Other Translations: Deutsch , English

From:

PreviousNext

Saį¹yutta Nikāya 22.21 Budini govori tematski grupisani 22.21

2. Aniccavagga 2. Prolazno

Ānandasutta Ānanda

Sāvatthiyaį¹ ā€¦ ārāme. Kraj SāvatthÄ«ja.

Atha kho āyasmā ānando yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho āyasmā ānando bhagavantaį¹ etadavoca: Onda poÅ”tovani Ānanda dođe do Blaženog, pokloni mu se i sede sa strane.Ā Dok je tako sedeo, reče on Blaženome:

ā€œā€˜nirodho nirodhoā€™ti, bhante, vuccati. ā€žPrestanak, prestanak,ā€ tako kažu, poÅ”tovani.

Katamesānaį¹ kho, bhante, dhammānaį¹ nirodho ā€˜nirodhoā€™ti vuccatÄ«ā€ti?

ā€œRÅ«paį¹ kho, ānanda, aniccaį¹ saį¹…khataį¹ paį¹­iccasamuppannaį¹ khayadhammaį¹ vayadhammaį¹ virāgadhammaį¹ nirodhadhammaį¹.

Tassa nirodho ā€˜nirodhoā€™ti vuccati.

Vedanā aniccā saį¹…khatā paį¹­iccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.

Tassā nirodho ā€˜nirodhoā€™ti vuccati.

SaƱƱā ā€¦

saį¹…khārā aniccā saį¹…khatā paį¹­iccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.

Tesaį¹ nirodho ā€˜nirodhoā€™ti vuccati.

ViƱƱāį¹‡aį¹ aniccaį¹ saį¹…khataį¹ paį¹­iccasamuppannaį¹ khayadhammaį¹ vayadhammaį¹ virāgadhammaį¹ nirodhadhammaį¹.

Tassa nirodho ā€˜nirodhoā€™ti vuccati.

Imesaį¹ kho, ānanda, dhammānaį¹ nirodho ā€˜nirodhoā€™ti vuccatÄ«ā€ti.

Dasamaį¹.

Aniccavaggo dutiyo.

Tassuddānaį¹

Aniccaį¹ dukkhaį¹ anattā,

yadaniccāpare tayo;

Hetunāpi tayo vuttā,

ānandena ca te dasāti.
PreviousNext