sutta » an » an3 » Aṅguttara Nikāya 3.136

Translators: sujato

Numbered Discourses 3.136

14. Yodhājīvavagga
14. A Warrior

Uppādāsutta

Arising

“Uppādā vā, bhikkhave, tathāgatānaṁ anuppādā vā tathāgatānaṁ, ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā.
“Mendicants, whether Realized Ones arise or not, this law of nature persists, this regularity of natural principles, this invariance of natural principles:

Sabbe saṅkhārā aniccā.
all conditions are impermanent.

Taṁ tathāgato abhisambujjhati abhisameti.
A Realized One understands this and comprehends it,

Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti:
then he explains, teaches, asserts, establishes, clarifies, analyzes, and reveals it:

‘sabbe saṅkhārā aniccā’ti.
‘All conditions are impermanent.’

Uppādā vā, bhikkhave, tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā.
Whether Realized Ones arise or not, this law of nature persists, this regularity of natural principles, this invariance of natural principles:

Sabbe saṅkhārā dukkhā.
all conditions are suffering.

Taṁ tathāgato abhisambujjhati abhisameti.
A Realized One understands this and comprehends it,

Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti:
then he explains, teaches, asserts, establishes, clarifies, analyzes, and reveals it:

‘sabbe saṅkhārā dukkhā’ti.
‘All conditions are suffering.’

Uppādā vā, bhikkhave, tathāgatānaṁ anuppādā vā tathāgatānaṁ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā.
Whether Realized Ones arise or not, this law of nature persists, this regularity of natural principles, this invariance of natural principles:

Sabbe dhammā anattā.
all things are not-self.

Taṁ tathāgato abhisambujjhati abhisameti.
A Realized One understands this and comprehends it,

Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti:
then he explains, teaches, asserts, establishes, clarifies, analyzes, and reveals it:

‘sabbe dhammā anattā’”ti.
‘All things are not-self.’”

Catutthaṁ.