Other Translations: Deutsch , English , ŃŃĢŃŃŠŗŠøŠ¹ ŃŠ·ŃĢŠŗ
From:
Saį¹yutta NikÄya 5.5 Budini govori tematski grupisani 5.5
1. Bhikkhunīvagga 1. Poglavlje o monahinjama
Uppalavaį¹į¹Äsutta Uppalavaį¹į¹Ä
SÄvatthinidÄnaį¹. Kraj SÄvatthÄ«ja.
Atha kho uppalavaį¹į¹Ä bhikkhunÄ« pubbaį¹hasamayaį¹ nivÄsetvÄ ā¦peā¦ Jednoga jutra monahinja Uppalavaį¹į¹Ä se obuklaā¦
aƱƱatarasmiį¹ supupphitasÄlarukkhamÅ«le aį¹į¹hÄsi. da tu provede ostatak dana.
Atha kho mÄro pÄpimÄ uppalavaį¹į¹Äya bhikkhuniyÄ bhayaį¹ chambhitattaį¹ lomahaį¹saį¹ uppÄdetukÄmo samÄdhimhÄ cÄvetukÄmo yena uppalavaį¹į¹Ä bhikkhunÄ« tenupasaį¹
kami; upasaį¹
kamitvÄ uppalavaį¹į¹aį¹ bhikkhuniį¹ gÄthÄya ajjhabhÄsi: Tu joj MÄra, Zli, u želji da u monahinji Uppalavaį¹į¹i izazove strah, uznemirenost i jezu, u želji da joj naruÅ”i koncetraciju, priÄeĀ i obrati jojĀ se ovim stihovima:
āSupupphitaggaį¹ upagamma bhikkhuni, āDoÅ”avÅ”i do sala drveta sa krunom od cvetova,
EkÄ tuvaį¹ tiį¹į¹hasi sÄlamÅ«le; StojiÅ” u njegovom podnožju sasvim sama, monahinjo.
Na catthi te dutiyÄ vaį¹į¹adhÄtu, Nikoga nema ko bi mogao da nadmaÅ”i tvoju lepotu;
BÄle na tvaį¹ bhÄyasi dhuttakÄnanāti. luda devojko, zar se ne plaÅ”iÅ” razbojnika?ā
Atha kho uppalavaį¹į¹Äya bhikkhuniyÄ etadahosi: Na to monahinja Uppalavaį¹į¹Ä pomisli:
āko nu khvÄyaį¹ manusso vÄ amanusso vÄ gÄthaį¹ bhÄsatÄ«āti? āKo je izgovorio ove stihove ā ljudsko ili neljudsko biÄe?ā
Atha kho uppalavaį¹į¹Äya bhikkhuniyÄ etadahosi: I dalje pomisli:
āmÄro kho ayaį¹ pÄpimÄ mama bhayaį¹ chambhitattaį¹ lomahaį¹saį¹ uppÄdetukÄmo samÄdhimhÄ cÄvetukÄmo gÄthaį¹ bhÄsatÄ«āti. āMÄra, Zli,Ā to izgovori, u želji da u meni izazove strah, uznemirenost i jezu, u želji da mi naruÅ”i koncentraciju.ā
Atha kho uppalavaį¹į¹Ä bhikkhunÄ« āmÄro ayaį¹ pÄpimÄā iti viditvÄ mÄraį¹ pÄpimantaį¹ gÄthÄhi paccabhÄsi: Tako mu monahinja Uppalavaį¹į¹Ä, razumevÅ”i: āOvo je MÄra, Zliā, odgovori stihovima:
āSataį¹ sahassÄnipi dhuttakÄnaį¹, āIako sto hiljada razbojnika
IdhÄgatÄ tÄdisakÄ bhaveyyuį¹; takvih poput tebe može ovamo doÄi,
Lomaį¹ na iƱjÄmi na santasÄmi, sasvim sam mirna, strah ne oseÄam:
Na mÄra bhÄyÄmi tamekikÄpi. Äak i ovako sama, MÄra, ja te se ne plaÅ”im.
EsÄ antaradhÄyÄmi, Mogu da u trenu nestanem,
kucchiį¹ vÄ pavisÄmi te; mogu da ti uÄem u stomak,
PakhumantarikÄyampi, mogu da ti stanem na sred Äela:
tiį¹į¹hantiį¹ maį¹ na dakkhasi. ipak me ne možeÅ” videti ni na Äas.
Cittasmiį¹ vasÄ«bhÅ«tÄmhi, Gospodar sam svoga uma,
iddhipÄdÄ subhÄvitÄ; Osnove duhovne snage do kraja razvih,
SabbabandhanamuttÄmhi, osloboÄena sam okova svake vrste:
na taį¹ bhÄyÄmi Ävusoāti. a ni tebe se ne plaÅ”im, prijateljuā
Atha kho mÄro pÄpimÄ ājÄnÄti maį¹ uppalavaį¹į¹Ä bhikkhunÄ«āti dukkhÄ« dummano tatthevantaradhÄyÄ«ti. Na to MÄra, Zli, shvativÅ”i: āMonahinja Uppalavaį¹į¹Ä me prepoznalaā, tužan i potiÅ”tenĀ nesta u trenu.