Other Translations: Deutsch , English , Lietuvių kalba

From:

PreviousNext

Saį¹yutta Nikāya 35.13 Budini govori tematski grupisani 35.13

2. Yamakavagga 2. Parovi

Paį¹­hamapubbesambodhasutta Pre mog probuđenja (1)

Sāvatthinidānaį¹. Kraj SāvatthÄ«ja.

ā€œPubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ā€žMonasi, pre probuđenja, dok sam joÅ” bio neprobuđeni bodhisatta, ova mi misao pade na pamet:

ā€˜ko nu kho cakkhussa assādo, ko ādÄ«navo, kiį¹ nissaraį¹‡aį¹? ā€™Å ta je zadovoljenje, Å”ta je opasnost, a Å”ta izlaz u pogledu oka?

Ko sotassa ā€¦peā€¦ U pogledu uhaā€¦

ko ghānassa ā€¦ nosaā€¦

ko jivhāya ā€¦ jezikaā€¦

ko kāyassa ā€¦ telaā€¦

ko manassa assādo, ko ādÄ«navo, kiį¹ nissaraį¹‡anā€™ti? Å ta je zadovoljenje, Å”ta je opasnost i Å”ta je izlaz u pogledu uma?ā€™

Tassa mayhaį¹, bhikkhave, etadahosi: Onda, monais, pomislih:

ā€˜yaį¹ kho cakkhuį¹ paį¹­icca uppajjati sukhaį¹ somanassaį¹, ayaį¹ cakkhussa assādo.

Yaį¹ cakkhuį¹ aniccaį¹ dukkhaį¹ vipariį¹‡Ämadhammaį¹, ayaį¹ cakkhussa ādÄ«navo.

Yo cakkhusmiį¹ chandarāgavinayo chandarāgappahānaį¹, idaį¹ cakkhussa nissaraį¹‡aį¹.

Yaį¹ sotaį¹ ā€¦peā€¦

yaį¹ ghānaį¹ ā€¦peā€¦

yaį¹ jivhaį¹ paį¹­icca uppajjati sukhaį¹ somanassaį¹, ayaį¹ jivhāya assādo.

Yaį¹ jivhā aniccā dukkhā vipariį¹‡Ämadhammā, ayaį¹ jivhāya ādÄ«navo.

Yo jivhāya chandarāgavinayo chandarāgappahānaį¹, idaį¹ jivhāya nissaraį¹‡aį¹.

Yaį¹ kāyaį¹ ā€¦peā€¦

yaį¹ manaį¹ paį¹­icca uppajjati sukhaį¹ somanassaį¹, ayaį¹ manassa assādo.

Yaį¹ mano anicco dukkho vipariį¹‡Ämadhammo, ayaį¹ manassa ādÄ«navo.

Yo manasmiį¹ chandarāgavinayo chandarāgappahānaį¹, idaį¹ manassa nissaraį¹‡anā€™ti.

YāvakÄ«vaƱcāhaį¹, bhikkhave, imesaį¹ channaį¹ ajjhattikānaį¹ āyatanānaį¹ evaį¹ assādaƱca assādato, ādÄ«navaƱca ādÄ«navato, nissaraį¹‡aƱca nissaraį¹‡ato yathābhÅ«taį¹ nābbhaƱƱāsiį¹, neva tāvāhaį¹, bhikkhave, sadevake loke samārake sabrahmake sassamaį¹‡abrāhmaį¹‡iyā pajāya sadevamanussāya ā€˜anuttaraį¹ sammāsambodhiį¹ abhisambuddhoā€™ti paccaƱƱāsiį¹.

Yato ca khvāhaį¹, bhikkhave, imesaį¹ channaį¹ ajjhattikānaį¹ āyatanānaį¹ evaį¹ assādaƱca assādato, ādÄ«navaƱca ādÄ«navato, nissaraį¹‡aƱca nissaraį¹‡ato yathābhÅ«taį¹ abbhaƱƱāsiį¹, athāhaį¹, bhikkhave, sadevake loke samārake sabrahmake sassamaį¹‡abrāhmaį¹‡iyā pajāya sadevamanussāya ā€˜anuttaraį¹ sammāsambodhiį¹ abhisambuddhoā€™ti paccaƱƱāsiį¹.

Ƒāį¹‡aƱca pana me dassanaį¹ udapādi:

ā€˜akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavoā€™ā€ti.

Paį¹­hamaį¹.
PreviousNext