Other Translations: Deutsch , English , руĢŃŃŠŗŠøŠ¹ яŠ·Ń‹ĢŠŗ

From:

PreviousNext

Saį¹yutta Nikāya 1.39 Budini govori tematski grupisani 1.39

4. Satullapakāyikavagga 4. Satullapa božanstva

Paį¹­hamapajjunnadhÄ«tusutta Pađđunnina kći (1)

Evaį¹ me sutaį¹ā€”Ovako sam čuo.

ekaį¹ samayaį¹ bhagavā vesāliyaį¹ viharati mahāvane kÅ«į¹­Ägārasālāyaį¹. Jednom je Blaženi boravio kraj Vesālija, u Velikom gaju, u dvorani sa Å”iljatim krovom.

Atha kho kokanadā pajjunnassa dhÄ«tā abhikkantāya rattiyā abhikkantavaį¹‡į¹‡Ä kevalakappaį¹ mahāvanaį¹ obhāsetvā yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ aį¹­į¹­hāsi. A kad je jednom noć bila na izmaku,Ā Kokanadā, Pađđunnina kći izvanredne lepote, dođe do Blaženog, osvetlivÅ”i čitav Veliki gaj, te mu se s poÅ”tovanjem pokloni i stade sa strane.

Ekamantaį¹ į¹­hitā kho sā devatā kokanadā pajjunnassa dhÄ«tā bhagavato santike imā gāthāyo abhāsi: Stojeći sa strane, u prisustvu Blaženog ona izgovori ove stihove:

ā€œVesāliyaį¹ vane viharantaį¹, ā€žKlanjam se Potpuno Budnome. najboljem među bićima,

Aggaį¹ sattassa sambuddhaį¹; koji živi u Å”umi kraj Vesāliya.

Kokanadāhamasmi abhivande, Ja sam Konanadā,

Kokanadā pajjunnassa dhītā. Kokanadā, Pađđunnina kći.

Sutameva pure āsi, Ranije sam samo sluŔala o Dhammi,

Dhammo cakkhumatānubuddho; koju ju je Vidilac razumeo;

Sāhaį¹ dāni sakkhi jānāmi, ali sada sam joj i sama svedok,

Munino desayato sugatassa. dok je mudrac podučava.

Ye keci ariyaį¹ dhammaį¹, Oni neznalice koji idu unaokolo

Vigarahantā caranti dummedhā; kritikujući plemenitu Dhammu,

Upenti roruvaį¹ ghoraį¹, skončavaju u užasnom Roruva paklu

Cirarattaį¹ dukkhaį¹ anubhavanti. i jako dugo muke trpe.

Ye ca kho ariye dhamme, Ali oni koji su pronaŔli mir i strpljenje

Khantiyā upasamena upetā; u okviru plemenite Dhamme,

Pahāya mānusaį¹ dehaį¹, napustiÅ”i svoje ljudsko telo,

Devakāyaį¹ paripÅ«ressantÄ«ā€ti. takvi do vrha napune nebeski svet.ā€
PreviousNext