Other Translations: Deutsch , English , ŃŃĢŃŃŠŗŠøŠ¹ ŃŠ·ŃĢŠŗ
From:
Saį¹yutta NikÄya 1.13 Budini govori tematski grupisani 1.13
2. Nandanavagga Nandana
Natthiputtasamasutta Sinu niÄeg ravnoga nema
SÄvatthinidÄnaį¹. Kraj SÄvatthÄ«ja.
Ekamantaį¹ į¹hitÄ kho sÄ devatÄ bhagavato santike imaį¹ gÄthaį¹ abhÄsi: StojeÄi sa strane, neko božanstvo u prisustvu Blaženog izgovori ove stihove:
āNatthi puttasamaį¹ pemaį¹, āLjubavi prema sinu ravne nema,
natthi gosamitaį¹ dhanaį¹; ni bogatstvu kao Å”to su goveda;
Natthi sÅ«riyasamÄ ÄbhÄ, sunÄevoj svetlosti ravne nema,
samuddaparamÄ sarÄāti. meÄu vodama okean je prvi.ā
āNatthi attasamaį¹ pemaį¹, āLjubavi prema sebi ravne nema,
natthi dhaƱƱasamaį¹ dhanaį¹; ni bogatstvu kao Å”to je pirinaÄ.
Natthi paƱƱÄsamÄ ÄbhÄ, Nema svetla ravnog mudrosti,
vuį¹į¹hi ve paramÄ sarÄāti. meÄu vodama kiÅ”a je prva.ā