Other Translations: Deutsch , English , ру́сский язы́к

From:

PreviousNext

Saṁyutta Nikāya 1.31 Budini govori tematski grupisani 1.31

4. Satullapakāyikavagga 4. Satullapa božanstva

Sabbhisutta Čestiti

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Kad je jednom noć bila na izmaku, grupa Satullapa božanstava izuzetne lepote, dođe do Blaženog i obasja svojim sjajem čitav Đetin gaj. Kad su stigli, pokloniše se Blaženom, pa stadoše sa strane.

Ekamantaṁ ṭhitā kho ekā devatā bhagavato santike imaṁ gāthaṁ abhāsi: Stojeći tako, jedno božanstvo u prisustvu Blaženog izgovori ove stihove:

“Sabbhireva samāsetha, „O, sa čestitima se druži,

sabbhi kubbetha santhavaṁ; nastoj da se sa čestitima zbližiš;

Sataṁ saddhammamaññāya, naučivši istinsku Dhammu čestitih,

seyyo hoti na pāpiyo”ti. bolji postaješ, nikada gori.”

Atha kho aparā devatā bhagavato santike imaṁ gāthaṁ abhāsi: Onda jedno božanstvo u prisustvu Blaženog izgovori ove stihove:

“Sabbhireva samāsetha, „O, sa čestitima se druži,

sabbhi kubbetha santhavaṁ; nastoj da se sa čestitima zbližiš;

Sataṁ saddhammamaññāya, naučivši istinsku Dhammu čestitih,

paññā labbhati nāññato”ti. od toga se mudrost stiče, ne od drugoga.”

Atha kho aparā devatā bhagavato santike imaṁ gāthaṁ abhāsi: Onda neko drugo božanstvo izgovori ove stihove:

“Sabbhireva samāsetha, „O, sa čestitima se druži,

sabbhi kubbetha santhavaṁ; nastoj da se sa čestitima zbližiš;

Sataṁ saddhammamaññāya, naučivši istinsku Dhammu čestitih,

sokamajjhe na socatī”ti. tada, iako okružem jadom, ne jadikuješ.”

Atha kho aparā devatā bhagavato santike imaṁ gāthaṁ abhāsi: Onda neko drugo božanstvo izgovori ove stihove:

“Sabbhireva samāsetha, „O, sa čestitima se druži,

sabbhi kubbetha santhavaṁ; nastoj da se sa čestitima zbližiš;

Sataṁ saddhammamaññāya, naučivši istinsku Dhammu čestitih,

ñātimajjhe virocatī”ti. među svim svojim srodnicima upravo ti blistaš.”

Atha kho aparā devatā bhagavato santike imaṁ gāthaṁ abhāsi: Onda neko drugo božanstvo izgovori ove stihove:

“Sabbhireva samāsetha, „O, sa čestitima se druži,

sabbhi kubbetha santhavaṁ; nastoj da se sa čestitima zbližiš;

Sataṁ saddhammamaññāya, naučivši istinsku Dhammu čestitih,

sattā gacchanti suggatin”ti. bića na srećno odredište odlaze.”

Atha kho aparā devatā bhagavato santike imaṁ gāthaṁ abhāsi: Onda neko drugo božanstvo izgovori ove stihove:

“Sabbhireva samāsetha, „O, sa čestitima se druži,

sabbhi kubbetha santhavaṁ; nastoj da se sa čestitima zbližiš;

Sataṁ saddhammamaññāya, naučivši istinsku Dhammu čestitih,

sattā tiṭṭhanti sātatan”ti. bića ugodnim životom žive.”

Atha kho aparā devatā bhagavantaṁ etadavoca: Onda neko drugo božanstvo ovako reče Blaženome:

“kassa nu kho, bhagavā, subhāsitan”ti? „Blaženi, ko je od nas dobro govorio?”

“Sabbāsaṁ vo subhāsitaṁ pariyāyena, api ca mamapi suṇātha—„Svi ste vi dobro govorili na svoj način. Ali poslušajte šta ću vam ja reći:

Sabbhireva samāsetha, „O, sa čestitima se druži,

sabbhi kubbetha santhavaṁ; nastoj da se sa čestitima zbližiš;

Sataṁ saddhammamaññāya, naučivši istinsku Dhammu čestitih,

sabbadukkhā pamuccatī”ti. oslobođen bivaš od svake patnje.”

Idamavoca bhagavā. Tako reče Blaženi.

Attamanā tā devatāyo bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsūti. Na to božanstva, obradovana onim što je Blaženi rekao, pokloniše mu se, pa se pazeći da im on ostane sa desne strane, hitro udaljiše.
PreviousNext