sutta » an » an4 » Aṅguttara Nikāya 4.80

Translators: sujato

Numbered Discourses 4.80

8. Apaṇṇakavagga
8. Unfailing

Kambojasutta

Persia

Ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme.
At one time the Buddha was staying near Kosambī, in Ghosita’s Monastery.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

“Ko nu kho, bhante, hetu ko paccayo, yena mātugāmo neva sabhāyaṁ nisīdati, na kammantaṁ payojeti, na kambojaṁ gacchatī”ti?
“Sir, what is the cause, what is the reason why females don’t attend council meetings, work for a living, or travel to Persia?”

“Kodhano, ānanda, mātugāmo;
“Ānanda, females are irritable,

issukī, ānanda, mātugāmo;
jealous,

maccharī, ānanda, mātugāmo;
stingy,

duppañño, ānanda, mātugāmo—
and unintelligent.

ayaṁ kho, ānanda, hetu ayaṁ paccayo, yena mātugāmo neva sabhāyaṁ nisīdati, na kammantaṁ payojeti, na kambojaṁ gacchatī”ti.
This is the cause, this is the reason why females don’t attend council meetings, work for a living, or travel to Persia.”

Dasamaṁ.

Apaṇṇakavaggo tatiyo.

Tassuddānaṁ

Padhānaṁ diṭṭhisappurisa,

Vadhukā dve ca honti aggāni;

Kusināraacinteyyā,

Dakkhiṇā ca vaṇijjā kambojanti.