Other Translations: Deutsch , English , ગુજરાતી , हिन्दी , Polski , ру́сский язы́к

From:

PreviousNext

Majjhima Nikāya 4 Budni govori srednje dužine 4

Bhayabheravasutta Govor o strahu i strepnji

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. Jednoga dana brahman Đāṇussoṇi otide do Blaženog i pozdravi se s njim.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca: Kada taj učtivi i prijateljski razgovor bi završen, sede on sa strane i reče:

“yeme, bho gotama, kulaputtā bhavantaṁ gotamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, bhavaṁ tesaṁ gotamo pubbaṅgamo, bhavaṁ tesaṁ gotamo bahukāro, bhavaṁ tesaṁ gotamo samādapetā;

bhoto ca pana gotamassa sā janatā diṭṭhānugatiṁ āpajjatī”ti. Da li ti ljudi slede primer učitelja Gotame?”

“Evametaṁ, brāhmaṇa, evametaṁ, brāhmaṇa. „Tako je, brahmane, tako je.

Ye te, brāhmaṇa, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, ahaṁ tesaṁ pubbaṅgamo, ahaṁ tesaṁ bahukāro, ahaṁ tesaṁ samādapetā; Kada sinovi dobrih porodica napuštaju dom i odlaze u beskućnike iz poverenja u mene, ja sam njihov predvodnik, njihov pomagač i njihov vodič.

mama ca pana sā janatā diṭṭhānugatiṁ āpajjatī”ti. Oni slede moj primer.”

“Durabhisambhavāni hi kho, bho gotama, araññavanapatthāni pantāni senāsanāni, dukkaraṁ pavivekaṁ, durabhiramaṁ ekatte, „Ali, učitelju Gotama, teško je izdržati duboko u gustoj šumi, teško je vežbati u osami, teško je uživati u samoći.

haranti maññe mano vanāni samādhiṁ alabhamānassa bhikkhuno”ti. Čini se kao da šume zarobe um monaha ako ne poseduje koncentraciju.”

“Evametaṁ, brāhmaṇa, evametaṁ, brāhmaṇa. „Tako je, brahmane, tako je.

Durabhisambhavāni hi kho, brāhmaṇa, araññavanapatthāni pantāni senāsanāni, dukkaraṁ pavivekaṁ, durabhiramaṁ ekatte, Teško je izdržati duboko u gustoj šumi, teško je vežbati u osami, teško je uživati u samoći.

haranti maññe mano vanāni samādhiṁ alabhamānassa bhikkhuno. Čini se kao da šume zarobe um monaha ako ne poseduje koncentraciju.”

Mayhampi kho, brāhmaṇa, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: Pre probuđenja, dok sam još bio samo neprobuđeni Bodhisatta, i ja sam ovako razmišljao:

‘durabhisambhavāni hi kho araññavanapatthāni pantāni senāsanāni, dukkaraṁ pavivekaṁ, durabhiramaṁ ekatte, ’Teško je izdržati duboko u gustoj šumi, teško je vežbati u osami, teško je uživati u samoći.

haranti maññe mano vanāni samādhiṁ alabhamānassa bhikkhuno’ti. Čini se kao da šume zarobe um monaha ako ne poseduje koncentraciju.’

Tassa mayhaṁ, brāhmaṇa, etadahosi: Ovako sam razmišljao:

‘ye kho keci samaṇā vā brāhmaṇā vā aparisuddhakāyakammantā araññavanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhakāyakammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. ‘Kada god askete ili brahmani koji nisu potpuno pročistili svoje telesne postupke odu duboko u gustu šumu, ta nepročišćenost u njima izaziva nepovoljna stanja straha i strepnje.

Na kho panāhaṁ aparisuddhakāyakammanto araññavanapatthāni pantāni senāsanāni paṭisevāmi; Kad ja idem duboko u gustu šumu, ne odlazim tamo ne pročistivši svoje telesne postupke.

parisuddhakāyakammantohamasmi. Moji telesni postupci su pročišćeni.

Ye hi vo ariyā parisuddhakāyakammantā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti. Ja boravim duboko u gustoj šumi kao jedan od onih plemenitih koji su pročišćeni u svojim telesnim postupcima.’

