sutta » an » an3 » Aṅguttara Nikāya 3.49

Translators: sujato

Numbered Discourses 3.49

5. Cūḷavagga
5. The Lesser Chapter

Ātappakaraṇīyasutta

Keen

“Tīhi, bhikkhave, ṭhānehi ātappaṁ karaṇīyaṁ.
“In three situations, mendicants, you should be keen.

Katamehi tīhi?
What three?

Anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya ātappaṁ karaṇīyaṁ, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya ātappaṁ karaṇīyaṁ, uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsanāya ātappaṁ karaṇīyaṁ.
You should be keen to prevent bad, unskillful qualities from arising. You should be keen to give rise to skillful qualities. And you should be keen to endure physical pain—sharp, severe, acute, unpleasant, disagreeable, life-threatening.

Imehi tīhi, bhikkhave, ṭhānehi ātappaṁ karaṇīyaṁ.
In these three situations, you should be keen.

Yato kho, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya ātappaṁ karoti, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya ātappaṁ karoti, uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tibbānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsanāya ātappaṁ karoti.
It’s a mendicant who is keen to prevent bad, unskillful qualities from arising. They’re keen to give rise to skillful qualities. And they’re keen to endure physical pain—sharp, severe, acute, unpleasant, disagreeable, life-threatening.

Ayaṁ vuccati, bhikkhave, bhikkhu ātāpī nipako sato sammā dukkhassa antakiriyāyā”ti.
This is called a mendicant who is keen, alert, and mindful so as to rightly make an end of suffering.”

Dasamaṁ.