Other Translations: Deutsch , English , ру́сский язы́к
From:
Saṁyutta Nikāya 1.20 Budini govori tematski grupisani 1.20
2. Nandanavagga Nandana
Samiddhisutta Samiddhi
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā rājagahe viharati tapodārāme. Jednom je Blaženi živeo kraj Rāđagahe, u parku sa toplim izvorima.
Atha kho āyasmā samiddhi rattiyā paccūsasamayaṁ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṁ. Onda poštovani Samiddhi ustade u zoru i otide do toplih izvora da se okupa.
Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Kada se okupao i izašao iz vode, ostade on u donjem ogrtaču i poče da briše svoje telo.
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ tapodaṁ obhāsetvā yena āyasmā samiddhi tenupasaṅkami; upasaṅkamitvā vehāsaṁ ṭhitā āyasmantaṁ samiddhiṁ gāthāya ajjhabhāsi: A kada je noć bila na izmaku, neko božanstvo izuzetne lepote, dođe do poštovanog Samiddhija i obasja svojim sjajem tople izvore. Kad je stiglo, zastade u vazduhu, pa se obrati poštovanom Samiddhiju ovim stihovima:
“Abhutvā bhikkhasi bhikkhu, „Nisi uživao, a u prošenje hrane si krenuo, monaše;
na hi bhutvāna bhikkhasi; ne prosiš hranu posle uživanja.
Bhutvāna bhikkhu bhikkhassu, Prvo uživaj, monaše, pa onda u prošnju kreni,
mā taṁ kālo upaccagā”ti. ne dozvoli da ti vreme prolazi!”
“Kālaṁ vohaṁ na jānāmi, „Ja zaista ne znam koje je vreme,
channo kālo na dissati; ono je skriveno i ne može se videti.
Tasmā abhutvā bhikkhāmi, Zato ja prosim hranu pre uživanja,
mā maṁ kālo upaccagā”ti. ne dozvoljavam da mi vreme prolazi!”
Atha kho sā devatā pathaviyaṁ patiṭṭhahitvā āyasmantaṁ samiddhiṁ etadavoca: Onda se to božanstvo spusti na zemlju i ovako reče poštovanom Samiddhiju:
“daharo tvaṁ, bhikkhu, pabbajito susu kāḷakeso, bhadrena yobbanena samannāgato, paṭhamena vayasā, anikkīḷitāvī kāmesu. „U beskućnike si otišao još kao mlad, crne kose i obdaren blagoslovom mladosti, u najboljim godinama, za uživanja se nisi zanimao.
Bhuñja, bhikkhu, mānusake kāme; Uživaj, monaše, u zadovoljstvima čula;
mā sandiṭṭhikaṁ hitvā kālikaṁ anudhāvī”ti. ne ostavljaj ono što je neposredno vidljivo, kako bi išao za onim što traži vreme.”
“Na khvāhaṁ, āvuso, sandiṭṭhikaṁ hitvā kālikaṁ anudhāvāmi. „Prijatelju, ja nisam napustio ono što je neposredno vidljivo, kako bih išao za onim što traži vreme.
Kālikañca khvāhaṁ, āvuso, hitvā sandiṭṭhikaṁ anudhāvāmi. Napustio sam upravo ono što traži vreme, kako bih išao ka onome što je neposredo vidljivo.
Kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo. Jer Blaženi reče da zadovoljstva čula troše vreme, bremenita su patnjom, bremenita očajanjem i opasnost u njima je sve veća,
Sandiṭṭhiko ayaṁ dhammo akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī”ti. dok je Dhammu vidljiva ovde i sada, vanvremena, poziva da je lično istražimo, praktikujemo i postanemo mudri, razumevši je svako sam za sebe.”
“Kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo? „Ali zašto je, monaše, Blaženi rekao da zadovoljstva čula troše vreme, da su bremenita patnjom, bremenita očajanjem i opasnost u njima je sve veća?
Kathaṁ sandiṭṭhiko ayaṁ dhammo akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī”ti? Kako je to Dhamma vidljiva ovde i sada, vanvremena, poziva da je lično istražimo, praktikujemo i postanemo mudri, razumevši je svako sam za sebe?”
“Ahaṁ kho, āvuso, navo acirapabbajito adhunāgato imaṁ dhammavinayaṁ. „Ja sam, prijatelju, nov u ovome, odskora zaređen, skoro sam u ovom učenju i pravilima.
Na tāhaṁ sakkomi vitthārena ācikkhituṁ. Nisam u stanju da ti to detaljno objasnim.
