sutta » an » an3 » Aṅguttara Nikāya 3.111

Translators: sujato

Numbered Discourses 3.111

11. Sambodhavagga
11. Awakening

Paṭhamanidānasutta

Sources (1st)

“Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.
“Mendicants, there are these three sources that give rise to deeds.

Katamāni tīṇi?
What three?

Lobho nidānaṁ kammānaṁ samudayāya, doso nidānaṁ kammānaṁ samudayāya, moho nidānaṁ kammānaṁ samudayāya.
Greed, hate, and delusion are sources that give rise to deeds.

Yaṁ, bhikkhave, lobhapakataṁ kammaṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ, taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati, na taṁ kammaṁ kammanirodhāya saṁvattati.
Any deed that emerges from greed, hate, or delusion—born, sourced, and originated from greed, hate, or delusion—is unskillful, blameworthy, results in suffering, and leads to the creation of more deeds, not their cessation.

Yaṁ, bhikkhave, dosapakataṁ kammaṁ dosajaṁ dosanidānaṁ dosasamudayaṁ, taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati, na taṁ kammaṁ kammanirodhāya saṁvattati.

Yaṁ, bhikkhave, mohapakataṁ kammaṁ mohajaṁ mohanidānaṁ mohasamudayaṁ, taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati, na taṁ kammaṁ kammanirodhāya saṁvattati.

Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāya.
These are three sources that give rise to deeds.

Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.
There are these three sources that give rise to deeds.

Katamāni tīṇi?
What three?

Alobho nidānaṁ kammānaṁ samudayāya, adoso nidānaṁ kammānaṁ samudayāya, amoho nidānaṁ kammānaṁ samudayāya.
Contentment, love, and understanding are sources that give rise to deeds.

Yaṁ, bhikkhave, alobhapakataṁ kammaṁ alobhajaṁ alobhanidānaṁ alobhasamudayaṁ, taṁ kammaṁ kusalaṁ taṁ kammaṁ anavajjaṁ taṁ kammaṁ sukhavipākaṁ, taṁ kammaṁ kammanirodhāya saṁvattati, na taṁ kammaṁ kammasamudayāya saṁvattati.
Any deed that emerges from contentment, love, or understanding—born, sourced, and originated from contentment, love, or understanding—is skillful, blameless, results in happiness, and leads to the cessation of more deeds, not their creation.

Yaṁ, bhikkhave, adosapakataṁ kammaṁ adosajaṁ adosanidānaṁ adosasamudayaṁ, taṁ kammaṁ kusalaṁ taṁ kammaṁ anavajjaṁ taṁ kammaṁ sukhavipākaṁ, taṁ kammaṁ kammanirodhāya saṁvattati, na taṁ kammaṁ kammasamudayāya saṁvattati.

Yaṁ, bhikkhave, amohapakataṁ kammaṁ amohajaṁ amohanidānaṁ amohasamudayaṁ, taṁ kammaṁ kusalaṁ taṁ kammaṁ anavajjaṁ taṁ kammaṁ sukhavipākaṁ, taṁ kammaṁ kammanirodhāya saṁvattati, na taṁ kammaṁ kammasamudayāya saṁvattati.

Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāyā”ti.
These are three sources that give rise to deeds.”

Navamaṁ.