Other Translations: Deutsch , English , руĢŃŃŠŗŠøŠ¹ яŠ·Ń‹ĢŠŗ

From:

PreviousNext

Saį¹yutta Nikāya 1.38 Budini govori tematski grupisani 1.38

4. Satullapakāyikavagga 4. Satullapa božanstva

Sakalikasutta OŔtar komad kamena

Evaį¹ me sutaį¹ā€”Ovako sam čuo.

ekaį¹ samayaį¹ bhagavā rājagahe viharati maddakucchismiį¹ migadāye. Jednom je Blaženi boravio kraj Rāđagahe, u Maddakućći parku jelena.

Tena kho pana samayena bhagavato pādo sakalikāya khato hoti. U to vreme stopalo Blaženog bilo je rasečeno oŔtrim kamenom.

Bhusā sudaį¹ bhagavato vedanā vattanti sārÄ«rikā vedanā dukkhā tibbā kharā kaį¹­ukā asātā amanāpā; Snažni bolovi mučili su Blaženog, telesni osećaji koji su bili bolni, mučni, oÅ”tri, razdirući, neprijatni, iznurujući.

tā sudaį¹ bhagavā sato sampajāno adhivāseti avihaƱƱamāno. Blaženi ih umiri tako Å”to je ustalio svesnost i jasno razumevanje, tako daĀ nije njima bioĀ pometen.

Atha kho bhagavā catugguį¹‡aį¹ saį¹…ghāį¹­iį¹ paƱƱāpetvā dakkhiį¹‡ena passena sÄ«haseyyaį¹ kappeti pāde pādaį¹ accādhāya sato sampajāno. Onda on leže da desnu stranu, u lavlji položaj, jedno stopalo povrh drugog, svestan i s jasnim razumevanjem.

Atha kho sattasatā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaį¹‡į¹‡Ä kevalakappaį¹ maddakucchiį¹ obhāsetvā yena bhagavā tenupasaį¹…kamiį¹su; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ aį¹­į¹­haį¹su. A kad je jednom noć bila na izmaku, grupa Satullapa božanstava izuzetne lepote, dođe do Blaženog i obasja svojim sjajem čitav Maddakuććhi gaj. Kad su stigli, pokloniÅ”e se Blaženom, pa stadoÅ”e sa strane.

Ekamantaį¹ į¹­hitā kho ekā devatā bhagavato santike imaį¹ udānaį¹ udānesi: Stojeći tako, jedno božanstvo u prisustvu Blaženog izgovori ove nadahnute reči:

ā€œnāgo vata, bho, samaį¹‡o gotamo; ā€žGospodine, asketa Gotama je zaista nāga!

nāgavatā ca samuppannā sārÄ«rikā vedanā dukkhā tibbā kharā kaį¹­ukā asātā amanāpā sato sampajāno adhivāseti avihaƱƱamānoā€ti. I kada su se javili telesni osećaji koji su bolni, mučni, oÅ”tri, razdirući, neprijatni, iznurujući, on ih podnosi poput pravog nāge, sa svesnoŔću i jasnim razumevanjem.ā€

Atha kho aparā devatā bhagavato santike imaį¹ udānaį¹ udānesi: Onda neko drugo božanstvo u prisustvu Blaženog izgovori ove nadahnute reči:

ā€œsÄ«ho vata, bho, samaį¹‡o gotamo; ā€žGospodine, asketa Gotama je zaista lav!

sÄ«havatā ca samuppannā sārÄ«rikā vedanā dukkhā tibbā kharā kaį¹­ukā asātā amanāpā sato sampajāno adhivāseti avihaƱƱamānoā€ti. I kada su se javili telesni osećaji koji su bolni, mučni, oÅ”tri, razdirući, neprijatni, iznurujući, on ih podnosi poput pravog lava, sa svesnoŔću i jasnim razumevanjem.ā€

Atha kho aparā devatā bhagavato santike imaį¹ udānaį¹ udānesi: Onda neko drugo božanstvo u prisustvu Blaženog izgovori ove nadahnute reči:

ā€œÄjānÄ«yo vata, bho, samaį¹‡o gotamo;

ājānÄ«yavatā ca samuppannā sārÄ«rikā vedanā dukkhā tibbā kharā kaį¹­ukā asātā amanāpā sato sampajāno adhivāseti avihaƱƱamānoā€ti.

Atha kho aparā devatā bhagavato santike imaį¹ udānaį¹ udānesi:

ā€œnisabho vata, bho, samaį¹‡o gotamo;

nisabhavatā ca samuppannā sārÄ«rikā vedanā dukkhā tibbā kharā kaį¹­ukā asātā amanāpā sato sampajāno adhivāseti avihaƱƱamānoā€ti.

Atha kho aparā devatā bhagavato santike imaį¹ udānaį¹ udānesi:

ā€œdhorayho vata, bho, samaį¹‡o gotamo;

dhorayhavatā ca samuppannā sārÄ«rikā vedanā dukkhā tibbā kharā kaį¹­ukā asātā amanāpā sato sampajāno adhivāseti avihaƱƱamānoā€ti.

Atha kho aparā devatā bhagavato santike imaį¹ udānaį¹ udānesi:

ā€œdanto vata, bho, samaį¹‡o gotamo;

dantavatā ca samuppannā sārÄ«rikā vedanā dukkhā tibbā kharā kaį¹­ukā asātā amanāpā sato sampajāno adhivāseti avihaƱƱamānoā€ti.

Atha kho aparā devatā bhagavato santike imaį¹ udānaį¹ udānesi:

ā€œpassa samādhiį¹ subhāvitaį¹ cittaƱca suvimuttaį¹, na cābhinataį¹ na cāpanataį¹ na ca sasaį¹…khāraniggayhavāritagataį¹.

Yo evarÅ«paį¹ purisanāgaį¹ purisasÄ«haį¹ purisaājānÄ«yaį¹ purisanisabhaį¹ purisadhorayhaį¹ purisadantaį¹ atikkamitabbaį¹ maƱƱeyya kimaƱƱatra adassanāā€ti.

ā€œPaƱcavedā sataį¹ samaį¹,

TapassÄ« brāhmaį¹‡Ä caraį¹;

CittaƱca nesaį¹ na sammā vimuttaį¹,

HÄ«nattharÅ«pā na pāraį¹…gamā te.

Taį¹‡hādhipannā vatasÄ«labaddhā,

LÅ«khaį¹ tapaį¹ vassasataį¹ carantā;

CittaƱca nesaį¹ na sammā vimuttaį¹,

HÄ«nattharÅ«pā na pāraį¹…gamā te.

Na mānakāmassa damo idhatthi,

Na monamatthi asamāhitassa;

Eko araƱƱe viharaį¹ pamatto,

Na maccudheyyassa tareyya pāranā€ti.

ā€œMānaį¹ pahāya susamāhitatto,

Sucetaso sabbadhi vippamutto;

Eko araƱƱe viharamappamatto,

Sa maccudheyyassa tareyya pāranā€ti.
PreviousNext