Other Translations: Deutsch , English , руĢŃŃŠŗŠøŠ¹ яŠ·Ń‹ĢŠŗ

From:

PreviousNext

Saį¹yutta Nikāya 5.4 Budini govori tematski grupisani 5.4

1. Bhikkhunīvagga 1. Poglavlje o monahinjama

Vijayāsutta Viđayā

Sāvatthinidānaį¹. Kraj SāvatthÄ«ja.

Atha kho vijayā bhikkhunÄ« pubbaį¹‡hasamayaį¹ nivāsetvā ā€¦peā€¦ Jednoga jutra monahinja Viđayā se obuklaā€¦

aƱƱatarasmiį¹ rukkhamÅ«le divāvihāraį¹ nisÄ«di. da tu provede ostatak dana.

Atha kho māro pāpimā vijayāya bhikkhuniyā bhayaį¹ chambhitattaį¹ lomahaį¹saį¹ uppādetukāmo samādhimhā cāvetukāmo yena vijayā bhikkhunÄ« tenupasaį¹…kami; upasaį¹…kamitvā vijayaį¹ bhikkhuniį¹ gāthāya ajjhabhāsi: Tu joj Māra, Zli, u želji da u monahinji Viđayi izazove strah, uznemirenost i jezu, u želji da joj naruÅ”i koncetraciju, priđeĀ i obrati jojĀ se ovim stihovima:

ā€œDaharā tvaį¹ rÅ«pavatÄ«, ā€žTako si mlada i lepa,

ahaƱca daharo susu; a i ja sam u cvetu mladosti.

PaƱcaį¹…gikena turiyena, Hajde, damo plemenita, uživajmo

ehayyebhiramāmaseā€ti. u muzici pet instrumenata.ā€

Atha kho vijayāya bhikkhuniyā etadahosi: Na to monahinja Viđayā pomisli:

ā€œko nu khvāyaį¹ manusso vā amanusso vā gāthaį¹ bhāsatÄ«ā€ti? ā€žKo je izgovorio ove stihove ā€“ ljudsko ili neljudsko biće?ā€

Atha kho vijayāya bhikkhuniyā etadahosi: I dalje pomisli:

ā€œmāro kho ayaį¹ pāpimā mama bhayaį¹ chambhitattaį¹ lomahaį¹saį¹ uppādetukāmo samādhimhā cāvetukāmo gāthaį¹ bhāsatÄ«ā€ti. ā€žMāra, Zli,Ā to izgovori, u želji da u meni izazove strah, uznemirenost i jezu, u želji da mi naruÅ”i koncentraciju.ā€

Atha kho vijayā bhikkhunÄ« ā€œmāro ayaį¹ pāpimāā€ iti viditvā māraį¹ pāpimantaį¹ gāthāhi paccabhāsi: Tako mu monahinja Somā, razumevÅ”i: ā€žOvo je Māra, Zliā€, odgovori stihovima:

ā€œRÅ«pā saddā rasā gandhā, ā€žOblike i zvukove, ukuse i mirise,

phoį¹­į¹­habbā ca manoramā; dodire koji ushićuju um:

Niyyātayāmi tuyheva, sve ti ih vrlo rado vraćam,

māra nāhaį¹ tenatthikā. Jer meni, o Māra, viÅ”e ne trebaju.

Iminā pūtikāyena, Zgađena sam i postiđena

bhindanena pabhaį¹…gunā; ovim gnjilim telom,

Aį¹­į¹­Ä«yāmi harāyāmi, podložnim propadanju, krhkom:

kāmataį¹‡hā samÅ«hatā. IŔčupah koren čulne želje.

Ye ca rūpūpagā sattā, Kako za ona bića koja imaju oblik,

ye ca arÅ«paį¹­į¹­hāyino; tako i ona Å”to u bezobličnom borave,

Yā ca santā samāpatti, i ona Å”to dostigoÅ”e utrnuće:

sabbattha vihato tamoā€ti. za sve njih je gusta tama razvejana.ā€

Atha kho māro pāpimā ā€œjānāti maį¹ vijayā bhikkhunÄ«ā€ti dukkhÄ« dummano tatthevantaradhāyÄ«ti. Na to Māra, Zli, shvativÅ”i: ā€žMonahinja Viđayā me prepoznalaā€, tužan i potiÅ”tenĀ nesta u trenu.
PreviousNext