Etamahaṁ, brāhmaṇa, parisuddhakāyakammataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya. Videvši u sebi tu čistotu telesnih postupaka, nalazim veliko okrepljenje boraveći u šumi.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Ovako sam razmišljao:

‘ye kho keci samaṇā vā brāhmaṇā vā aparisuddhavacīkammantā …pe… ’Kada god askete ili brahmani koji nisu potpuno pročistili svoj govor…

aparisuddhamanokammantā …pe… nisu potpuno pročistili svoje misli…

aparisuddhājīvā araññavanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhājīvasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. nisu potpuno pročistili svoj način življenja, odu duboko u gustu šumu, ta nepročišćenost u njima izaziva nepovoljna stanja straha i strepnje.

Na kho panāhaṁ aparisuddhājīvo araññavanapatthāni pantāni senāsanāni paṭisevāmi; Ali kada ja idem duboko u gustu šumu, ne odlazim tamo ne pročistivši svojnačin življenja;

parisuddhājīvohamasmi. ja sam pročistio svoj način življenja.

Ye hi vo ariyā parisuddhājīvā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti. Boravim duboko u gustoj šumi kao jedan od onih plemenitih koji su pročišćeni u svom načinu življenja.’

Etamahaṁ, brāhmaṇa, parisuddhājīvataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya. Videvši u sebi tu čistotu življenja, nalazim veliko okrepljenje boraveći u šumi.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Ovako sam razmišljao:

‘ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū kāmesu tibbasārāgā araññavanapatthāni pantāni senāsanāni paṭisevanti, abhijjhālukāmesutibbasārāgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. ’Kada god askete ili brahmani koji su puni pohlepe i strasti…

Na kho panāhaṁ abhijjhālu kāmesu tibbasārāgo araññavanapatthāni pantāni senāsanāni paṭisevāmi; Ja nisam pun pohlepe i strasti…’

anabhijjhālūhamasmi.

Ye hi vo ariyā anabhijjhālū araññavanapatthāni pantāni senāsanāni paṭisevanti, tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, anabhijjhālutaṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi:

‘ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā araññavanapatthāni pantāni senāsanāni paṭisevanti, byāpannacittapaduṭṭhamanasaṅkappasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. ’…uma punog zlovolje i namera rođenih iz mržnje…

Na kho panāhaṁ byāpannacitto paduṭṭhamanasaṅkappo araññavanapatthāni pantāni senāsanāni paṭisevāmi;

mettacittohamasmi. Moj um je pun prijateljske ljubavi…’

Ye hi vo ariyā mettacittā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, mettacittataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi:

‘ye kho keci samaṇā vā brāhmaṇā vā thinamiddhapariyuṭṭhitā araññavanapatthāni pantāni senāsanāni paṭisevanti, thinamiddhapariyuṭṭhānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. ’…savladani tupošću i tromošću…

Na kho panāhaṁ thinamiddhapariyuṭṭhito araññavanapatthāni pantāni senāsanāni paṭisevāmi;

vigatathinamiddhohamasmi. U meni nema tuposti i tromosti…’

Ye hi vo ariyā vigatathinamiddhā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, vigatathinamiddhataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi:

‘ye kho keci samaṇā vā brāhmaṇā vā uddhatā avūpasantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, uddhataavūpasantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. ’…savladani nemirom i nespokojstvom…

Na kho panāhaṁ uddhato avūpasantacitto araññavanapatthāni pantāni senāsanāni paṭisevāmi;

vūpasantacittohamasmi. Moj um je miran…’

Ye hi vo ariyā vūpasantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, vūpasantacittataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi:

‘ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī vicikicchī araññavanapatthāni pantāni senāsanāni paṭisevanti, kaṅkhivicikicchisandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. ’…mučeni neizvesnošću i sumnjičavošću…

Na kho panāhaṁ kaṅkhī vicikicchī araññavanapatthāni pantāni senāsanāni paṭisevāmi;

tiṇṇavicikicchohamasmi. Otišao sam iza sumnjičavosti…’

Ye hi vo ariyā tiṇṇavicikicchā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, tiṇṇavicikicchataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi:

‘ye kho keci samaṇā vā brāhmaṇā vā attukkaṁsakā paravambhī araññavanapatthāni pantāni senāsanāni paṭisevanti, attukkaṁsanaparavambhanasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. ’…stalno sebe hvale i druge potcenjuju…

Na kho panāhaṁ attukkaṁsako paravambhī araññavanapatthāni pantāni senāsanāni paṭisevāmi;

anattukkaṁsako aparavambhīhamasmi. Niti sebe hvalim, niti druge potcenjujem…’

Ye hi vo ariyā anattukkaṁsakā aparavambhī araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, anattukkaṁsakataṁ aparavambhitaṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi:

