sutta » an » an3 » Aṅguttara Nikāya 3.79

Translators: sujato

Numbered Discourses 3.79

8. Ānandavagga
8. Ānanda

Gandhajātasutta

Fragrances

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

“Tīṇimāni, bhante, gandhajātāni, yesaṁ anuvātaṁyeva gandho gacchati, no paṭivātaṁ.
“Sir, there are these three kinds of fragrance that spread only with the wind, not against it.

Katamāni tīṇi?
What three?

Mūlagandho, sāragandho, pupphagandho—
The fragrance of roots, heartwood, and flowers.

imāni kho, bhante, tīṇi gandhajātāni, yesaṁ anuvātaṁyeva gandho gacchati, no paṭivātaṁ.
These are the three kinds of fragrance that spread only with the wind, not against it.

Atthi nu kho, bhante, kiñci gandhajātaṁ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti?
Is there a kind of fragrance that spreads with the wind, and against it, and both ways?”

“Atthānanda, kiñci gandhajātaṁ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti.
“There is, Ānanda, such a kind of fragrance.”

“Katamañca pana, bhante, gandhajātaṁ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti?
“So what, sir, is that kind of fragrance?”

“Idhānanda, yasmiṁ gāme vā nigame vā itthī vā puriso vā buddhaṁ saraṇaṁ gato hoti, dhammaṁ saraṇaṁ gato hoti, saṅghaṁ saraṇaṁ gato hoti,
“It’s when, Ānanda, in some village or town, a woman or man has gone for refuge to the Buddha, the teaching, and the Saṅgha.

pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo,
They don’t kill living creatures, steal, commit sexual misconduct, lie, or take alcoholic drinks that cause negligence. They’re ethical, of good character.

vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṁvibhāgarato.
They live at home with a heart rid of the stain of stinginess, freely generous, open-handed, loving to let go, committed to charity, loving to give and to share.

Tassa disāsu samaṇabrāhmaṇā vaṇṇaṁ bhāsanti:
Ascetics and brahmins everywhere praise them for these good qualities;

‘amukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā buddhaṁ saraṇaṁ gato hoti, dhammaṁ saraṇaṁ gato hoti, saṅghaṁ saraṇaṁ gato hoti,

pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo,

vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṁvibhāgarato’ti.

Devatāpissa vaṇṇaṁ bhāsanti:
even the deities praise them.

‘amukasmiṁ nāma gāme vā nigame vā itthī vā puriso vā buddhaṁ saraṇaṁ gato hoti, dhammaṁ saraṇaṁ gato hoti, saṅghaṁ saraṇaṁ gato hoti,

pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo,

vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṁvibhāgarato’ti.

Idaṁ kho taṁ, ānanda, gandhajātaṁ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatīti.
This is the kind of fragrance that spreads with the wind, and against it, and both.

Na pupphagandho paṭivātameti,
The fragrance of flowers <j>doesn’t spread against the wind,

Na candanaṁ tagaramallikā vā;
nor sandalwood, pinwheel flowers, or jasmine;

Satañca gandho paṭivātameti,
but the fragrance of the good <j>spreads against the wind;

Sabbā disā sappuriso pavāyatī”ti.
a true person’s virtue spreads in every direction.”

Navamaṁ.