Other Translations: Deutsch , English , ру́сский язы́к

From:

PreviousNext

Saṁyutta Nikāya 5.10 Budini govori tematski grupisani 5.10

1. Bhikkhunīvagga 1. Poglavlje o monahinjama

Vajirāsutta Vađirā

Sāvatthinidānaṁ. Kraj Sāvatthīja.

Atha kho vajirā bhikkhunī pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. Jednoga jutra monahinja Vađirā se obukla, uzela svoju prosjačku zdelu i gornji ogrtač, pa krenula put Sāvatthīja da prosi hranu.

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena andhavanaṁ tenupasaṅkami divāvihārāya. A kad je isprosila hranu u Sāvatthīju i vratila se, posle obroka, otide ona do Slepčevog gaja da tu provede ostatak dana.

Andhavanaṁ ajjhogāhetvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi. Kada je zašla u njega, sede u podnožje nekog drveta da tu provede ostatak dana.

Atha kho māro pāpimā vajirāya bhikkhuniyā bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo yena vajirā bhikkhunī tenupasaṅkami; upasaṅkamitvā vajiraṁ bhikkhuniṁ gāthāya ajjhabhāsi: Tu joj Māra, Zli, u želji da u monahinji Vađiri izazove strah, uznemirenost i jezu, u želji da joj naruši koncetraciju, priđe i obrati joj se ovim stihovima:

“Kenāyaṁ pakato satto, „Ko je tvorac ovoga bića?

kuvaṁ sattassa kārako; gde li je tvorac ovoga bića?

Kuvaṁ satto samuppanno, Gde je ovo biće nastalo

kuvaṁ satto nirujjhatī”ti. i gde ono nestaje?”

Atha kho vajirāya bhikkhuniyā etadahosi: Na to monahinja Vađirā pomisli:

“ko nu khvāyaṁ manusso vā amanusso vā gāthaṁ bhāsatī”ti? „Ko je izgovorio ove stihove – ljudsko ili neljudsko biće?”

Atha kho vajirāya bhikkhuniyā etadahosi: I dalje pomisli:

“māro kho ayaṁ pāpimā mama bhayaṁ chambhitattaṁ lomahaṁsaṁ uppādetukāmo samādhimhā cāvetukāmo gāthaṁ bhāsatī”ti. „Māra, Zli, to izgovori, u želji da u meni izazove strah, uznemirenost i jezu, u želji da mi naruši koncentraciju.”

Atha kho vajirā bhikkhunī “māro ayaṁ pāpimā” iti viditvā, māraṁ pāpimantaṁ gāthāhi paccabhāsi: Tako mu monahinja Vađirā, razumevši: „Ovo je Māra, Zli”, odgovori stihovima:

“Kiṁ nu sattoti paccesi, „Otkud to da govoriš o ’biću’?

māra diṭṭhigataṁ nu te; Māra, jesi li u to čvrsto ubeđen?

Suddhasaṅkhārapuñjoyaṁ, Ovo je samo hrpa raznih sastojaka:

nayidha sattupalabbhati. nigde tu biće naći nećeš.

Yathā hi aṅgasambhārā, Baš kao što se za sklop delova

hoti saddo ratho iti; koristi reč ‘kočija’,

Evaṁ khandhesu santesu, isto tako kada postoje sastojci,

hoti sattoti sammuti. uobičajeno je da ih ’bićem’ nazivamo.

Dukkhameva hi sambhoti, Samo je patnja ta koja nastaje,

dukkhaṁ tiṭṭhati veti ca; patnja što raste i opada poput plime.

Nāññatra dukkhā sambhoti, Ništa drugo sem patnje ne nastaje,

nāññaṁ dukkhā nirujjhatī”ti. ništa sem patnje na svetu ovom ne nestaje.”

Atha kho māro pāpimā “jānāti maṁ vajirā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti. Na to Māra, Zli, shvativši: „Monahinja Vađirā me prepoznala”, tužan i potišten nesta u trenu.

Bhikkhunīvaggo paṭhamo.

Tassuddānaṁ

Āḷavikā ca somā ca,

Gotamī vijayā saha;

Uppalavaṇṇā ca cālā,

Upacālā sīsupacālā ca;

Selā vajirāya te dasāti.

Bhikkhunīsaṁyuttaṁ samattaṁ.
PreviousNext