‘ye kho keci samaṇā vā brāhmaṇā vā chambhī bhīrukajātikā araññavanapatthāni pantāni senāsanāni paṭisevanti, chambhibhīrukajātikasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. ’…skloni panici i strahu…

Na kho panāhaṁ chambhī bhīrukajātiko araññavanapatthāni pantāni senāsanāni paṭisevāmi;

vigatalomahaṁsohamasmi. Otišao sam izvan strašljivosti…’

Ye hi vo ariyā vigatalomahaṁsā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, vigatalomahaṁsataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi:

‘ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasilokaṁ nikāmayamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, lābhasakkārasilokanikāmanasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. ’…željni dobitka, slave i ugleda…

Na kho panāhaṁ lābhasakkārasilokaṁ nikāmayamāno araññavanapatthāni pantāni senāsanāni paṭisevāmi;

appicchohamasmi. U meni je malo želja…’

Ye hi vo ariyā appicchā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, appicchataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi:

‘ye kho keci samaṇā vā brāhmaṇā vā kusītā hīnavīriyā araññavanapatthāni pantāni senāsanāni paṭisevanti, kusītahīnavīriyasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. ’…lenji i bez elana…

Na kho panāhaṁ kusīto hīnavīriyo araññavanapatthāni pantāni senāsanāni paṭisevāmi;

āraddhavīriyohamasmi. Energičan sam…’

Ye hi vo ariyā āraddhavīriyā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, āraddhavīriyataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi:

‘ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassatī asampajānā araññavanapatthāni pantāni senāsanāni paṭisevanti, muṭṭhassatiasampajānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. ’…rastreseni i bez jasnog razumevanja…

Na kho panāhaṁ muṭṭhassati asampajāno araññavanapatthāni pantāni senāsanāni paṭisevāmi;

upaṭṭhitassatihamasmi. Ustaljen sam u svesnosti…’

Ye hi vo ariyā upaṭṭhitassatī araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, upaṭṭhitassatitaṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi:

‘ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, asamāhitavibbhantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. ’…nekoncentrisani, kojima um luta…

Na kho panāhaṁ asamāhito vibbhantacitto araññavanapatthāni pantāni senāsanāni paṭisevāmi;

samādhisampannohamasmi. Posedujem koncentraciju…’

Ye hi vo ariyā samādhisampannā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, samādhisampadaṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Ovako sam razmišljao:

‘ye kho keci samaṇā vā brāhmaṇā vā duppaññā eḷamūgā araññavanapatthāni pantāni senāsanāni paṭisevanti, duppaññaeḷamūgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. ’Kada god asketama ili brahmanima nedostaje mudrost, skloni su naklapanju, te odu duboko u gustu šumu, to odsustvo mudrosti i sklonost ka naklapanju u njima izazivaju nepovoljna stanja straha i strepnje.

Na kho panāhaṁ duppañño eḷamūgo araññavanapatthāni pantāni senāsanāni paṭisevāmi; Ali ja ne odlazim duboko u gustu šumu bez mudrosti, sklon naklapanju.

paññāsampannohamasmi. Ja posedujem mudrost.

Ye hi vo ariyā paññāsampannā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti. Odlazim duboko u gustu šumu kao jedan od onih plemenitih koji poseduju mudrost.’

Etamahaṁ, brāhmaṇa, paññāsampadaṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya. Videvši u sebi to posedovanje mudrosti, nalazim veliko okrepljenje boraveći u šumi.

Soḷasapariyāyaṁ niṭṭhitaṁ.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Ovako sam razmišljao:

‘yannūnāhaṁ yā tā rattiyo abhiññātā abhilakkhitā—’Postoje posebne noći,

cātuddasī pañcadasī aṭṭhamī ca pakkhassa—kao što su četrnaesta, petnaesta i osma unutar dve sedmice.

tathārūpāsu rattīsu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṁsanakāni salomahaṁsāni tathārūpesu senāsanesu vihareyyaṁ appeva nāmāhaṁ bhayabheravaṁ passeyyan’ti. Šta ako bi njih proveo na mestima koja bude strahopoštovanje i jezu, kao što su svetilišta u parkovima, svetilišta u šumi i svetilišta u drvetu? Možda bih doživeo taj strah i strepnju.’

So kho ahaṁ, brāhmaṇa, aparena samayena yā tā rattiyo abhiññātā abhilakkhitā—I tako, kasnije – određene noći

cātuddasī pañcadasī aṭṭhamī ca pakkhassa—kao što su četrnaesta, petnaesta i osma unutar dve sedmice.

tathārūpāsu rattīsu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṁsanakāni salomahaṁsāni tathārūpesu senāsanesu viharāmi. proveo bih na mestima koja bude strahopoštovanje i jezu, kao što su svetilišta u parkovima, svetilišta u šumi i svetilišta u drvetu.

