Other Translations: Deutsch , English , ру́сский язы́к

From:

PreviousNext

Saṁyutta Nikāya 5.1 Budini govori tematski grupisani 5.1

1. Bhikkhunīvagga 1. Poglavlje o monahinjama

Āḷavikāsutta Āḷavikā

Evaṁ me sutaṁ—Ovako sam čuo.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.

Atha kho āḷavikā bhikkhunī pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. I jednoga jutra monahinja Āḷavikā se obukla, uzela svoju prosjačku zdelu i gornji ogrtač, pa krenula put Sāvatthīja da prosi hranu.

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena andhavanaṁ tenupasaṅkami vivekatthinī. A kad je isprosila hranu u Sāvatthīju i vratila se, posle obroka, otide ona do Slepčevog gaja, tragajući za osamom.

Atha kho māro pāpimā āḷavikāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo vivekamhā cāvetukāmo yena āḷavikā bhikkhunī tenupasaṅkami; upasaṅkamitvā āḷavikaṁ bhikkhuniṁ gāthāya ajjhabhāsi: Tu joj Māra, Zli, u želji da u monahinji Āḷāviki izazove strah, uznemirenost i jezu, želeći da je otera iz osame, priđe i obrati joj se ovim stihovima:

“Natthi nissaraṇaṁ loke, „Nema bega u ovome svetu,

kiṁ vivekena kāhasi; pa šta onda radiš tu u osami?

Bhuñjassu kāmaratiyo, Uživaj u radostima čulnih zadovoljstava,

māhu pacchānutāpinī”ti. nemoj posle da se kaješ!”

Atha kho āḷavikāya bhikkhuniyā etadahosi: Na to monahinja Āḷāvika pomisli:

“ko nu khvāyaṁ manusso vā amanusso vā gāthaṁ bhāsatī”ti? „Ko je izgovorio ove stihove – ljudsko ili neljudsko biće?”

Atha kho āḷavikāya bhikkhuniyā etadahosi: I dalje pomisli:

“māro kho ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo vivekamhā cāvetukāmo gāthaṁ bhāsatī”ti. „Māra, Zli, to izgovori, u želji da u meni izazove strah, uznemirenost i jezu, u želji da me otera iz osame.”

Atha kho āḷavikā bhikkhunī “māro ayaṁ pāpimā” iti viditvā māraṁ pāpimantaṁ gāthāhi paccabhāsi: Tako mu monahinja Āḷāvika, razumevši: „Ovo je Māra, Zli”, odgovori stihovima:

“Atthi nissaraṇaṁ loke, „Postoji beg u ovome svetu,

paññāya me suphussitaṁ; koje dobro uočih svojom mudrošću.

Pamattabandhu pāpima, O Zli, kralju nepažljivih,

na tvaṁ jānāsi taṁ padaṁ. Ti ne poznaješ to stanje.

Sattisūlūpamā kāmā, Čulna zadovoljstva su poput dželatove sekire,

khandhāsaṁ adhikuṭṭanā; sastojci bića njegov veliki panj.

Yaṁ tvaṁ kāmaratiṁ brūsi, Ono što nazivaš čulnom radošću,

arati mayha sā ahū”ti. za mene je postalo ne-radost.”

Atha kho māro pāpimā “jānāti maṁ āḷavikā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti. Na to Māra, Zli, shvativši: „Monahinja Āḷāvika me prepoznala”, tužan i potišten nesta u trenu.
PreviousNext