Other Translations: Deutsch , English , ŃŃĢŃŃŠŗŠøŠ¹ ŃŠ·ŃĢŠŗ
From:
Saį¹yutta NikÄya 1.38 Budini govori tematski grupisani 1.38
4. SatullapakÄyikavagga 4. Satullapa božanstva
Sakalikasutta OŔtar komad kamena
Evaį¹ me sutaį¹āOvako sam Äuo.
ekaį¹ samayaį¹ bhagavÄ rÄjagahe viharati maddakucchismiį¹ migadÄye. Jednom je Blaženi boravio kraj RÄÄagahe, u MaddakuÄÄi parku jelena.
Tena kho pana samayena bhagavato pÄdo sakalikÄya khato hoti. U to vreme stopalo Blaženog bilo je raseÄeno oÅ”trim kamenom.
BhusÄ sudaį¹ bhagavato vedanÄ vattanti sÄrÄ«rikÄ vedanÄ dukkhÄ tibbÄ kharÄ kaį¹ukÄ asÄtÄ amanÄpÄ; Snažni bolovi muÄili su Blaženog, telesni oseÄaji koji su bili bolni, muÄni, oÅ”tri, razdiruÄi, neprijatni, iznurujuÄi.
tÄ sudaį¹ bhagavÄ sato sampajÄno adhivÄseti avihaƱƱamÄno. Blaženi ih umiri tako Å”to je ustalio svesnost i jasno razumevanje, tako daĀ nije njima bioĀ pometen.
Atha kho bhagavÄ catugguį¹aį¹ saį¹
ghÄį¹iį¹ paƱƱÄpetvÄ dakkhiį¹ena passena sÄ«haseyyaį¹ kappeti pÄde pÄdaį¹ accÄdhÄya sato sampajÄno. Onda on leže da desnu stranu, u lavlji položaj, jedno stopalo povrh drugog, svestan i s jasnim razumevanjem.
Atha kho sattasatÄ satullapakÄyikÄ devatÄyo abhikkantÄya rattiyÄ abhikkantavaį¹į¹Ä kevalakappaį¹ maddakucchiį¹ obhÄsetvÄ yena bhagavÄ tenupasaį¹
kamiį¹su; upasaį¹
kamitvÄ bhagavantaį¹ abhivÄdetvÄ ekamantaį¹ aį¹į¹haį¹su. A kad je jednom noÄ bila na izmaku, grupa Satullapa božanstava izuzetne lepote, doÄe do Blaženog i obasja svojim sjajem Äitav MaddakuÄÄhi gaj. Kad su stigli, pokloniÅ”e se Blaženom, pa stadoÅ”e sa strane.
Ekamantaį¹ į¹hitÄ kho ekÄ devatÄ bhagavato santike imaį¹ udÄnaį¹ udÄnesi: StojeÄi tako, jedno božanstvo u prisustvu Blaženog izgovori ove nadahnute reÄi:
ānÄgo vata, bho, samaį¹o gotamo; āGospodine, asketa Gotama je zaista nÄga!
nÄgavatÄ ca samuppannÄ sÄrÄ«rikÄ vedanÄ dukkhÄ tibbÄ kharÄ kaį¹ukÄ asÄtÄ amanÄpÄ sato sampajÄno adhivÄseti avihaƱƱamÄnoāti. I kada su se javili telesni oseÄaji koji su bolni, muÄni, oÅ”tri, razdiruÄi, neprijatni, iznurujuÄi, on ih podnosi poput pravog nÄge, sa svesnoÅ”Äu i jasnim razumevanjem.ā
Atha kho aparÄ devatÄ bhagavato santike imaį¹ udÄnaį¹ udÄnesi: Onda neko drugo božanstvo u prisustvu Blaženog izgovori ove nadahnute reÄi:
āsÄ«ho vata, bho, samaį¹o gotamo; āGospodine, asketa Gotama je zaista lav!
