sutta » an » an4 » Aṅguttara Nikāya 4.147

Translators: sujato

Numbered Discourses 4.147

15. Ābhāvagga
15. Brightness

Dutiyakālasutta

Times (2nd)

“Cattārome, bhikkhave, kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṁ khayaṁ pāpenti.
“Mendicants, when these four times are rightly developed and progressed, they gradually lead to the ending of defilements.

Katame cattāro?
What four?

Kālena dhammassavanaṁ, kālena dhammasākacchā, kālena sammasanā, kālena vipassanā—
A time for listening to the teaching, a time for discussing the teaching, a time for serenity, and a time for discernment.

Ime kho, bhikkhave, cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṁ khayaṁ pāpenti.

Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbatakandarapadarasākhā paripūreti; pabbatakandarapadarasākhā paripūrā kusobbhe paripūrenti; kusobbhā paripūrā mahāsobbhe paripūrenti; mahāsobbhā paripūrā kunnadiyo paripūrenti; kunnadiyo paripūrā mahānadiyo paripūrenti; mahānadiyo paripūrā samuddaṁ paripūrenti.
It’s like when it rains heavily on a mountain top, and the water flows downhill to fill the hollows, crevices, and creeks. As they become full, they fill up the pools. The pools fill up the lakes, the lakes fill up the streams, and the streams fill up the rivers. And as the rivers become full, they fill up the ocean.

Evamevaṁ kho, bhikkhave, ime cattāro kālā sammā bhāviyamānā sammā anuparivattiyamānā anupubbena āsavānaṁ khayaṁ pāpentī”ti.
In the same way, when these four times are rightly developed and progressed, they gradually lead to the ending of defilements.”

Sattamaṁ.