Other Translations: Deutsch , English , ру́сский язы́к
From:
Saṁyutta Nikāya 5.3 Budini govori tematski grupisani 5.3
1. Bhikkhunīvagga 1. Poglavlje o monahinjama
Kisāgotamīsutta Kosāgotamī
Sāvatthinidānaṁ. Kraj Sāvatthīja.
Atha kho kisāgotamī bhikkhunī pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. Jednoga jutra monahinja Kosāgotamī se obukla, uzela svoju prosjačku zdelu i gornji ogrtač, pa krenula put Sāvatthīja da prosi hranu.
Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena andhavanaṁ tenupasaṅkami, upasaṅkamitvā divāvihārāya. A kad je isprosila hranu u Sāvatthīju i vratila se, posle obroka, otide ona do Slepčevog gaja da tu provede ostatak dana.
Andhavanaṁ ajjhogāhetvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi. Kada je zašla u njega, sede u podnožje nekog drveta da tu provede ostatak dana.
Atha kho māro pāpimā kisāgotamiyā bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena kisāgotamī bhikkhunī tenupasaṅkami; upasaṅkamitvā kisāgotamiṁ bhikkhuniṁ gāthāya ajjhabhāsi: Tu joj Māra, Zli, u želji da u monahinji Kosāgotamī izazove strah, uznemirenost i jezu, u želji da joj naruši koncetraciju, priđe i obrati joj se ovim stihovima:
“Kiṁ nu tvaṁ mataputtāva, „Zašto tu sediš sama, lica suzama oblivenog,
ekamāsi rudammukhī; kao majka kojoj je umrlo čedo?
Vanamajjhagatā ekā, U ovu šumu si se sama zaputila,
purisaṁ nu gavesasī”ti. da li to za muškarcem tragaš?”
Atha kho kisāgotamiyā bhikkhuniyā etadahosi: Na to monahinja Kosāgotamī pomisli:
“ko nu khvāyaṁ manusso vā amanusso vā gāthaṁ bhāsatī”ti? „Ko je izgovorio ove stihove – ljudsko ili neljudsko biće?”
Atha kho kisāgotamiyā bhikkhuniyā etadahosi: I dalje pomisli:
“māro kho ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī”ti. „Māra, Zli, to izgovori, u želji da u meni izazove strah, uznemirenost i jezu, u želji da mi naruši koncentraciju.”
Atha kho kisāgotamī bhikkhunī “māro ayaṁ pāpimā” iti viditvā māraṁ pāpimantaṁ gāthāhi paccabhāsi: Tako mu monahinja Kosāgotamī, razumevši: „Ovo je Māra, Zli”, odgovori stihovima:
“Accantaṁ mataputtāmhi, „Smrti sinova mojih daleko su za mnom,
purisā etadantikā; traganje za muškarcem je okončano.
Na socāmi na rodāmi, Ne tugujem, niti plačem,
na taṁ bhāyāmi āvuso. a ni tebe se ne plašim, prijatelju.
Sabbattha vihatā nandī, Ushićenje svim i svačim presahlo je,
tamokkhandho padālito; mrak gusti razvejan je.
Jetvāna maccuno senaṁ, Pobedivši armiju smrti,
viharāmi anāsavā”ti. živim lišena svake nečistoće.”
Atha kho māro pāpimā “jānāti maṁ kisāgotamī bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti. Na to Māra, Zli, shvativši: „Monahinja Kosāgotamī me prepoznala”, tužan i potišten nesta u trenu.