Tattha ca me, brāhmaṇa, viharato mago vā āgacchati, moro vā kaṭṭhaṁ pāteti, vāto vā paṇṇakasaṭaṁ ereti; I dok sam bivao tamo, događalo se da naiđe neka divlja životinja, da paun prelomi grančicu ili da vetar zašušti među suvim lišćem.

tassa mayhaṁ brāhmaṇa etadahosi: I pomislio bih:

‘etaṁ nūna taṁ bhayabheravaṁ āgacchatī’ti. ’Šta ako to dolaze strah i strepnja?’

Tassa mayhaṁ, brāhmaṇa, etadahosi: Pomislio bih:

‘kiṁ nu kho ahaṁ aññadatthu bhayapaṭikaṅkhī viharāmi? ’Zašto uvek iščekujem taj strah i strepnju da se pojave?

Yannūnāhaṁ yathābhūtaṁ yathābhūtassa me taṁ bhayabheravaṁ āgacchati, tathābhūtaṁ tathābhūtova taṁ bhayabheravaṁ paṭivineyyan’ti. Kako bi bilo da ih savladam tako što ću ostati u istom položaju u kojem su me i zatekli, sve dok ne prođu?’

Tassa mayhaṁ, brāhmaṇa, caṅkamantassa taṁ bhayabheravaṁ āgacchati. Dok sam hodao, strah i strepnja me obuzeše;

So kho ahaṁ, brāhmaṇa, neva tāva tiṭṭhāmi na nisīdāmi na nipajjāmi, yāva caṅkamantova taṁ bhayabheravaṁ paṭivinemi. i ne bih stajao, seo, niti legao sve dok ne bih savladao taj strah i strepnju.

Tassa mayhaṁ, brāhmaṇa, ṭhitassa taṁ bhayabheravaṁ āgacchati. Dok sam stajao, strah i strepnja me obuzeše;

So kho ahaṁ, brāhmaṇa, neva tāva caṅkamāmi na nisīdāmi na nipajjāmi. Yāva ṭhitova taṁ bhayabheravaṁ paṭivinemi. i ne bih hodao, seo, niti legao sve dok ne bih savladao taj strah i strepnju.

Tassa mayhaṁ, brāhmaṇa, nisinnassa taṁ bhayabheravaṁ āgacchati. Dok sam sedeo, strah i strepnja me obuzeše;

So kho ahaṁ, brāhmaṇa, neva tāva nipajjāmi na tiṭṭhāmi na caṅkamāmi, yāva nisinnova taṁ bhayabheravaṁ paṭivinemi. i ne bih hodao, stajao, niti legao sve dok ne bih savladao taj strah i strepnju.

Tassa mayhaṁ, brāhmaṇa, nipannassa taṁ bhayabheravaṁ āgacchati. Dok sam ležao, strah i strepnja me obuzeše;

So kho ahaṁ, brāhmaṇa, neva tāva nisīdāmi na tiṭṭhāmi na caṅkamāmi, yāva nipannova taṁ bhayabheravaṁ paṭivinemi. i ne bih hodao, stajao, niti sedao sve dok ne bih savladao taj strah i strepnju.

Santi kho pana, brāhmaṇa, eke samaṇabrāhmaṇā rattiṁyeva samānaṁ divāti sañjānanti, divāyeva samānaṁ rattīti sañjānanti. Ima, brahmane, takvih asketa i brahmana, koji misle da je dan onda kad je noć, a misle da je noć onda kada je dan.

Idamahaṁ tesaṁ samaṇabrāhmaṇānaṁ sammohavihārasmiṁ vadāmi. To znači, kažem ti, da su u zabludi.

Ahaṁ kho pana, brāhmaṇa, rattiṁyeva samānaṁ rattīti sañjānāmi, divāyeva samānaṁ divāti sañjānāmi. Jer kad je dan, ja znam da je dan, a kad je noć, znam da je noć.

Yaṁ kho taṁ, brāhmaṇa, sammā vadamāno vadeyya: Ako bi se za nekoga moglo s pravom reći:

‘asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti, mameva taṁ sammā vadamāno vadeyya: ’Biće oslobođeno obmanutosti pojavilo se u ovome svetu na dobrobit i sreću mnogih, iz saosećanja za ovaj svet, na dobrobit, blagostanje i sreću božanskih i ljudskih bića’, onda sam zaista ja taj za kojeg bi se s pravom to moglo reći.