Ayaṁ so bhagavā arahaṁ sammāsambuddho rājagahe viharati tapodārāme. Ali tu je Blaženi, plemeniti i potpuno probuđeni, koji živi kraj Rāđagahe, u parku sa toplim izvorima.
Taṁ bhagavantaṁ upasaṅkamitvā etamatthaṁ puccha. Idi do Blaženog i pitaj ga o tim stvarima.
Yathā te bhagavā byākaroti tathā naṁ dhāreyyāsī”ti. Ono što ti on odgovori, treba dobro da zapamtiš.”
“Na kho, bhikkhu, sukaro so bhagavā amhehi upasaṅkamituṁ, aññāhi mahesakkhāhi devatāhi parivuto. „Monaše, nama nije lako da priđemo Blaženom, pošto je okružen drugim božanstvima velike moći.
Sace kho tvaṁ, bhikkhu, taṁ bhagavantaṁ upasaṅkamitvā etamatthaṁ puccheyyāsi, mayampi āgaccheyyāma dhammassavanāyā”ti. Ako bi ti mogao da odeš do Blaženog i pitaš ga o tim stvarima, a mi ćemo poći za tobom kako bismo čuli učenje.”
“Evamāvuso”ti kho āyasmā samiddhi tassā devatāya paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā samiddhi bhagavantaṁ etadavoca:
“Idhāhaṁ, bhante, rattiyā paccūsasamayaṁ paccuṭṭhāya yena tapodā tenupasaṅkamiṁ gattāni parisiñcituṁ.
Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṁ gattāni pubbāpayamāno.
Atha kho, bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ tapodaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā vehāsaṁ ṭhitā imāya gāthāya ajjhabhāsi:
‘Abhutvā bhikkhasi bhikkhu,
na hi bhutvāna bhikkhasi;
Bhutvāna bhikkhu bhikkhassu,
mā taṁ kālo upaccagā’ti.
Evaṁ vutte, ahaṁ, bhante, taṁ devataṁ gāthāya paccabhāsiṁ:
‘Kālaṁ vohaṁ na jānāmi,
channo kālo na dissati;
Tasmā abhutvā bhikkhāmi,
mā maṁ kālo upaccagā’ti.
Atha kho, bhante, sā devatā pathaviyaṁ patiṭṭhahitvā maṁ etadavoca:
‘daharo tvaṁ, bhikkhu, pabbajito susu kāḷakeso, bhadrena yobbanena samannāgato, paṭhamena vayasā, anikkīḷitāvī kāmesu.
Bhuñja, bhikkhu, mānusake kāme;
mā sandiṭṭhikaṁ hitvā kālikaṁ anudhāvī’ti.
Evaṁ vuttāhaṁ, bhante, taṁ devataṁ etadavocaṁ:
‘na khvāhaṁ, āvuso, sandiṭṭhikaṁ hitvā kālikaṁ anudhāvāmi;
kālikañca khvāhaṁ, āvuso, hitvā sandiṭṭhikaṁ anudhāvāmi.
Kālikā hi, āvuso, kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo.
Sandiṭṭhiko ayaṁ dhammo akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti.
Evaṁ vutte, bhante, sā devatā maṁ etadavoca:
‘kathañca, bhikkhu, kālikā kāmā vuttā bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo?
Kathaṁ sandiṭṭhiko ayaṁ dhammo akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti?
Evaṁ vuttāhaṁ, bhante, taṁ devataṁ etadavocaṁ:
‘ahaṁ kho, āvuso, navo acirapabbajito adhunāgato imaṁ dhammavinayaṁ, na tāhaṁ sakkomi vitthārena ācikkhituṁ.
Ayaṁ so bhagavā arahaṁ sammāsambuddho rājagahe viharati tapodārāme.
Taṁ bhagavantaṁ upasaṅkamitvā etamatthaṁ puccha.
Yathā te bhagavā byākaroti tathā naṁ dhāreyyāsī’ti.
Evaṁ vutte, bhante, sā devatā maṁ etadavoca:
‘na kho, bhikkhu, sukaro so bhagavā amhehi upasaṅkamituṁ, aññāhi mahesakkhāhi devatāhi parivuto.
Sace kho tvaṁ, bhikkhu, taṁ bhagavantaṁ upasaṅkamitvā etamatthaṁ puccheyyāsi, mayampi āgaccheyyāma dhammassavanāyā’ti.
Sace, bhante, tassā devatāya saccaṁ vacanaṁ, idheva sā devatā avidūre”ti. Potovani, ako su reči tog božanstva istina, onda bi ono trebalo da je u blizini.”
