṁ appaharite vā chaḍḍessāmi, appāṇake vā udake opilāpessāmī’ti. Pojedite je ako želite; ako je ne pojedete, baciću je na mesto gde nema zelenila ili prosuti u vodu tamo gde nema živih bića.’
Tatrekassa bhikkhuno evamassa: A onda jedan od monaha pomisli:
‘bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho; ’Blaženi je jeo… uzeo ono što mu je potrebno,
atthi cāyaṁ bhagavato piṇḍapāto atirekadhammo chaḍḍanīyadhammo. ali nešto hrane poklonjene Blaženom preostalo je da se baci;
Sace mayaṁ na bhuñjissāma, idāni bhagavā appaharite vā chaḍḍessati, appāṇake vā udake opilāpessati. ako je mi ne pojedemo, Blaženi će je baciti…
Vuttaṁ kho panetaṁ bhagavatā: Ali ovako je Blaženi rekao:
“dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā”ti. „Monasi, budite moji naslednici u Dhammi, a ne moji naslednici u materijalnim stvarima.
Āmisaññataraṁ kho panetaṁ, yadidaṁ piṇḍapāto. A ta poklonjena hrana je jedna od materijalnih stvari.
Yannūnāhaṁ imaṁ piṇḍapātaṁ abhuñjitvā imināva jighacchādubbalyena evaṁ imaṁ rattindivaṁ vītināmeyyan’ti. Kako bi bilo da umesto što jedem, provedem noć i dan gladan i slab.’
So taṁ piṇḍapātaṁ abhuñjitvā teneva jighacchādubbalyena evaṁ taṁ rattindivaṁ vītināmeyya. I umesto da pojede tu hranu, provede on noć i dan gladan i slab.
Atha dutiyassa bhikkhuno evamassa: Onda drugi monah pomisli:
‘bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho; ’Blaženi je jeo… uzeo ono što mu je potrebno,
atthi cāyaṁ bhagavato piṇḍapāto atirekadhammo chaḍḍanīyadhammo. ali nešto hrane poklonjene Blaženom preostalo je da se baci;
Sace mayaṁ na bhuñjissāma, idāni bhagavā appaharite vā chaḍḍessati, appāṇake vā udake opilāpessati. ako je mi ne pojedemo, Blaženi će je baciti…
Yannūnāhaṁ imaṁ piṇḍapātaṁ bhuñjitvā jighacchādubbalyaṁ paṭivinodetvā evaṁ imaṁ rattindivaṁ vītināmeyyan’ti. Kako bi bilo da pojedem tu hranu i noć i dan provedem ni gladan ni slab.’
So taṁ piṇḍapātaṁ bhuñjitvā jighacchādubbalyaṁ paṭivinodetvā evaṁ taṁ rattindivaṁ vītināmeyya. I pošto je pojeo poklonjenu hranu, provede on noć i dan ni gladan ni slab.
Kiñcāpi so, bhikkhave, bhikkhu taṁ piṇḍapātaṁ bhuñjitvā jighacchādubbalyaṁ paṭivinodetvā evaṁ taṁ rattindivaṁ vītināmeyya, atha kho asuyeva me purimo bhikkhu pujjataro ca pāsaṁsataro ca. I mada je taj monah pojevši hranu proveo noć i dan ni gladan ni slab, ipak više poštujem i hvalim prvog monaha.
Taṁ kissa hetu? A zašto?
Tañhi tassa, bhikkhave, bhikkhuno dīgharattaṁ appicchatāya santuṭṭhiyā sallekhāya subharatāya vīriyārambhāya saṁvattissati. Zato što će ga to na duge staze voditi ka smanjivanju želja, ka zadovoljenosti, čišćenju, jednostavnom življenju i većoj energiji.
Tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā. Zato, monasi, budite moji naslednici u Dhammi, a ne moji naslednici u materijalnim stvarima.
Atthi me tumhesu anukampā: Zato sam iz saosećanja prema vama pomislio:
‘kinti me sāvakā dhammadāyādā bhaveyyuṁ, no āmisadāyādā’”ti. ’Kako će moji učenici biti moji naslednici u Dhammi, a ne moji naslednici u materijalnim stvarima?’
Idamavoca bhagavā. Tako reče Blaženi.
Idaṁ vatvāna sugato uṭṭhāyāsanā vihāraṁ pāvisi. Potom Srećni ustade sa mesta na kojem je sedeo, pa otide u svoju kolibu.
Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: I tu poštovani Sāriputta reče monasima:
“āvuso bhikkhave”ti. „Prijatelji monasi.”
“Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. „Prijatelju,” odgovoriše monasi.
