Other Translations: Deutsch , English , Lietuvių kalba , Polski , ру́сский язы́к
From:
Majjhima Nikāya 7 Budni govori srednje dužine 7
Vatthasutta Poređenje sa tkaninom
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tatra kho bhagavā bhikkhū āmantesi: Tu on reče monasima:
“bhikkhavo”ti. „Monasi.”
“Bhadante”ti te bhikkhū bhagavato paccassosuṁ. „Da, poštovani gospodine”, odgovoriše oni.
Bhagavā etadavoca: A Blaženi ovako nastavi:
“Seyyathāpi, bhikkhave, vatthaṁ saṅkiliṭṭhaṁ malaggahitaṁ; „Monasi, zamislite parče tkanine prljave i masne,
tamenaṁ rajako yasmiṁ yasmiṁ raṅgajāte upasaṁhareyya—yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjiṭṭhakāya durattavaṇṇamevassa aparisuddhavaṇṇamevassa. a onda je bojilac potopi u jednu ili drugu boju za bojenje tkanine: plavu, žutu, crvenu ili ljubičastu. Ona će potom izgledati loše obojena i flekava.
Taṁ kissa hetu? A zašto?
Aparisuddhattā, bhikkhave, vatthassa. Zbog nečistoća na tkanini.
Evameva kho, bhikkhave, citte saṅkiliṭṭhe, duggati pāṭikaṅkhā. Isto tako, monasi, kad je um uprljan, može se očekivati da stigne na nesrećno odredište.
Seyyathāpi, bhikkhave, vatthaṁ parisuddhaṁ pariyodātaṁ; Monasi, zamislite parče tkanine, čiste i svetle,
tamenaṁ rajako yasmiṁ yasmiṁ raṅgajāte upasaṁhareyya—yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjiṭṭhakāya—surattavaṇṇamevassa parisuddhavaṇṇamevassa. a onda je bojilac potopi u jednu ili drugu boju za bojenje tkanine: plavu, žutu, crvenu ili ljubičastu. Ona će potom izgledati dobro obojena i ujednačene boje.
Taṁ kissa hetu? A zašto?
Parisuddhattā, bhikkhave, vatthassa. Zbog čistoće tkanine.
Evameva kho, bhikkhave, citte asaṅkiliṭṭhe, sugati pāṭikaṅkhā. Isto tako, monasi, kad je um neuprljan, može se očekivati da stigne na srećno odredište.
Katame ca, bhikkhave, cittassa upakkilesā? Koje su to, monasi, nečistoće koje prljaju um?
Abhijjhāvisamalobho cittassa upakkileso, byāpādo cittassa upakkileso, kodho cittassa upakkileso, upanāho cittassa upakkileso, makkho cittassa upakkileso, paḷāso cittassa upakkileso, issā cittassa upakkileso, macchariyaṁ cittassa upakkileso, māyā cittassa upakkileso, sāṭheyyaṁ cittassa upakkileso, thambho cittassa upakkileso, sārambho cittassa upakkileso, māno cittassa upakkileso, atimāno cittassa upakkileso, mado cittassa upakkileso, pamādo cittassa upakkileso. Gramzivost i neopravdan tvrdičluk su nečistoće koje prljaju um. Zlovolja… bes… osvetoljubivost… prezir… oholost… zavist… sebičnost… pretvaranje… prevara… tvrdoglavost… rivalitet… uobraženost… arogancija… taština… nepažljivost je nečistoća koja prlja um.
