Other Translations: Deutsch , English , ŃŃĢŃŃŠŗŠøŠ¹ ŃŠ·ŃĢŠŗ
From:
Saį¹yutta NikÄya 1.39 Budini govori tematski grupisani 1.39
4. SatullapakÄyikavagga 4. Satullapa božanstva
Paį¹hamapajjunnadhÄ«tusutta PaÄÄunnina kÄi (1)
Evaį¹ me sutaį¹āOvako sam Äuo.
ekaį¹ samayaį¹ bhagavÄ vesÄliyaį¹ viharati mahÄvane kÅ«į¹ÄgÄrasÄlÄyaį¹. Jednom je Blaženi boravio kraj VesÄlija, u Velikom gaju, u dvorani sa Å”iljatim krovom.
Atha kho kokanadÄ pajjunnassa dhÄ«tÄ abhikkantÄya rattiyÄ abhikkantavaį¹į¹Ä kevalakappaį¹ mahÄvanaį¹ obhÄsetvÄ yena bhagavÄ tenupasaį¹
kami; upasaį¹
kamitvÄ bhagavantaį¹ abhivÄdetvÄ ekamantaį¹ aį¹į¹hÄsi. A kad je jednom noÄ bila na izmaku,Ā KokanadÄ, PaÄÄunnina kÄi izvanredne lepote, doÄe do Blaženog, osvetlivÅ”i Äitav Veliki gaj, te mu se s poÅ”tovanjem pokloni i stade sa strane.
Ekamantaį¹ į¹hitÄ kho sÄ devatÄ kokanadÄ pajjunnassa dhÄ«tÄ bhagavato santike imÄ gÄthÄyo abhÄsi: StojeÄi sa strane, u prisustvu Blaženog ona izgovori ove stihove:
āVesÄliyaį¹ vane viharantaį¹, āKlanjam se Potpuno Budnome. najboljem meÄu biÄima,
Aggaį¹ sattassa sambuddhaį¹; koji živi u Å”umi kraj VesÄliya.
KokanadÄhamasmi abhivande, Ja sam KonanadÄ,
KokanadÄ pajjunnassa dhÄ«tÄ. KokanadÄ, PaÄÄunnina kÄi.
Sutameva pure Äsi, Ranije sam samo sluÅ”ala o Dhammi,
Dhammo cakkhumatÄnubuddho; koju ju je Vidilac razumeo;
SÄhaį¹ dÄni sakkhi jÄnÄmi, ali sada sam joj i sama svedok,
Munino desayato sugatassa. dok je mudrac poduÄava.
Ye keci ariyaį¹ dhammaį¹, Oni neznalice koji idu unaokolo
VigarahantÄ caranti dummedhÄ; kritikujuÄi plemenitu Dhammu,
Upenti roruvaį¹ ghoraį¹, skonÄavaju u užasnom Roruva paklu
Cirarattaį¹ dukkhaį¹ anubhavanti. i jako dugo muke trpe.
Ye ca kho ariye dhamme, Ali oni koji su pronaŔli mir i strpljenje
KhantiyÄ upasamena upetÄ; u okviru plemenite Dhamme,
PahÄya mÄnusaį¹ dehaį¹, napustiÅ”i svoje ljudsko telo,
DevakÄyaį¹ paripÅ«ressantÄ«āti. takvi do vrha napune nebeski svet.ā