sutta » an » an4 » Aṅguttara Nikāya 4.167

Translators: sujato

Numbered Discourses 4.167

17. Paṭipadāvagga
17. Practice

Mahāmoggallānasutta

Moggallāna’s Practice

Atha kho āyasmā sāriputto yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmatā mahāmoggallānena saddhiṁ sammodi.
Then Venerable Sāriputta went up to Venerable Mahāmoggallāna, and exchanged greetings with him.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahāmoggallānaṁ etadavoca:
When the greetings and polite conversation were over, Sāriputta sat down to one side and said to Mahāmoggallāna:

“Catasso imā, āvuso moggallāna, paṭipadā.
“Reverend Moggallāna, there are four ways of practice.

Katamā catasso?
What four?

Dukkhā paṭipadā dandhābhiññā,
Painful practice with slow insight,

dukkhā paṭipadā khippābhiññā,
painful practice with swift insight,

sukhā paṭipadā dandhābhiññā,
pleasant practice with slow insight, and

sukhā paṭipadā khippābhiññā.
pleasant practice with swift insight.

Imā kho, āvuso, catasso paṭipadā.
These are the four ways of practice.

Imāsaṁ, āvuso, catunnaṁ paṭipadānaṁ katamaṁ te paṭipadaṁ āgamma anupādāya āsavehi cittaṁ vimuttan”ti?
Which one of these four ways of practice did you rely on to free your mind from defilements by not grasping?”

“Catasso imā, āvuso sāriputta, paṭipadā.
“Reverend Sāriputta …

Katamā catasso?

Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.

Imā kho, āvuso, catasso paṭipadā.

Imāsaṁ, āvuso, catunnaṁ paṭipadānaṁ yāyaṁ paṭipadā dukkhā khippābhiññā, imaṁ me paṭipadaṁ āgamma anupādāya āsavehi cittaṁ vimuttan”ti.
I relied on the painful practice with swift insight to free my mind from defilements by not grasping.”

Sattamaṁ.