Other Translations: Deutsch , English , Polski , ру́сский язы́к

From:

PreviousNext

Majjhima Nikāya 6 Budni govori srednje dužine 6

Ākaṅkheyyasutta Ako bi monah poželeo

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Tatra kho bhagavā bhikkhū āmantesi: Tu on reče monasima:

“bhikkhavo”ti. „Monasi.”

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ. „Da, poštovani gospodine”, odgovoriše oni.

Bhagavā etadavoca: A Blaženi ovako nastavi:

“Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā; pātimokkhasaṁvarasaṁvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino; samādāya sikkhatha sikkhāpadesu. „Monasi, živite napredujući u vrlini, napredujući u monaškim pravilima, obuzdani granicama monaških pravila, savršenog ponašanja i delovanja, videći opasnost i u najmanjoj pogrešci, vežbajte sebe držeći se pravila vežbanja.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘sabrahmacārīnaṁ piyo ca assaṁ manāpo ca garu ca bhāvanīyo cā’ti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ. Ako bi monah poželeo: ’Neka budem drag i blizak svojim saputnicima u svetačkom životu, neka me poštuju i cene’, onda neka se drži pravila vrline, bude predan unutrašnjoj smirenosti uma, neka ne zapostavlja meditaciju, neka neguje uvid i živi na osamljenom mestu.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘lābhī assaṁ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānan’ti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ. Ako bi monah poželeo: ’Neka budem onaj kojem poklanjaju ogrtače, hranu, prenoćište i lekove’, onda nek se drži pravila vrline… i živi na osamljenom mestu.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘yesāhaṁ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ paribhuñjāmi tesaṁ te kārā mahapphalā assu mahānisaṁsā’ti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ. Ako bi monah poželeo: ’Neka onima koji mi poklanjaju ogrtače, hranu, prenoćište i lekove takva velikodušnost donese veliki plod i korist’, onda nek se drži pravila vrline… i živi na osamljenom mestu.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘ye maṁ ñātī sālohitā petā kālaṅkatā pasannacittā anussaranti tesaṁ taṁ mahapphalaṁ assa mahānisaṁsan’ti, sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ. Ako bi monah poželeo: ’Kada me se moji srodnici i sunarodnici koji su preminuli sete uma ispunjenog pouzdanjem, neka im to donese veliki plod i veliku dobrobit’, onda neka se drži pravila vrline… i živi na osamljenom mestu.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘aratiratisaho assaṁ, na ca maṁ arati saheyya, uppannaṁ aratiṁ abhibhuyya abhibhuyya vihareyyan’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ. Ako bi monah poželeo: ’Neka postanem pobednik nad nezadovoljstvom i oduševljenjem, neka me nezadovoljstvo i oduševljenje ne savladaju; neka živim nadilazeći nezadovoljstvo i oduševljenje kad god se pojave’, onda neka se drži pravila vrline… i živi na osamljenom mestu.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘bhayabheravasaho assaṁ, na ca maṁ bhayabheravaṁ saheyya, uppannaṁ bhayabheravaṁ abhibhuyya abhibhuyya vihareyyan’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ. Ako bi monah poželeo: ’Neka postanem pobednik nad strahom i strepnjom, neka me strah i strepnja ne pobede; neka živim nadilazeći strah i strepnju kad god se pojave’, onda neka se drži pravila vrline… i živi na osamljenom mestu.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī assaṁ akicchalābhī akasiralābhī’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ. Ako bi monah poželeo: ’Neka budem u stanju da po želji, bez muke i poteškoća, dostignem četiri zadubljenja, koja čine viši um i pružaju prijatno boravište ovde i sada’, onda neka se drži pravila vrline… i živi na osamljenom mestu.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘ye te santā vimokkhā atikkamma rūpe āruppā, te kāyena phusitvā vihareyyan’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ. Ako bi monah poželeo: ’Neka dosegnem telom i boravim u onim usavršenostima koje su mirne i nematerijalne, prevazilaze oblike’, onda neka se drži pravila vrline… i živi na osamljenom mestu.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno assaṁ avinipātadhammo niyato sambodhiparāyaṇo’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ. Ako bi monah poželeo: ’Neka raskidanjem tri okova postanem onaj koji ulazi u tok, koji više nije podložan patnji, nego je predodređen (za oslobađanje), hita ka probuđenju’, onda neka se drži pravila vrline… i živi na osamljenom mestu.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī assaṁ sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ kareyyan’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ. Ako bi monah poželeo: ’Neka raskidanjem tri okova i slabljenjem strasti, mržnje i obmanutosti, postanem jednom-povratnik, koji se na ovajsvet vraća samo još jednom, da bi okončao patnju’, onda neka se drži pravila vrline… i živi na osamljenom mestu.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko assaṁ tattha parinibbāyī anāvattidhammo tasmā lokā’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ. Ako bi monah poželeo: ’Neka raskidanjem pet nižih okova sebi obezbedim spontano preporađanje (u čistim boravištima) i tu dosegnem konačno oslobođenje, više se ne vrativši iz tog sveta’, onda neka se drži pravila vrline… i živi na osamljenom mestu.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘anekavihitaṁ iddhividhaṁ paccanubhaveyyaṁ—ekopi hutvā bahudhā assaṁ, bahudhāpi hutvā eko assaṁ; āvibhāvaṁ tirobhāvaṁ; tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gaccheyyaṁ, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ kareyyaṁ, seyyathāpi udake; udakepi abhijjamāne gaccheyyaṁ, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kameyyaṁ, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmaseyyaṁ parimajjeyyaṁ; yāva brahmalokāpi kāyena vasaṁ vatteyyan’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ. Ako bi monah poželeo: ’Neka ovladam različitim vrstama duhovnih moći: iz jednog bića pretvaram se u mnogobrojna, iz mnogobrojnih opet u jedno; iz vidljivog bića pretvaram se u nevidljivo; nesmetano prolazim kroz zidove, bedeme i bregove, kao kroz vazduh; uranjam u zemlju i izranjam iz nje kao iz vode; hodam po vodi, a da je i ne ustalasam, kao po zemlji; krećem se vazduhom ukrštenih nogu, poput ptice; u stanju sam da rukom dotaknem i milujem Mesec i Sunce, tako moćne i velike; neka se telesno uzdižem, čak do sveta boga Brahme’, onda neka se drži pravila vrline… i živi na osamljenom mestu.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṁ—dibbe ca mānuse ca ye dūre santike cā’ti, sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ. Ako bi monah poželeo: ’Neka zahvaljujući duhovnom uhu, pročišćenim i superiornim u odnosu na fizičko, čujem obe vrste zvukova, božanske i ljudske, one daleke i one blizu’, onda neka se drži pravila vrline… i živi na osamljenom mestu.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajāneyyaṁ—Ako bi monah poželeo: ’Neka razumem umove drugih bića, drugih ljudi, obuhvativši ih svojim umom.

sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajāneyyaṁ, Neka um zahvaćen strašću razumem kao um zahvaćen strašću

vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajāneyyaṁ; i um koji nije zahvaćen strašću kao um koji nije zahvaćen strašću.

sadosaṁ vā cittaṁ sadosaṁ cittanti pajāneyyaṁ, Neka um zahvaćen mržnjom razumem kao um zahvaćen mržnjom

vītadosaṁ vā cittaṁ vītadosaṁ cittanti pajāneyyaṁ; i um koji nije zahvaćen mržnjom kao um koji nije zahvaćen mržnjom.

samohaṁ vā cittaṁ samohaṁ cittanti pajāneyyaṁ, Neka um zahvaćen obmanom razumem kao um zahvaćen obmanom

vītamohaṁ vā cittaṁ vītamohaṁ cittanti pajāneyyaṁ; i um koji nije zahvaćen obmanom kao um koji nije zahvaćen obmanom.

saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajāneyyaṁ, Neka razumem sabran um kao sabran

vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajāneyyaṁ; i rastresen um kao rastresen.

mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajāneyyaṁ, Neka razumem ushićen um kao ushićen

amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajāneyyaṁ; i neushićen um kao neushićen.

sauttaraṁ vā cittaṁ sauttaraṁ cittanti pajāneyyaṁ, Neka razumem nadmašiv um kao nadmašiv

anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajāneyyaṁ; i nenadmašiv um kao nenadmašiv.

samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajāneyyaṁ, Neka razumem koncentrisan um kao koncentrisan

asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajāneyyaṁ; i nekoncentrisan um kao nekoncentrisan.

vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajāneyyaṁ, Neka razumem oslobođen um kao oslobođen

avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajāneyyan’ti, i neoslobođen um kao neoslobođen’,

sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ. onda neka se drži pravila vrline…

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘anekavihitaṁ pubbenivāsaṁ anussareyyaṁ, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jāti satasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe—amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapannoti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussareyyan’ti, Ako bi monah poželeo: ’Neka se setim mnoštva svojih prošlih života, jednog rođenja, dva, tri, četiri, pet, deset rođenja, dvadeset, trideset, četrdeset, pedeset, stotinu rođenja, hiljadu i stotinu hiljada rođenja. Neka se setim: „Tu sam živeo i tako sam se zvao, pripadao sam toj porodici, tako sam izgledao. Time sam se hranio i doživljavao takva zadovoljstva i bol, takav je bio kraj mog života. Nestavši tu, ponovo sam se pojavio onde. I tamo sam se ovako zvao, pripadao sam toj familiji, tako sam izgledao. Time sam se hranio i doživljavao takva zadovoljstva i bol, takav je bio kraj moga života. Nestavši iz tog stanja onde, ponovo sam se pojavio ovde.” Neka se tako sećam mnoštva svojih prošlih života u celini i do detalja,’

sīlesvevassa paripūrakārī …pe… brūhetā suññāgārānaṁ. onda neka se drži pravila vrline…  i živi na osamljenom mestu.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṁ—ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṁ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan’ti, Ako bi monah poželeo: ’Neka duhovnim okom, pročišćenim i superiornim u odnosu na ljudsko, vidim bića kako umiru i ponovo se rađaju, kako su inferiorna i superiorna, lepa i ružna, srećna i nesrećna. Neka razumem kako se bića preporađaju u skladu sa svojim postupcima: ’Ova bića koja su loše postupala telom, govorom i mišlju, koja su klevetala plemenite, imala pogrešna gledišta i postupala u skladu s tim pogrešnim gledištima, posle sloma tela, posle smrti ponovo su se rodila u svetu oskudice, na lošem odredištu, u nižim svetovima, čak u čistilištu. Ali neka druga bića, koja su dobro postupala telom, govorom i mišlju, koja nisu klevetala plemenite, imala ispravna gledišta i postupala u skladu s tim ispravnim gledištima, posle sloma tela, posle smrti ponovo su se rodila na dobrom odredištu, čak u nebeskom svetu.’ Tako duhovnim okom, pročišćenim i superiornim u odnosu na ljudsko, neka vidim bića kako umiru i ponovo se rađaju, kako su inferiorna i superiorna, lepa i ružna, srećna i nesrećna. Neka razumem kako se bića preporađaju u skladu sa svojim postupcima’,

sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ. onda neka se drži pravila vrline, bude predan unutrašnjoj smirenosti uma, neka ne zapostavlja meditaciju, neka neguje uvid i živi na osamljenom mestu.

Ākaṅkheyya ce, bhikkhave, bhikkhu: ‘āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyan’ti, Ako bi monah poželeo: ’Neka, razumevajući sopstvenim neposrednim znanjem, ovde i sada uđem i boravim u oslobođenosti uma i oslobođenostimudrošću, koje su bez nečistoća, svaki od otrova uklonjen’,

sīlesvevassa paripūrakārī ajjhattaṁ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṁ. onda neka se drži pravila vrline, bude predan unutrašnjoj smirenosti uma, neka ne zapostavlja meditaciju, neka neguje uvid i živi na osamljenom mestu.

‘Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā; pātimokkhasaṁvarasaṁvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino; samādāya sikkhatha sikkhāpadesū’ti—S tim u vezi beše rečeno: ’Monasi, živite napredujući u vrlini, napredujući u monaškim pravilima, obuzdani granicama monaških pravila, savršenog ponašanja i područja delovanja, videći opasnost i u najmanjoj pogrešci, vežbajte sebe držeći se pravila vežbanja.’”

iti yaṁ taṁ vuttaṁ idametaṁ paṭicca vuttan”ti.

Idamavoca bhagavā. Tako reče Blaženi.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. Zadovoljni, monasi se obradovaše rečima Blaženoga.

Ākaṅkheyyasuttaṁ niṭṭhitaṁ chaṭṭhaṁ.
PreviousNext