Other Translations: Deutsch , English , руĢŃŃŠŗŠøŠ¹ яŠ·Ń‹ĢŠŗ

From:

PreviousNext

Saį¹yutta Nikāya 1.2 Budini govori tematski grupisani 1.2

1. Naįø·avagga 1. Trska

Nimokkhasutta Oslobađanje od nečistoća

Sāvatthinidānaį¹. Kraj SāvatthÄ«ja.

Atha kho aƱƱatarā devatā abhikkantāya rattiyā abhikkantavaį¹‡į¹‡Ä kevalakappaį¹ jetavanaį¹ obhāsetvā yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ aį¹­į¹­hāsi. Ekamantaį¹ į¹­hitā kho sā devatā bhagavantaį¹ etadavoca: Kad je jednom noć bila na izmaku, neko božanstvo izuzetne lepote, dođe do Blaženog i obasja svojim sjajem čitav Đetin gaj. Kad je stiglo, pokloni se Blaženom, pa stade sa strane. Stojeći tako sa strane, to božanstvo ovako reče Blaženome:

ā€œJānāsi no tvaį¹, mārisa, sattānaį¹ nimokkhaį¹ pamokkhaį¹ vivekanā€ti? ā€žDa li, časni gospodine, razumete Å”ta je to oslobađanje, izbavljenje i osama bića?ā€

ā€œJānāmi khvāhaį¹, āvuso, sattānaį¹ nimokkhaį¹ pamokkhaį¹ vivekanā€ti. ā€žDa, prijatelju, razumem Å”ta je to oslobađanje, izbavljenje i osama bića?ā€

ā€œYathākathaį¹ pana tvaį¹, mārisa, jānāsi sattānaį¹ nimokkhaį¹ pamokkhaį¹ vivekanā€ti? ā€žAli, časni gospodine, na koji to način razumete?ā€

ā€œNandÄ«bhavaparikkhayā, ā€žKao potpuno iskorenjivanje oduÅ”evljenja bivanjem,

SaƱƱāviƱƱāį¹‡asaį¹…khayā; nestanak opažaja i svesti,

Vedanānaį¹ nirodhā upasamā, prestanak i smirenje osećaja,

Evaį¹ khvāhaį¹ āvuso jānāmi; tako ja, prijatelju, razumem

Sattānaį¹ nimokkhaį¹ pamokkhaį¹ vivekanā€ti. oslobađanje, izbavljenje i osamu bića.ā€
PreviousNext