sutta » an » an4 » Aṅguttara Nikāya 4.275

Translators: sujato

Numbered Discourses 4.275

28. Rāgapeyyāla
28. Abbreviated Texts Beginning with Greed

Sammappadhānasutta

Right Efforts

“Rāgassa, bhikkhave, abhiññāya cattāro dhammā bhāvetabbā.
“For insight into greed, four things should be developed.

Katame cattāro?
What four?

Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati;
Firstly, a mendicant generates enthusiasm, tries, makes an effort, exerts the mind, and strives so that bad, unskillful qualities don’t arise.

uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya …pe… anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya …pe… uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
…so that unskillful qualities that have arisen are given up … so that skillful qualities arise … so that skillful qualities that have arisen remain, are not lost, but increase, mature, and are fulfilled by development.

Rāgassa, bhikkhave, abhiññāya ime cattāro dhammā bhāvetabbā”ti.
For insight into greed, these four things should be developed.”

Dutiyaṁ.