Sa kho so, bhikkhave, bhikkhu ‘abhijjhāvisamalobho cittassa upakkileso’ti—iti viditvā abhijjhāvisamalobhaṁ cittassa upakkilesaṁ pajahati; Kad monah zna da su gramzivost i neopravdana škrtost nečistoća koja prlja um i napusti je;
‘byāpādo cittassa upakkileso’ti—kad monah zna da je zlovolja…
iti viditvā byāpādaṁ cittassa upakkilesaṁ pajahati;
‘kodho cittassa upakkileso’ti—
iti viditvā kodhaṁ cittassa upakkilesaṁ pajahati;
‘upanāho cittassa upakkileso’ti—
iti viditvā upanāhaṁ cittassa upakkilesaṁ pajahati;
‘makkho cittassa upakkileso’ti—
iti viditvā makkhaṁ cittassa upakkilesaṁ pajahati;
‘paḷāso cittassa upakkileso’ti—
iti viditvā paḷāsaṁ cittassa upakkilesaṁ pajahati;
‘issā cittassa upakkileso’ti—
iti viditvā issaṁ cittassa upakkilesaṁ pajahati;
‘macchariyaṁ cittassa upakkileso’ti—
iti viditvā macchariyaṁ cittassa upakkilesaṁ pajahati;
‘māyā cittassa upakkileso’ti—
iti viditvā māyaṁ cittassa upakkilesaṁ pajahati;
‘sāṭheyyaṁ cittassa upakkileso’ti—
iti viditvā sāṭheyyaṁ cittassa upakkilesaṁ pajahati;
‘thambho cittassa upakkileso’ti—
iti viditvā thambhaṁ cittassa upakkilesaṁ pajahati;
‘sārambho cittassa upakkileso’ti—
iti viditvā sārambhaṁ cittassa upakkilesaṁ pajahati;
‘māno cittassa upakkileso’ti—
iti viditvā mānaṁ cittassa upakkilesaṁ pajahati;
‘atimāno cittassa upakkileso’ti—
iti viditvā atimānaṁ cittassa upakkilesaṁ pajahati;
‘mado cittassa upakkileso’ti—
iti viditvā madaṁ cittassa upakkilesaṁ pajahati;
‘pamādo cittassa upakkileso’ti—nepažljivost nečistoća koja prlja um
iti viditvā pamādaṁ cittassa upakkilesaṁ pajahati. i napusti je,
Yato kho, bhikkhave, bhikkhuno ‘abhijjhāvisamalobho cittassa upakkileso’ti—iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti,
‘byāpādo cittassa upakkileso’ti—
iti viditvā byāpādo cittassa upakkileso pahīno hoti;
‘kodho cittassa upakkileso’ti—
iti viditvā kodho cittassa upakkileso pahīno hoti;
‘upanāho cittassa upakkileso’ti—
iti viditvā upanāho cittassa upakkileso pahīno hoti;
‘makkho cittassa upakkileso’ti—
iti viditvā makkho cittassa upakkileso pahīno hoti;
‘paḷāso cittassa upakkileso’ti—
iti viditvā paḷāso cittassa upakkileso pahīno hoti;
‘issā cittassa upakkileso’ti—
iti viditvā issā cittassa upakkileso pahīno hoti;
‘macchariyaṁ cittassa upakkileso’ti—
iti viditvā macchariyaṁ cittassa upakkileso pahīno hoti;
‘māyā cittassa upakkileso’ti—
iti viditvā māyā cittassa upakkileso pahīno hoti;
‘sāṭheyyaṁ cittassa upakkileso’ti—
iti viditvā sāṭheyyaṁ cittassa upakkileso pahīno hoti;
‘thambho cittassa upakkileso’ti—
iti viditvā thambho cittassa upakkileso pahīno hoti;
‘sārambho cittassa upakkileso’ti—
iti viditvā sārambho cittassa upakkileso pahīno hoti;
‘māno cittassa upakkileso’ti—
iti viditvā māno cittassa upakkileso pahīno hoti;
‘atimāno cittassa upakkileso’ti—
iti viditvā atimāno cittassa upakkileso pahīno hoti;
‘mado cittassa upakkileso’ti—
iti viditvā mado cittassa upakkileso pahīno hoti;
‘pamādo cittassa upakkileso’ti—
iti viditvā pamādo cittassa upakkileso pahīno hoti.
