Other Translations: Deutsch , English , ру́сский язы́к

From:

PreviousNext

Saṁyutta Nikāya 1.36 Budini govori tematski grupisani 1.36

4. Satullapakāyikavagga 4. Satullapa božanstva

Saddhāsutta Poverenje

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Kad je jednom noć bila na izmaku, grupa Satullapa božanstava izuzetne lepote, dođe do Blaženog i obasja svojim sjajem čitav Đetin gaj. Kad su stigli, pokloniše se Blaženom, pa stadoše sa strane.

Ekamantaṁ ṭhitā kho ekā devatā bhagavato santike imaṁ gāthaṁ abhāsi: Stojeći tako, jedno božanstvo u prisustvu Blaženog izgovori ove stihove:

“Saddhā dutiyā purisassa hoti, „Poverenje je čovekov saputnik;

No ce assaddhiyaṁ avatiṭṭhati; ako nepoverenje u njemu na potraje,

Yaso ca kittī ca tatvassa hoti, Dobar glas i čuvenje njemu slede;

Saggañca so gacchati sarīraṁ vihāyā”ti. kad telo napusti, u nebeski svet odlazi.”

Atha kho aparā devatā bhagavato santike imā gāthāyo abhāsi: Onda neko drugo božanstvo u prisustvu Blaženog izgovori ove stihove:

“Kodhaṁ jahe vippajaheyya mānaṁ, Odbaciti bes treba, obmanutosti okrenuti leđa,

Saṁyojanaṁ sabbamatikkameyya; i svaki okov prevazići treba.

Taṁ nāmarūpasmimasajjamānaṁ, One koji se za ime i oblik ne vezuju,

Akiñcanaṁ nānupatanti saṅgā”ti. one koji svoj posed nemaju, vezanost ne muči.”

“Pamādamanuyuñjanti, Nepažnji se prepuštaju

bālā dummedhino janā; lude i ljudi neznalice,

Appamādañca medhāvī, a mudrac pažljivost

dhanaṁ seṭṭhaṁva rakkhati. k’o najveće blago čuva.

Mā pamādamanuyuñjetha, Ne prepuštaj se nepažnji,

mā kāmarati santhavaṁ; ne zbližuje se sa ushićenjem čula;

Appamatto hi jhāyanto, ko je pažljiv u zadubljenju,

pappoti paramaṁ sukhan”ti. najvišu sreću stiče.”
PreviousNext