Āyasmā sāriputto etadavoca: A poštovani Sāriputa ovako nastavi:
“Kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti, kittāvatā ca pana satthu pavivittassa viharato sāvakā vivekamanusikkhantī”ti? „Prijatelji, na koji način učenici Učiteljevi koji žive u osami ne vežbaju u osami? A na koji način učenici Učiteljevi koji žive u osami vežbaju u osami?”
“Dūratopi kho mayaṁ, āvuso, āgacchāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṁ. „Zaista, prijatelju, izdaleka bismo došli da od poštovanog Sāriputte saznamo značenje ovih njegovih reči.
Sādhu vatāyasmantaṁyeva sāriputtaṁ paṭibhātu etassa bhāsitassa attho; Bilo bi dobro ako bi nam poštovani Sāriputta objasnio značenje svojih reči.
āyasmato sāriputtassa sutvā bhikkhū dhāressantī”ti. Pošto ga od njega čuju, monasi će to i zapamtiti.”
“Tena hāvuso, suṇātha, sādhukaṁ manasi karotha, bhāsissāmī”ti. „Onda, prijatelji, poslušajte i dobro zapamtite šta ću vam reći.”
“Evamāvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. „Da, prijatelju”, odgovoriše monasi.
Āyasmā sāriputto etadavoca: A poštovani Sāriputta ovako nastavi:
“Kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti? „Prijatelji, na koji način učenici Učiteljevi koji žive u osami ne vežbaju u osami?
Idhāvuso, satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti, Tako učenici Učiteljevi koji žive u osami ne vežbaju u osami;
yesañca dhammānaṁ satthā pahānamāha, te ca dhamme nappajahanti, oni ne napuštaju ono što im je Učitelj rekao da napuste;
bāhulikā ca honti, sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā. žive u izobilju i nepažnji, ističu se u nazadovanju, zanemaruju osamu.
Tatrāvuso, therā bhikkhū tīhi ṭhānehi gārayhā bhavanti. U vezi s ovim, stare monahe treba kritikovati iz tri razloga.
‘Satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhantī’ti—Kao učenici Učiteljevi koji žive u osami, oni ne vežbaju u osami:
iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti. to je prvi razlog zašto ih treba kritikovati.
‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme nappajahantī’ti—Oni ne napuštaju ono što im je Učitelj rekao da napuste:
iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. to je drugi razlog zašto ih treba kritikovati.
‘Bāhulikā ca, sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā’ti—Oni žive u izobilju i nepažnji, ističu se u nazadovanju, zanemaruju osamu:
iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti. to je treći razlog zašto ih treba kritikovati.
Therā, āvuso, bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. Stare monahe treba kritikovati iz ova tri razloga.
Tatrāvuso, majjhimā bhikkhū …pe… U vezi s ovim, srednje monahe treba kritikovati iz tri razloga…
navā bhikkhū tīhi ṭhānehi gārayhā bhavanti. U vezi s ovim, nove monahe treba kritikovati iz tri razloga.
‘Satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhantī’ti—Kao učenici Učiteljevi koji žive u osami, oni ne vežbaju u osami:
iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti. to je prvi razlog zašto ih treba kritikovati.
‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme nappajahantī’ti—Oni ne napuštaju ono što im je Učitelj rekao da napuste:
iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti. to je drugi razlog zašto ih treba kritikovati.
‘Bāhulikā ca honti, sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā’ti—Oni žive u izobilju i nepažnji, ističu se u nazadovanju, zanemaruju osamu:
iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti. to je treći razlog zašto ih treba kritikovati.
Navā, āvuso, bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. Nove monahe treba kritikovati iz ova tri razloga.
Ettāvatā kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti. Na taj način učenici Učiteljevi koji žive u osami ne vežbaju u osami.
Kittāvatā ca panāvuso, satthu pavivittassa viharato sāvakā vivekamanusikkhanti? A na koji način, prijatelji, učenici Učiteljevi koji žive u osami vežbaju u osami?
Idhāvuso, satthu pavivittassa viharato sāvakā vivekamanusikkhanti—Tako učenici Učiteljevi koji žive u osami vežbaju u osami;
yesañca dhammānaṁ satthā pahānamāha te ca dhamme pajahanti; napuštaju ono što im je Učitelj rekao da napuste;
na ca bāhulikā honti, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. ne žive u izobilju i nepažnji, izbegavaju nazadovanje, ističu se u osami.
Tatrāvuso, therā bhikkhū tīhi ṭhānehi pāsaṁsā bhavanti. U vezi s ovim, stare monahe treba hvaliti iz tri razloga.
‘Satthu pavivittassa viharato sāvakā vivekamanusikkhantī’ti—Kao učenici Učiteljevi koji žive u osami, oni vežbaju u osami:
iminā paṭhamena ṭhānena therā bhikkhū pāsaṁsā bhavanti. to je prvi razlog zašto ih treba hvaliti.
‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme pajahantī’ti—Oni napuštaju ono što im je Učitelj rekao da napuste:
iminā dutiyena ṭhānena therā bhikkhū pāsaṁsā bhavanti. to je drugi razlog zašto ih treba hvaliti.
‘Na ca bāhulikā, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā’ti—Oni ne žive u izobilju i nepažnji, izbegavaju nazadovanje, ističu se u osami:
iminā tatiyena ṭhānena therā bhikkhū pāsaṁsā bhavanti. to je treći razlog zašto ih treba hvaliti.
Therā, āvuso, bhikkhū imehi tīhi ṭhānehi pāsaṁsā bhavanti. Stare monahe treba hvaliti iz ova tri razloga.
Tatrāvuso, majjhimā bhikkhū …pe… U vezi s ovim, srednje monahe treba hvaliti iz tri razloga…
navā bhikkhū tīhi ṭhānehi pāsaṁsā bhavanti. U vezi s ovim, nove monahe treba hvaliti iz tri razloga.
‘Satthu pavivittassa viharato sāvakā vivekamanusikkhantī’ti—Kao učenici Učiteljevi koji žive u osami, oni vežbaju u osami:
iminā paṭhamena ṭhānena navā bhikkhū pāsaṁsā bhavanti. to je prvi razlog zašto ih treba hvaliti.
‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme pajahantī’ti—Oni napuštaju ono što im je Učitelj rekao da napuste:
iminā dutiyena ṭhānena navā bhikkhū pāsaṁsā bhavanti. to je drugi razlog zašto ih treba hvaliti.
‘Na ca bāhulikā, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā’ti—Oni ne žive u izobilju i nepažnji, izbegavaju nazadovanje, ističu se u osami:
iminā tatiyena ṭhānena navā bhikkhū pāsaṁsā bhavanti. to je treći razlog zašto ih treba hvaliti.
Navā, āvuso, bhikkhū imehi tīhi ṭhānehi pāsaṁsā bhavanti. Nove monahe treba hvaliti iz ova tri razloga.
Ettāvatā kho, āvuso, satthu pavivittassa viharato sāvakā vivekamanusikkhanti. Na taj način učenici Učiteljevi koji žive u osami vežbaju u osami.
Tatrāvuso, lobho ca pāpako doso ca pāpako. Prijatelji, ono što je ovde loše jesu pohlepa i mržnja.
Lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Ali postoji srednji put napuštanja pohlepe i mržnje, koji daje viđenje, daje znanje, vodi miru, neposrednom znanju, probuđenju, nibbāni.
Katamā ca sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati? A koji je to srednji put?
Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—To je upravo ovaj plemeniti osmostruki put:
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. ispravno razumevanje, ispravna namera, ispravan govor, ispravni postupci, ispravno življenje, ispravan napor, ispravna svesnost i ispravna koncentracija.
Ayaṁ kho sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. To je srednji put koji daje viđenje, daje znanje, vodi miru, neposrednom znanju, probuđenju, nibbāni.
Tatrāvuso, kodho ca pāpako upanāho ca pāpako …pe… Prijatelji, ono što je ovde loše jesu bes i osvetoljubivost…
makkho ca pāpako paḷāso ca pāpako, nezahvalnost i oholost…
issā ca pāpikā maccherañca pāpakaṁ, zavist i sebičnost…
māyā ca pāpikā sāṭheyyañca pāpakaṁ, obmana i prevara…
thambho ca pāpako sārambho ca pāpako, tvrdoglavost i rivalitet…
māno ca pāpako atimāno ca pāpako, uobraženost i arogancija…
mado ca pāpako pamādo ca pāpako. taština i nepažljivost.
Madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Ali postoji srednji put napuštanja taštine i nepažljivosti, koji daje viđenje, daje znanje, vodi miru, neposrednom znanju, probuđenju, nibbāni.
Katamā ca sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati? A koji je to srednji put?
Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—To je upravo ovaj plemeniti osmostruki put:
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. ispravno razumevanje, ispravna namera, ispravan govor, ispravni postupci, ispravno življenje, ispravan napor, ispravna svesnost i ispravna koncentracija.
Ayaṁ kho sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattatī”ti. To je srednji put koji daje viđenje, daje znanje, vodi miru, neposrednom znanju, probuđenju, nibbāni.
Idamavocāyasmā sāriputto. Tako reče poštovani Sāriputta.
Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinandunti. Zadovoljni, monasi se obradovaše rečima poštovanog Sāriputte.
Dhammadāyādasuttaṁ niṭṭhitaṁ tatiyaṁ.