So buddhe aveccappasādena samannāgato hoti: tada stiče potpuno pouzdanje u Budu:
‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā’ti; ’Zaista je Blaženi plemenit i potpuno probuđen, usavršen u znanju i ponašanju, srećan, znalac svetova, nenadmašni vodič onima kojima je potreban putokaz, učitelj božanskim i ljudskim bićima, budan, blažen’.
dhamme aveccappasādena samannāgato hoti: Stiče potpuno pouzdanje u Dhammu:
‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti; ’Blaženi je dobro izložio Dhammu, ona je vidljiva ovde i sada, vanvremena, poziva da je lično istražimo, praktikujemo i postanemo mudri razumevši je svako sam za sebe.’
saṅghe aveccappasādena samannāgato hoti: Stiče potpuno pouzdanje u monašku zajednicu:
‘suppaṭipanno bhagavato sāvakasaṅgho, ujuppaṭipanno bhagavato sāvakasaṅgho, ñāyappaṭipanno bhagavato sāvakasaṅgho, sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni, aṭṭha purisapuggalā. Esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo, anuttaraṁ puññakkhettaṁ lokassā’ti. ’Zajednica učenika Blaženog vežba na pravi način, vežba na direktan način, vežba na mudar način, vežba na valjan način. Četiri para osoba, osam vrsta ljudi, ta zajednica učenika Blaženog vredna je darova, vredna gostoprimstva, vredna pohvala i vredna poštovanja, ona je nenadmašno polje sticanja zasluga u ovome svetu.’
Yathodhi kho panassa cattaṁ hoti vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhaṁ, so ‘buddhe aveccappasādena samannāgatomhī’ti labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmojjaṁ. Kada je jednim delom odustao, odagnao, oslobodio se, napustio i okrenuo se (od nečistoća uma), ovako razmišlja: ’Posedujem potpuno pouzdanje u Budu’ i postaje nadahnut značenjem, nadahnut Dhammom, obradovan Dhammom.
Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati; Kad je radostan, u njemu se rađa ushićenje; onome ko je ushićen, telo postaje smireno; onaj čije je telo smireno, oseća zadovoljstvo; u onome ko oseća zadovoljstvo, um postaje koncentrisan.
‘dhamme …pe… On ovako razmišlja: ’Posedujem potpuno pouzdanje u Dhammu’ i postaje nadahnut značenjem, nadahnut Dhammom, obradovan Dhammom. Kad je obradovan… njegov um postaje koncentrisan.
saṅghe aveccappasādena samannāgatomhī’ti labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmojjaṁ; On ovako razmišlja: ’Posedujem potpuno pouzdanje u sanghu’ i postaje nadahnut značenjem, nadahnut Dhammom, obradovan Dhammom.
pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Kad je radostan, u njemu se rađa ushićenje; onome ko je ushićen, telo postaje smireno; onaj čije je telo smireno, oseća zadovoljstvo; u onome ko oseća zadovoljstvo, um postaje koncentrisan.
‘Yathodhi kho pana me cattaṁ vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhan’ti labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmojjaṁ; On ovako razmišlja: ’(Od nečistoća uma) sam jednim delom odustao, odagnao ih, oslobodio ih se, napustio ih i okrenuo se od njih’ i postaje nadahnut značenjem, nadahnut Dhammom, obradovan Dhammom.
pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Kad je radostan, u njemu se rađa ushićenje; onome ko je ushićen, telo postaje smireno; onaj čije je telo smireno, oseća zadovoljstvo; u onome ko oseća zadovoljstvo, um postaje koncentrisan.
Sa kho so, bhikkhave, bhikkhu evaṁsīlo evaṁdhammo evaṁpañño sālīnañcepi piṇḍapātaṁ bhuñjati vicitakāḷakaṁ anekasūpaṁ anekabyañjanaṁ, nevassa taṁ hoti antarāyāya. Monasi, ako monah takve vrline, takvog stanja (koncentracije) i takve mudrosti jede isprošenu hranu, koja se sastoji od odabranog pirinča, zajedno sa različitim prelivima i karijem, čak ni to nije prepreka za njega.
