Other Translations: Deutsch , English , ру́сский язы́к
From:
Saṁyutta Nikāya 5.2 Budini govori tematski grupisani 5.2
1. Bhikkhunīvagga 1. Poglavlje o monahinjama
Somāsutta Somā
Sāvatthinidānaṁ. Kraj Sāvatthīja.
Atha kho somā bhikkhunī pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. Jednoga jutra monahinja Somā se obukla, uzela svoju prosjačku zdelu i gornji ogrtač, pa krenula put Sāvatthīja da prosi hranu.
Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena andhavanaṁ tenupasaṅkami divāvihārāya. A kad je isprosila hranu u Sāvatthīju i vratila se, posle obroka, otide ona do Slepčevog gaja da tu provede ostatak dana.
Andhavanaṁ ajjhogāhetvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi. Kada je zašla u njega, sede u podnožje nekog drveta da tu provede ostatak dana.
Atha kho māro pāpimā somāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena somā bhikkhunī tenupasaṅkami; upasaṅkamitvā somaṁ bhikkhuniṁ gāthāya ajjhabhāsi: Tu joj Māra, Zli, u želji da u monahinji Somi izazove strah, uznemirenost i jezu, u želji da joj naruši koncetraciju, priđe i obrati joj se ovim stihovima:
“Yaṁ taṁ isīhi pattabbaṁ, „Teško je postići ono stanje
ṭhānaṁ durabhisambhavaṁ; koje treba da dostignu mudraci.
Na taṁ dvaṅgulapaññāya, Ne može ga doseći žena,
sakkā pappotumitthiyā”ti. sa to malo svoje pameti.”
Atha kho somāya bhikkhuniyā etadahosi: Na to monahinja Sonā pomisli:
“ko nu khvāyaṁ manusso vā amanusso vā gāthaṁ bhāsatī”ti? „Ko je izgovorio ove stihove – ljudsko ili neljudsko biće?”
Atha kho somāya bhikkhuniyā etadahosi: I dalje pomisli:
“māro kho ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī”ti. „Māra, Zli, to izgovori, u želji da u meni izazove strah, uznemirenost i jezu, u želji da mi naruši koncentraciju.”
Atha kho somā bhikkhunī “māro ayaṁ pāpimā” iti viditvā māraṁ pāpimantaṁ gāthāhi paccabhāsi: Tako mu monahinja Somā, razumevši: „Ovo je Māra, Zli”, odgovori stihovima:
“Itthibhāvo kiṁ kayirā, „Šta znači je li neko žensko ili muško,
cittamhi susamāhite; ako mu je um zaista koncentrisan,
Ñāṇamhi vattamānamhi, ako mu znanje postojano pritiče,
sammā dhammaṁ vipassato. dok direktno posmatra Dhammu?
Yassa nūna siyā evaṁ, Ali onaj koga muči misao,
Itthāhaṁ purisoti vā; ’Ja sam žensko’, ’Ja sam muško’
Kiñci vā pana aññasmi, ili ’Ja sam bilo šta’,
Taṁ māro vattumarahatī”ti. tome se Māra rado obraća.”
Atha kho māro pāpimā “jānāti maṁ somā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti. Na to Māra, Zli, shvativši: „Monahinja Sonā me prepoznala”, tužan i potišten nesta u trenu.