Other Translations: Deutsch , English , руĢŃŃŠŗŠøŠ¹ яŠ·Ń‹ĢŠŗ

From:

PreviousNext

Saį¹yutta Nikāya 1.13 Budini govori tematski grupisani 1.13

2. Nandanavagga Nandana

Natthiputtasamasutta Sinu ničeg ravnoga nema

Sāvatthinidānaį¹. Kraj SāvatthÄ«ja.

Ekamantaį¹ į¹­hitā kho sā devatā bhagavato santike imaį¹ gāthaį¹ abhāsi: Stojeći sa strane, neko božanstvo u prisustvu Blaženog izgovori ove stihove:

ā€œNatthi puttasamaį¹ pemaį¹, ā€žLjubavi prema sinu ravne nema,

natthi gosamitaį¹ dhanaį¹; ni bogatstvu kao Å”to su goveda;

Natthi sūriyasamā ābhā, sunčevoj svetlosti ravne nema,

samuddaparamā sarāā€ti. među vodama okean je prvi.ā€

ā€œNatthi attasamaį¹ pemaį¹, ā€žLjubavi prema sebi ravne nema,

natthi dhaƱƱasamaį¹ dhanaį¹; ni bogatstvu kao Å”to je pirinač.

Natthi paƱƱāsamā ābhā, Nema svetla ravnog mudrosti,

vuį¹­į¹­hi ve paramā sarāā€ti. među vodama kiÅ”a je prva.ā€
PreviousNext