Other Translations: Deutsch , English
From:
Saį¹yutta NikÄya 22.21 Budini govori tematski grupisani 22.21
2. Aniccavagga 2. Prolazno
Änandasutta Änanda
SÄvatthiyaį¹ ā¦ ÄrÄme. Kraj SÄvatthÄ«ja.
Atha kho ÄyasmÄ Änando yena bhagavÄ tenupasaį¹
kami; upasaį¹
kamitvÄ bhagavantaį¹ abhivÄdetvÄ ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho ÄyasmÄ Änando bhagavantaį¹ etadavoca: Onda poÅ”tovani Änanda doÄe do Blaženog, pokloni mu se i sede sa strane.Ā Dok je tako sedeo, reÄe on Blaženome:
āānirodho nirodhoāti, bhante, vuccati. āPrestanak, prestanak,ā tako kažu, poÅ”tovani.
KatamesÄnaį¹ kho, bhante, dhammÄnaį¹ nirodho ānirodhoāti vuccatÄ«āti?
āRÅ«paį¹ kho, Änanda, aniccaį¹ saį¹
khataį¹ paį¹iccasamuppannaį¹ khayadhammaį¹ vayadhammaį¹ virÄgadhammaį¹ nirodhadhammaį¹.
Tassa nirodho ānirodhoāti vuccati.
VedanÄ aniccÄ saį¹
khatÄ paį¹iccasamuppannÄ khayadhammÄ vayadhammÄ virÄgadhammÄ nirodhadhammÄ.
TassÄ nirodho ānirodhoāti vuccati.
SaĆ±Ć±Ä ā¦
saį¹
khÄrÄ aniccÄ saį¹
khatÄ paį¹iccasamuppannÄ khayadhammÄ vayadhammÄ virÄgadhammÄ nirodhadhammÄ.
Tesaį¹ nirodho ānirodhoāti vuccati.
ViƱƱÄį¹aį¹ aniccaį¹ saį¹
khataį¹ paį¹iccasamuppannaį¹ khayadhammaį¹ vayadhammaį¹ virÄgadhammaį¹ nirodhadhammaį¹.
Tassa nirodho ānirodhoāti vuccati.
Imesaį¹ kho, Änanda, dhammÄnaį¹ nirodho ānirodhoāti vuccatÄ«āti.
Dasamaį¹.
Aniccavaggo dutiyo.
TassuddÄnaį¹
Aniccaį¹ dukkhaį¹ anattÄ,
yadaniccÄpare tayo;
HetunÄpi tayo vuttÄ,
Änandena ca te dasÄti.