sutta » an » an4 » Aṅguttara Nikāya 4.29

Translators: sujato

Numbered Discourses 4.29

3. Uruvelavagga
3. At Uruvelā

Dhammapadasutta

Footprints of the Dhamma

“Cattārimāni, bhikkhave, dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.
“Mendicants, these four footprints of the Dhamma are primordial, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them.

Katamāni cattāri?
What four?

Anabhijjhā, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.
Contentment, good will, right mindfulness, and right immersion.

Abyāpādo, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

Sammāsati, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

Sammāsamādhi, bhikkhave, dhammapadaṁ aggaññaṁ rattaññaṁ vaṁsaññaṁ porāṇaṁ asaṅkiṇṇaṁ asaṅkiṇṇapubbaṁ, na saṅkīyati na saṅkīyissati, appaṭikuṭṭhaṁ samaṇehi brāhmaṇehi viññūhi.

Imāni kho, bhikkhave, cattāri dhammapadāni aggaññāni rattaññāni vaṁsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni, na saṅkīyanti na saṅkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhīti.
These four footprints of the Dhamma are primordial, long-standing, traditional, and ancient. They are uncorrupted, as they have been since the beginning. They’re not being corrupted now nor will they be. Sensible ascetics and brahmins don’t look down on them.

Anabhijjhālu vihareyya,
You should live with contentment,

abyāpannena cetasā;
and a heart of good will,

Sato ekaggacittassa,
mindful, with unified mind,

ajjhattaṁ susamāhito”ti.
serene within.”

Navamaṁ.