Other Translations: Deutsch , English , ру́сский язы́к
From:
Saṁyutta Nikāya 1.36 Budini govori tematski grupisani 1.36
4. Satullapakāyikavagga 4. Satullapa božanstva
Saddhāsutta Poverenje
Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Kad je jednom noć bila na izmaku, grupa Satullapa božanstava izuzetne lepote, dođe do Blaženog i obasja svojim sjajem čitav Đetin gaj. Kad su stigli, pokloniše se Blaženom, pa stadoše sa strane.
Ekamantaṁ ṭhitā kho ekā devatā bhagavato santike imaṁ gāthaṁ abhāsi: Stojeći tako, jedno božanstvo u prisustvu Blaženog izgovori ove stihove:
“Saddhā dutiyā purisassa hoti, „Poverenje je čovekov saputnik;
No ce assaddhiyaṁ avatiṭṭhati; ako nepoverenje u njemu na potraje,
Yaso ca kittī ca tatvassa hoti, Dobar glas i čuvenje njemu slede;
Saggañca so gacchati sarīraṁ vihāyā”ti. kad telo napusti, u nebeski svet odlazi.”
Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi: Onda neko drugo božanstvo u prisustvu Blaženog izgovori ove stihove:
“Kodhaṁ jahe vippajaheyya mānaṁ, Odbaciti bes treba, obmanutosti okrenuti leđa,
Saṁyojanaṁ sabbamatikkameyya; i svaki okov prevazići treba.
Taṁ nāmarūpasmimasajjamānaṁ, One koji se za ime i oblik ne vezuju,
Akiñcanaṁ nānupatanti saṅgā”ti. one koji svoj posed nemaju, vezanost ne muči.”
“Pamādamanuyuñjanti, Nepažnji se prepuštaju
bālā dummedhino janā; lude i ljudi neznalice,
Appamādañca medhāvī, a mudrac pažljivost
dhanaṁ seṭṭhaṁva rakkhati. k’o najveće blago čuva.
Mā pamādamanuyuñjetha, Ne prepuštaj se nepažnji,
mā kāmarati santhavaṁ; ne zbližuje se sa ushićenjem čula;
Appamatto hi jhāyanto, ko je pažljiv u zadubljenju,
pappoti paramaṁ sukhan”ti. najvišu sreću stiče.”