sutta » an » an4 » Aṅguttara Nikāya 4.203

Translators: sujato

Numbered Discourses 4.203

21. Sappurisavagga
21. A True Person

Sattakammasutta

Seven Kinds of Deeds

“Asappurisañca vo, bhikkhave, desessāmi, asappurisena asappurisatarañca;
“Mendicants, I will teach you an untrue person and an even more untrue person,

sappurisañca, sappurisena sappurisatarañca. Taṁ suṇātha …pe….
a true person and a better person.

“Katamo ca, bhikkhave, asappuriso?
And what is an untrue person?

Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti.
It’s someone who kills living creatures, steals, commits sexual misconduct, and uses speech that’s false, divisive, harsh, or nonsensical.

Ayaṁ vuccati, bhikkhave, asappuriso.
This is called an untrue person.

Katamo ca, bhikkhave, asappurisena asappurisataro?
And what is an even more untrue person?

Idha, bhikkhave, ekacco attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti;
It’s someone who kills living creatures, steals, commits sexual misconduct, and uses speech that’s false, divisive, harsh, or nonsensical. And they encourage others to do these things.

attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti;

attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti;

attanā ca musāvādī hoti, parañca musāvāde samādapeti;

attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti;

attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti;

attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti.

Ayaṁ vuccati, bhikkhave, asappurisena asappurisataro.
This is called an even more untrue person.

Katamo ca, bhikkhave, sappuriso?
And what is a true person?

Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato, hoti, samphappalāpā paṭivirato hoti.
It’s someone who doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical.

Ayaṁ vuccati, bhikkhave, sappuriso.
This is called a true person.

Katamo ca, bhikkhave, sappurisena sappurisataro?
And what is an even truer person?

Idha, bhikkhave, ekacco attanā ca pāṇātipātā paṭivirato hoti, parañca pāṇātipātā veramaṇiyā samādapeti;
It’s someone who doesn’t kill living creatures, steal, commit sexual misconduct, or use speech that’s false, divisive, harsh, or nonsensical. And they encourage others to avoid these things.

attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti;

attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti;

attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti;

attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti;

attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti;

attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti.

Ayaṁ vuccati, bhikkhave, sappurisena sappurisataro”ti.
This is called an even truer person.”

Tatiyaṁ.