‘asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti.

Āraddhaṁ kho pana me, brāhmaṇa, vīriyaṁ ahosi asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ. Neiscrpna energija je u meni i stalna svesnost uspostavljena; moje telo je mirno i spokojno, moj um koncentrisan i sjedinjen.

So kho ahaṁ, brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsiṁ. Sasvim obuzdanih čula, bez mentalnih nečistoća, uđoh i ostadoh na prvom stupnju zadubljenja, , praćenim usmerenom mišlju i istraživanjem, uz ushićenje i zadovoljstvo rođeno iz osame.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ. Sa smirivanjem usmerene misli i istraživanja, on uđe i ostade na drugom stupnju zadubljenja, koji karakterišu kako samopouzdanje i sabranost uma, oslobođenog usmerene misli i istraživanja, tako i ushićenje i zadovoljstvo rođeni iz koncentracije.

Pītiyā ca virāgā upekkhako ca vihāsiṁ, sato ca sampajāno sukhañca kāyena paṭisaṁvedesiṁ; yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja vihāsiṁ. Sa slabljenjem ushićenja, on ostade spokojan, svestan i jasno razumevajući, uz fizički osećaj zadovoljstva. Tako uđe i ostade na trećem stupnju zadubljenja, o kojem plemeniti kažu: „Srećan je čovek ispunjen spokojstvom i svesnošću”.

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsiṁ. Sa napuštanjem zadovoljstva i bola, kao i ranijim nestankom radosti i žalosti, on uđe i ostade na četvrtom stupnju zadubljenja, koji nije ni bolan ni prijatan, a čini ga čista svesnost, zasnovana na spokojstvu.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmesiṁ. So anekavihitaṁ pubbenivāsaṁ anussarāmi, Kada je moj koncentrisan um postao tako pročišćen, blistav, bez i najmanje nečistoće, bez nesavršenosti, prilagodljiv, lako vođen, postojan i stabilan, usmerih ga ka znanju o svojim prošlim životima.

seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Sećao sam se mnoštva svojih prošlih života, jednog rođenja, dva, tri, četiri, pet, deset rođenja, dvadeset, trideset, četrdeset, pedeset, stotinu rođenja, hiljadu i stotinu hiljada rođenja. Sećao sam se: ’Tu sam živeo i tako sam se zvao, pripadao sam toj porodici, tako sam izgledao. Time sam se hranio i doživljavao takva zadovoljstva i bol, takav je bio kraj mog života. Nestavši tu, ponovo sam se pojavio onde. I tamo sam se ovako zvao, pripadao sam toj familiji, tako sam izgledao. Time sam se hranio i doživljavao takva zadovoljstva i bol, takav je bio kraj moga života. Nestavši iz tog stanja onde, ponovo sam se pojavio ovde.’ Tako sam se sećao mnoštva svojih prošlih života u celini i do detalja.

Ayaṁ kho me, brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, Takvo beše prvo istinsko znanje koje stekoh u prvom delu noći.

avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato. Neznanje beše razvejano i javilo se istinsko znanje; tama beše razvejana ipojavilo se svetlo, baš kao što se to događa onome ko je marljiv, predan iodlučan.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmesiṁ. Kada je moj koncentrisan um postao tako pročišćen, blistav, bez inajmanje nečistoće, bez nesavršenosti, prilagodljiv, lako vođen, postojani stabilan, usmerih ga ka znanju o umiranju i ponovnom rađanju bića.

So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Duhovnim okom, pročišćenim i superiornim u odnosu na ljudsko, video sam bića kako umiru i ponovo se rađaju, kako su inferiorna i superiorna, lepa i ružna, srećna i nesrećna. On razume kako se bića preporađaju u skladu sa svojim postupcima: ’Ova bića koja su loše postupala telom, govorom i mišlju, koja su klevetala plemenite, imala pogrešna gledišta i postupala u skladu s tim pogrešnim gledištima, posle sloma tela, posle smrti ponovo su se rodila u svetu oskudice, na lošem odredištu, u nižim svetovima, čak u čistilištu. Ali neka druga bića, koja su dobro postupala telom, govorom i mišlju, koja nisu klevetala plemenite, imala ispravna gledišta i postupala u skladu s tim ispravnim gledištima, posle sloma tela, posle smrti ponovo su se rodila na dobrom odredištu, čak u nebeskom svetu.’ Tako duhovnim okom, pročišćenim i superiornim u odnosu na ljudsko, vidi bića kako umiru i ponovo se rađaju, kako su inferiorna i superiorna, lepa i ružna, srećna i nesrećna. Razumeo sam kako se bića preporađaju u skladu sa svojim postupcima.