Evaṁ vutte, sā devatā āyasmantaṁ samiddhiṁ etadavoca: Kada to ču, ono božanstvo ovako reče poštovanom Samiddhiju:
“puccha, bhikkhu, puccha, bhikkhu, yamahaṁ anuppattā”ti. „Pitaj, monaše! Pitaj, monaše! Jer ja sam stigao.”
Atha kho bhagavā taṁ devataṁ gāthāhi ajjhabhāsi: Na to se Blaženi obrati tom božanstvu ovim stihovima:
“Akkheyyasaññino sattā, „Opažajuči ono što se izraziti može,
akkheyyasmiṁ patiṭṭhitā; bića postaju ustaljena u tome.
Akkheyyaṁ apariññāya, Ne razumevajući ga do kraja,
yogamāyanti maccuno. bivaju sapeta jarmom koji im Smrt stavi.
Akkheyyañca pariññāya, Ali ko razume do kraja to što se izraziti može,
Akkhātāraṁ na maññati; taj ne stvara ’onoga ko izražava’.
Tañhi tassa na hotīti, Jer za njega zaista ne postoji
Yena naṁ vajjā na tassa atthi; to čime bi ga opisati mogao.
Sace vijānāsi vadehi yakkhā”ti. Duše, ako razumeš ovo, kaži.”
“Na khvāhaṁ, bhante, imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāmi. „Poštovani, ono što je Blaženi rekao ukratko, tome ja ne razumem detaljno značenje.
Sādhu me, bhante, bhagavā tathā bhāsatu yathāhaṁ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ jāneyyan”ti. Dobro bi bilo, poštovani, da mi objasnite na takav način da ono što je Blaženi rekao ukratko, tome razumem detaljno značenje.”
“Samo visesī uda vā nihīno, „Ko god sebe vidi ’jednakim’, ’višim’ il’ ’nižim’,
Yo maññatī so vivadetha tena; zbog toga će se možda u rasprave upuštati.
Tīsu vidhāsu avikampamāno, Ali zato onaj ko je tim trima razlikama neokrznut,
Samo visesīti na tassa hoti; o ’jednakom’ ili o ’višem’ uopšte ne razmišlja.
Sace vijānāsi vadehi yakkhā”ti. Duše, ako razumeš ovo, kaži.”
“Imassapi khvāhaṁ, bhante, bhagavatā saṅkhittena bhāsitassa na vitthārena atthaṁ ājānāmi. „Poštovani, i u ovom slučaju ono što je Blaženi rekao ukratko, tome ja ne razumem detaljno značenje.
Sādhu me, bhante, bhagavā tathā bhāsatu yathāhaṁ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ jāneyyan”ti. Dobro bi bilo, poštovani, da mi objasnite na takav način da ono što je Blaženi rekao ukratko, tome razumem detaljno značenje.”
“Pahāsi saṅkhaṁ na vimānamajjhagā, „Napustio je prazne reči, obmanu odbacio,
Acchecchi taṇhaṁ idha nāmarūpe; žeđ za imenom i oblikom upravo ovde je presekao.
Taṁ chinnaganthaṁ anighaṁ nirāsaṁ, Iako božanstva i ljudi za njime tragaju
Pariyesamānā nājjhagamuṁ; u svetu ovom i drugom, na nebesima i svim boravištima,
Devā manussā idha vā huraṁ vā, ne nalaze onoga u kome su svi čvorovi presečeni,
Saggesu vā sabbanivesanesu. onoga ko je neuznemiren, svake žudnje lišen.
Sace vijānāsi vadehi yakkhā”ti. Duše, ako razumeš ovo, kaži.”
“Imassa khvāhaṁ, bhante, bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmi—„Poštovani, ono što je Blaženi rekao ukratko, tome ja razumem detaljno značenje ovako:
Pāpaṁ na kayirā vacasā manasā, Nigde na svetu ne treba zlo činiti,
Kāyena vā kiñcana sabbaloke; govorom, mišlju, a ni telom.
Kāme pahāya satimā sampajāno, Zadovoljstva čula napustivši, svestan i s jasnim razumevanjem,
Dukkhaṁ na sevetha anatthasaṁhitan”ti. ne treba činiti ono što bolno je i štetu donosi.”
Nandanavaggo dutiyo.
Tassuddānaṁ
Nandanā nandati ceva,
Natthiputtasamena ca;
Khattiyo saṇamāno ca,
Niddātandī ca dukkaraṁ;
Hirī kuṭikā navamo,
Dasamo vutto samiddhināti.