sÄ«havatÄ ca samuppannÄ sÄrÄ«rikÄ vedanÄ dukkhÄ tibbÄ kharÄ kaį¹ukÄ asÄtÄ amanÄpÄ sato sampajÄno adhivÄseti avihaƱƱamÄnoāti. I kada su se javili telesni oseÄaji koji su bolni, muÄni, oÅ”tri, razdiruÄi, neprijatni, iznurujuÄi, on ih podnosi poput pravog lava, sa svesnoÅ”Äu i jasnim razumevanjem.ā
Atha kho aparÄ devatÄ bhagavato santike imaį¹ udÄnaį¹ udÄnesi: Onda neko drugo božanstvo u prisustvu Blaženog izgovori ove nadahnute reÄi:
āÄjÄnÄ«yo vata, bho, samaį¹o gotamo;
ÄjÄnÄ«yavatÄ ca samuppannÄ sÄrÄ«rikÄ vedanÄ dukkhÄ tibbÄ kharÄ kaį¹ukÄ asÄtÄ amanÄpÄ sato sampajÄno adhivÄseti avihaƱƱamÄnoāti.
Atha kho aparÄ devatÄ bhagavato santike imaį¹ udÄnaį¹ udÄnesi:
ānisabho vata, bho, samaį¹o gotamo;
nisabhavatÄ ca samuppannÄ sÄrÄ«rikÄ vedanÄ dukkhÄ tibbÄ kharÄ kaį¹ukÄ asÄtÄ amanÄpÄ sato sampajÄno adhivÄseti avihaƱƱamÄnoāti.
Atha kho aparÄ devatÄ bhagavato santike imaį¹ udÄnaį¹ udÄnesi:
ādhorayho vata, bho, samaį¹o gotamo;
dhorayhavatÄ ca samuppannÄ sÄrÄ«rikÄ vedanÄ dukkhÄ tibbÄ kharÄ kaį¹ukÄ asÄtÄ amanÄpÄ sato sampajÄno adhivÄseti avihaƱƱamÄnoāti.
Atha kho aparÄ devatÄ bhagavato santike imaį¹ udÄnaį¹ udÄnesi:
ādanto vata, bho, samaį¹o gotamo;
dantavatÄ ca samuppannÄ sÄrÄ«rikÄ vedanÄ dukkhÄ tibbÄ kharÄ kaį¹ukÄ asÄtÄ amanÄpÄ sato sampajÄno adhivÄseti avihaƱƱamÄnoāti.
Atha kho aparÄ devatÄ bhagavato santike imaį¹ udÄnaį¹ udÄnesi:
āpassa samÄdhiį¹ subhÄvitaį¹ cittaƱca suvimuttaį¹, na cÄbhinataį¹ na cÄpanataį¹ na ca sasaį¹
khÄraniggayhavÄritagataį¹.
Yo evarÅ«paį¹ purisanÄgaį¹ purisasÄ«haį¹ purisaÄjÄnÄ«yaį¹ purisanisabhaį¹ purisadhorayhaį¹ purisadantaį¹ atikkamitabbaį¹ maƱƱeyya kimaƱƱatra adassanÄāti.
āPaƱcavedÄ sataį¹ samaį¹,
TapassÄ« brÄhmaį¹Ä caraį¹;
CittaƱca nesaį¹ na sammÄ vimuttaį¹,
HÄ«nattharÅ«pÄ na pÄraį¹
gamÄ te.
Taį¹hÄdhipannÄ vatasÄ«labaddhÄ,
LÅ«khaį¹ tapaį¹ vassasataį¹ carantÄ;
CittaƱca nesaį¹ na sammÄ vimuttaį¹,
HÄ«nattharÅ«pÄ na pÄraį¹
gamÄ te.
Na mÄnakÄmassa damo idhatthi,
Na monamatthi asamÄhitassa;
Eko araƱƱe viharaį¹ pamatto,
Na maccudheyyassa tareyya pÄranāti.
āMÄnaį¹ pahÄya susamÄhitatto,
Sucetaso sabbadhi vippamutto;
Eko araƱƱe viharamappamatto,
Sa maccudheyyassa tareyya pÄranāti.