Ayaṁ kho me, brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, Takvo beše drugo istinsko znanje koje stekoh u drugom delu noći.

avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato. Neznanje beše razvejano i javilo se istinsko znanje; tama beše razvejana ipojavilo se svetlo, baš kao što se to događa onome ko je marljiv, predan iodlučan.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ. Kada je moj koncentrisan um postao tako pročišćen, blistav, bez inajmanje nečistoće, bez nesavršenosti, prilagodljiv, lako vođen, postojani stabilan, usmerih ga ka znanju o uklanjanju otrova.

So ‘idaṁ dukkhan’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ. Videh, kao da mi je pred očima: ’Ovo je patnja’; videh, kao da mi je pred očima: ’Ovo je nastanak patnje’; videh, kao da mi je pred očima: ’Ovo je prestanak patnje’; videh, kao da mi je pred očima: ’Ovo je put koji vodi prestanku patnje’.

‘Ime āsavā’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ. Videh, kao da mi je pred očima: ’Ovo su otrovi’; videh, kao da mi je pred očima: ’Ovo je nastanak otrova’; videh, kao da mi je pred očima: ’Ovo je prestanak otrova’; videh, kao da mi je pred očima: ’Ovo je put koji vodiprestanku otrova.’

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha. Kada sam znao i video tako, moj um beše oslobođen otrova željeza zadovoljstvima čula, oslobođen otrova želje za bivanjem, oslobođenotrova neznanja.

Vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi. Sa ovim oslobađanjem javilo se znanje: ’Oslobođen sam.’

‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti abbhaññāsiṁ. Neposredno sam znao: ’Ovo je poslednje rođenje, proživljen je svetački život, učinjeno što je trebalo učiniti. Nema više preporađanja u bilo koji oblik bivanja.’

Ayaṁ kho me, brāhmaṇa, rattiyā pacchime yāme tatiyā vijjā adhigatā, Takvo, brahmane, beše treće istinsko znanje koje stekoh u trećem delu noći.

avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato.

Siyā kho pana te, brāhmaṇa, evamassa: Tako, brahmane, moguće je da ti i dalje misliš:

‘ajjāpi nūna samaṇo gotamo avītarāgo avītadoso avītamoho, tasmā araññavanapatthāni pantāni senāsanāni paṭisevatī’ti. ’Možda asketa Gotama ni dan-danas nije oslobođen strasti, mržnje i obmanutosti, pa zato još uvek boravi duboko u gustoj šumi.’

Na kho panetaṁ, brāhmaṇa, evaṁ daṭṭhabbaṁ. Ne bi trebalo tako da misliš.

Dve kho ahaṁ, brāhmaṇa, atthavase sampassamāno araññavanapatthāni pantāni senāsanāni paṭisevāmi—Zato što ja vidim dve dobrobiti od toga što boravim duboko u gustoj šumi:

attano ca diṭṭhadhammasukhavihāraṁ sampassamāno, pacchimañca janataṁ anukampamāno”ti. vidim to kao prijatno boravište za mene ovde i sada i imam saosećanje za buduće generacije.”

“Anukampitarūpā vatāyaṁ bhotā gotamena pacchimā janatā, yathā taṁ arahatā sammāsambuddhena. „Zaista, zato što je plemenit i potpuno probuđen, učitelj Gotama ima saosećanje za buduće generacije.

Abhikkantaṁ, bho gotama. Abhikkantaṁ, bho gotama. Izvrsno, učitelju Gotama! Izvrsno, učitelju Gotama!

Seyyathāpi, bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Baš kao kad bi neko ispravio ono što je stajalo naglavce, otkrio skriveno, pokazao put zalutalome ili upalio svetiljku u tami, tako da oni koji imaju oči mogu da vide, tako je i Blaženi, na više različitih načina, razjasnio Dhammu.

Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Uzimam učitelja Gotamu za utočište, njegovo učenje i zajednicu monaha za utočište.

Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti. Neka me Blaženi prihvati kao svog nezaređenog sledbenika koji, odsad pa do kraja života, pronađe svoje utočište!”

Bhayabheravasuttaṁ niṭṭhitaṁ catutthaṁ.
PreviousNext