Seyyathāpi, bhikkhave, vatthaṁ saṅkiliṭṭhaṁ malaggahitaṁ acchodakaṁ āgamma parisuddhaṁ hoti pariyodātaṁ, ukkāmukhaṁ vā panāgamma jātarūpaṁ parisuddhaṁ hoti pariyodātaṁ; Baš kao što i tkanina koja je prljava i masna postaje čista i svetla pomoću čiste vode ili kao što zlato postaje čisto i sjajno pomoću peći za topljenje,
evameva kho, bhikkhave, bhikkhu evaṁsīlo evaṁdhammo evaṁpañño sālīnañcepi piṇḍapātaṁ bhuñjati vicitakāḷakaṁ anekasūpaṁ anekabyañjanaṁ, nevassa taṁ hoti antarāyāya. isto tako, ako monah takvih vrlina… jede isprošenu hranu…, čak ni to nije prepreka za njega.
So mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati; On živi obasjavajući jednu stranu sveta umom prožetim prijateljskom ljubavlju, isto tako i drugu, isto tako i treću, isto tako i četvrtu; takođe iznad, ispod, unaokolo, svuda i svakoga, kao i sebe; živi on obasjavajući čitav svet umom prožetim prijateljskom ljubavlju, obilnom, uzvišenom, nemerljivom, bez ikakvog neprijateljstva i zlovolje u sebi.
karuṇāsahagatena cetasā …pe… Živi on obasjavajući jednu stranu sveta umom prožetim saosećanjem…
muditāsahagatena cetasā …pe… umom prožetim radošću zbog sreće drugih…
upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. umom prožetim spokojstvom, isto tako i drugu, isto tako i treću, isto tako i četvrtu; takođe iznad, ispod, unaokolo, svuda i svakoga, kao i sebe; živi on obasjavajući čitav svet umom prožetim spokojstvom, obilnim, uzvišenim, nemerljivim, bez ikakvog neprijateljstva i zlovolje u sebi.
So ‘atthi idaṁ, atthi hīnaṁ, atthi paṇītaṁ, atthi imassa saññāgatassa uttari nissaraṇan’ti pajānāti. Onda razume ovako: ’Postoji ovo, postoji niže, postoji više i izvan toga je izlaz iz čitavog ovog polja opažaja.’
Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati. Kad tako zna i vidi, njegov um je oslobođen otrova žudnje za zadovoljstvima čula, otrova bivanja i otrova neznanja.
Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Kada je oslobođen, javlja se znanje: ’Um je oslobođen’.
‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti. On razume: ’Ovo je poslednje rođenje, proživljen je svetački život, učinjeno ono što je trebalo učiniti, nema više preporađanja u bilo koji oblik bivanja.’
Ayaṁ vuccati, bhikkhave: Monasi, takav se naziva
‘bhikkhu sināto antarena sinānenā’”ti. monahim koji je okupan iznutra.”
Tena kho pana samayena sundarikabhāradvājo brāhmaṇo bhagavato avidūre nisinno hoti. Tom je prilikom brahman Sundarika Bhāradvāđa sedeo nedaleko od Bude.
Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṁ etadavoca: I onda reče Blaženome:
“gacchati pana bhavaṁ gotamo bāhukaṁ nadiṁ sināyitun”ti? „Da li učitelj Gotama odlazi do Bāhukā reke da se okupa?”
“Kiṁ, brāhmaṇa, bāhukāya nadiyā? „Zašto bih, brahmane, išao baš do Bāhukā reke da se okupam?
Kiṁ bāhukā nadī karissatī”ti? Šta je to u stanju da učini Bāhukā?”
“Lokkhasammatā hi, bho gotama, bāhukā nadī bahujanassa, puññasammatā hi, bho gotama, bāhukā nadī bahujanassa, bāhukāya pana nadiyā bahujano pāpakammaṁ kataṁ pavāhetī”ti. „Učitelju Gotama, mnogi smatraju da Bāhukā donosi oslobođenje, mnogi smatraju da donosi dobre zasluge i mnogi svoja loša dela peru u Bāhukā reci.”
