Other Translations: Deutsch , English , ру́сский язы́к

From:

PreviousNext

Saṁyutta Nikāya 1.11 Budini govori tematski grupisani 1.11

2. Nandanavagga Nandana

Nandanasutta Nandana park

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Tatra kho bhagavā bhikkhū āmantesi: I tu on ovako reče monasima:

“bhikkhavo”ti. „Monasi.”

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ. „Da, poštovani gospodine”, odgovoriše oni.

Bhagavā etadavoca: A Blaženi ovako nastavi:

“Bhūtapubbaṁ, bhikkhave, aññatarā tāvatiṁsakāyikā devatā nandane vane accharāsaṅghaparivutā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārayamānā tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi: Jednom je, monasi, na Tāvatimsa nebu neko božanstvo okruženo vilama uživalo u Nandana parku, obasuto, preplavljeno sa svih pet vrsta čulnih zadovoljstava. I tom prilikom je izgovorilo sledeće stihove:

‘Na te sukhaṁ pajānanti, ’Ne znaju šta je sreća

ye na passanti nandanaṁ; oni koji nikada nisu videli Nandana park,

Āvāsaṁ naradevānaṁ, boravište blistavih bogova,

tidasānaṁ yasassinan’ti. koji line grupu Tridesetorice.’

Evaṁ vutte, bhikkhave, aññatarā devatā taṁ devataṁ gāthāya paccabhāsi: Monasi, kad ovo bi izrečeno, neko drugo božanstvo koje se tu našlo ovako odgovori:

‘Na tvaṁ bāle pajānāsi, ’Zar ti ne znaš, neznalice,

yathā arahataṁ vaco; ono što kažu probuđeni?

Aniccā sabbasaṅkhārā, Prolazne su, avaj, sve uslovljene tvorevine,

uppādavayadhammino; priroda im je da nastaju i propadaju.

Uppajjitvā nirujjhanti, Kako se pojave, tako i nestanu;

tesaṁ vūpasamo sukho’”ti. tek njihovo smirenje jeste sreća.’
PreviousNext