sutta » an » an4 » Aṅguttara Nikāya 4.9

Translators: sujato

Numbered Discourses 4.9

1. Bhaṇḍagāmavagga
1. At Wares Village

Taṇhuppādasutta

The Arising of Craving

“Cattārome, bhikkhave, taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.
“Mendicants, there are four things that give rise to craving in a mendicant.

Katame cattāro?
What four?

Cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati;
For the sake of robes,

piṇḍapātahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati;
almsfood,

senāsanahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati;
lodgings,

itibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati.
or rebirth in this or that state.

Ime kho, bhikkhave, cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatīti.
These are the four things that give rise to craving in a mendicant.

Taṇhā dutiyo puriso,
Craving is a person’s partner

dīghamaddhāna saṁsaraṁ;
as they transmigrate on this long journey.

Itthabhāvaññathābhāvaṁ,
They go from this state to another,

saṁsāraṁ nātivattati.
but don’t escape transmigration.

Evamādīnavaṁ ñatvā,
Knowing this drawback—

Taṇhaṁ dukkhassa sambhavaṁ;
that craving is the cause of suffering—

Vītataṇho anādāno,
rid of craving, free of grasping,

Sato bhikkhu paribbaje”ti.
a mendicant would wander mindful.”

Navamaṁ.