Other Translations: Deutsch , English , ру́сский язы́к
From:
Saṁyutta Nikāya 1.40 Budini govori tematski grupisani 1.40
4. Satullapakāyikavagga 4. Satullapa božanstva
Dutiyapajjunnadhītusuttaṁ Pađđunnina kći (2)
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Jednom je Blaženi boravio kraj Vesālija, u Velikom gaju, u dvorani sa šiljatim krovom.
Atha kho cūḷakokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ mahāvanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. A kad je jednom noć bila na izmaku, Ćūḷa-Kokanadā, Pađđunnina [mlađa] kći izvanredne lepote, dođe do Blaženog, osvetlivši čitav Veliki gaj, te mu se s poštovanjem pokloni i stade sa strane.
Ekamantaṁ ṭhitā kho sā devatā cūḷakokanadā pajjunnassa dhītā bhagavato santike imā gāthāyo abhāsi: Stojeći sa strane, u prisustvu Blaženog ona izgovori ove stihove:
“Idhāgamā vijjupabhāsavaṇṇā, „Došla je ovde Kokanadā, Pađđunnina kći,
Kokanadā pajjunnassa dhītā; divna poput bleska munje.
Buddhañca dhammañca namassamānā, Klanjajući se Budi i Dhammi,
Gāthācimā atthavatī abhāsi. ona izgovori stihove pune značenja.
Bahunāpi kho taṁ vibhajeyyaṁ, Iako je Dhamma takva da bih je mogla
Pariyāyena tādiso dhammo; tumačiti na mnogo načina,
Saṅkhittamatthaṁ lapayissāmi, ja ću njeno značenje ukratko izreći
Yāvatā me manasā pariyattaṁ. u meri u kojoj sam ga sama razumela.
Pāpaṁ na kayirā vacasā manasā, Nigde na svetu ne treba zlo činiti,
Kāyena vā kiñcana sabbaloke; govorom, mišlju, a ni telom.
Kāme pahāya satimā sampajāno, Zadovoljstva čula napustivši, svestan i s jasnim razumevanjem,
Dukkhaṁ na sevetha anatthasaṁhitan”ti. ne treba činiti ono što bolno je i štetu donosi.”
Satullapakāyikavaggo catuttho.
Tassuddānaṁ
Sabbhimaccharinā sādhu,
na santujjhānasaññino;
Saddhā samayo sakalikaṁ,
ubho pajjunnadhītaroti.