Other Translations: Deutsch , English , Lietuvių kalba
From:
Saį¹yutta NikÄya 35.13 Budini govori tematski grupisani 35.13
2. Yamakavagga 2. Parovi
Paį¹hamapubbesambodhasutta Pre mog probuÄenja (1)
SÄvatthinidÄnaį¹. Kraj SÄvatthÄ«ja.
āPubbeva me, bhikkhave, sambodhÄ anabhisambuddhassa bodhisattasseva sato etadahosi: āMonasi, pre probuÄenja, dok sam joÅ” bio neprobuÄeni bodhisatta, ova mi misao pade na pamet:
āko nu kho cakkhussa assÄdo, ko ÄdÄ«navo, kiį¹ nissaraį¹aį¹? āÅ ta je zadovoljenje, Å”ta je opasnost, a Å”ta izlaz u pogledu oka?
Ko sotassa ā¦peā¦ U pogledu uhaā¦
ko ghÄnassa ā¦ nosaā¦
ko jivhÄya ā¦ jezikaā¦
ko kÄyassa ā¦ telaā¦
ko manassa assÄdo, ko ÄdÄ«navo, kiį¹ nissaraį¹anāti? Å ta je zadovoljenje, Å”ta je opasnost i Å”ta je izlaz u pogledu uma?ā
Tassa mayhaį¹, bhikkhave, etadahosi: Onda, monais, pomislih:
āyaį¹ kho cakkhuį¹ paį¹icca uppajjati sukhaį¹ somanassaį¹, ayaį¹ cakkhussa assÄdo.
Yaį¹ cakkhuį¹ aniccaį¹ dukkhaį¹ vipariį¹Ämadhammaį¹, ayaį¹ cakkhussa ÄdÄ«navo.
Yo cakkhusmiį¹ chandarÄgavinayo chandarÄgappahÄnaį¹, idaį¹ cakkhussa nissaraį¹aį¹.
Yaį¹ sotaį¹ ā¦peā¦
yaį¹ ghÄnaį¹ ā¦peā¦
yaį¹ jivhaį¹ paį¹icca uppajjati sukhaį¹ somanassaį¹, ayaį¹ jivhÄya assÄdo.
Yaį¹ jivhÄ aniccÄ dukkhÄ vipariį¹ÄmadhammÄ, ayaį¹ jivhÄya ÄdÄ«navo.
Yo jivhÄya chandarÄgavinayo chandarÄgappahÄnaį¹, idaį¹ jivhÄya nissaraį¹aį¹.
Yaį¹ kÄyaį¹ ā¦peā¦
yaį¹ manaį¹ paį¹icca uppajjati sukhaį¹ somanassaį¹, ayaį¹ manassa assÄdo.
Yaį¹ mano anicco dukkho vipariį¹Ämadhammo, ayaį¹ manassa ÄdÄ«navo.
Yo manasmiį¹ chandarÄgavinayo chandarÄgappahÄnaį¹, idaį¹ manassa nissaraį¹anāti.
YÄvakÄ«vaƱcÄhaį¹, bhikkhave, imesaį¹ channaį¹ ajjhattikÄnaį¹ ÄyatanÄnaį¹ evaį¹ assÄdaƱca assÄdato, ÄdÄ«navaƱca ÄdÄ«navato, nissaraį¹aƱca nissaraį¹ato yathÄbhÅ«taį¹ nÄbbhaƱƱÄsiį¹, neva tÄvÄhaį¹, bhikkhave, sadevake loke samÄrake sabrahmake sassamaį¹abrÄhmaį¹iyÄ pajÄya sadevamanussÄya āanuttaraį¹ sammÄsambodhiį¹ abhisambuddhoāti paccaƱƱÄsiį¹.
Yato ca khvÄhaį¹, bhikkhave, imesaį¹ channaį¹ ajjhattikÄnaį¹ ÄyatanÄnaį¹ evaį¹ assÄdaƱca assÄdato, ÄdÄ«navaƱca ÄdÄ«navato, nissaraį¹aƱca nissaraį¹ato yathÄbhÅ«taį¹ abbhaƱƱÄsiį¹, athÄhaį¹, bhikkhave, sadevake loke samÄrake sabrahmake sassamaį¹abrÄhmaį¹iyÄ pajÄya sadevamanussÄya āanuttaraį¹ sammÄsambodhiį¹ abhisambuddhoāti paccaƱƱÄsiį¹.
ĆÄį¹aƱca pana me dassanaį¹ udapÄdi:
āakuppÄ me vimutti, ayamantimÄ jÄti, natthi dÄni punabbhavoāāti.
Paį¹hamaį¹.