Atha kho bhagavā sundarikabhāradvājaṁ brāhmaṇaṁ gāthāhi ajjhabhāsi: Onda se Blaženi obrati brahmanu Sundarika Bhāradvāđi ovim stihovima:
“Bāhukaṁ adhikakkañca, „Bāhukā i Adhikakkā,
gayaṁ sundarikaṁ mapi; Gayā i Sundarikā takođe,
Sarassatiṁ payāgañca, Sarassatī i Payāga,
atho bāhumatiṁ nadiṁ; a i potok Bahumatī –
Niccampi bālo pakkhando, u njima se neznalica može kupati doveka
kaṇhakammo na sujjhati. i opet neće svoja nedela oprati.
Kiṁ sundarikā karissati, Šta to Sundarikā može odneti?
Kiṁ payāgā kiṁ bāhukā nadī; Šta Payagā? Šta Bāhukā?
Veriṁ katakibbisaṁ naraṁ, One zlotvora pročistiti ne mogu,
Na hi naṁ sodhaye pāpakamminaṁ. čoveka što okrutna i gnusna počini dela.
Suddhassa ve sadā phaggu, Onome ko je čist u srcu uvek je
Suddhassuposatho sadā; dan proleća, sveti dan;
Suddhassa sucikammassa, onaj ko je časnih dela, čistog srca
Sadā sampajjate vataṁ; svoju vrlinu do savršenstva dovodi.
Idheva sināhi brāhmaṇa, To je mesto, brahmane, na kojem treba da se okupaš,
Sabbabhūtesu karohi khemataṁ. da sebe učiniš utočištem svih bića.
Sace musā na bhaṇasi, I ako ne govoriš laži,
sace pāṇaṁ na hiṁsasi; ne povređuješ druga živa bića,
Sace adinnaṁ nādiyasi, ne uzimaš što ti ponuđeno nije,
saddahāno amaccharī; s poverenjem u sebi i bez gramzivosti,
Kiṁ kāhasi gayaṁ gantvā, zašto bi uopšte išao u Gayu?
udapānopi te gayā”ti. Jer svaki izvor bi za tebe bio Gayā.”
Evaṁ vutte, sundarikabhāradvājo brāhmaṇo bhagavantaṁ etadavoca: Kad ovo bi rečeno, brahman Sundarika Bhāradvāđa reče:
“abhikkantaṁ, bho gotama, abhikkantaṁ, bho gotama. Izvrsno, učitelju Gotama! Izvrsno, učitelju Gotama!
Seyyathāpi, bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya—cakkhumanto rūpāni dakkhantīti; evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Baš kao kad bi neko ispravio ono što je stajalo naglavce, otkrio skriveno, pokazao put zalutalome ili upalio svetiljku u tami, tako da oni koji imaju oči mogu da vide, tako je i Blaženi, na više različitih načina, razjasnio Dhammu.
Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Uzimam učitelja Gotamu za utočište, njegovo učenje i zajednicu monaha za utočište.
Labheyyāhaṁ bhoto gotamassa santike pabbajjaṁ, labheyyaṁ upasampadan”ti. Želeo bih da se pridružim beskućnicima pod vođstvom učitelja Gotame i primim puno zaređenje.”
Alattha kho sundarikabhāradvājo brāhmaṇo bhagavato santike pabbajjaṁ, alattha upasampadaṁ. I brahman Sundarika Bhāradvāđa postade iskušenik pod Blaženim i primi puno zaređenje.
Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Ne zadugo posle potpunog zaređenja, boraveći u meditaciji, marljiv, predan i odlučan, poštovani Bhāradvāđa stekavši neposredno znanje, ovde i sada dostiže i zadrža se na krajnjem cilju svetačkog života, radi kojeg sinovi dobrih porodica napuštaju dom i odlaze u beskućnike.
“Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā”ti abbhaññāsi. Neposredno je znao: „Ovo je poslednje rođenje, proživljen je svetački život, učinjeno što je trebalo učiniti. Nema više preporađanja u bilo koji oblik bivanja.”
Aññataro kho panāyasmā bhāradvājo arahataṁ ahosīti. I poštovani Bhāradvāđa postade jedan od arahanata.
Vatthasuttaṁ niṭṭhitaṁ sattamaṁ.