sutta » an » an5 » Aṅguttara Nikāya 5.27

Translators: sujato

Numbered Discourses 5.27

3. Pañcaṅgikavagga
3. With Five Factors

Samādhisutta

Immersion

“Samādhiṁ, bhikkhave, bhāvetha appamāṇaṁ nipakā patissatā.
“Mendicants, develop limitless immersion, alert and mindful.

Samādhiṁ, bhikkhave, bhāvayataṁ appamāṇaṁ nipakānaṁ patissatānaṁ pañca ñāṇāni paccattaññeva uppajjanti.
When you develop limitless immersion, alert and mindful, five knowledges arise for you personally.

Katamāni pañca?
What five?

‘Ayaṁ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’ti paccattaññeva ñāṇaṁ uppajjati,
‘This immersion is blissful now, and results in bliss in the future.’ …

‘ayaṁ samādhi ariyo nirāmiso’ti paccattaññeva ñāṇaṁ uppajjati,
‘This immersion is noble and not of the flesh.’ …

‘ayaṁ samādhi akāpurisasevito’ti paccattaññeva ñāṇaṁ uppajjati,
‘This immersion is not cultivated by sinners.’ …

‘ayaṁ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato, na sasaṅkhāraniggayhavāritagato’ti paccattaññeva ñāṇaṁ uppajjati,
‘This immersion is peaceful and sublime and tranquil and unified, not held in place by forceful suppression.’ …

‘sato kho panāhaṁ imaṁ samāpajjāmi sato vuṭṭhahāmī’ti paccattaññeva ñāṇaṁ uppajjati.
‘I mindfully enter into and emerge from this immersion.’ …

Samādhiṁ, bhikkhave, bhāvetha appamāṇaṁ nipakā patissatā.
Develop limitless immersion, alert and mindful.

Samādhiṁ, bhikkhave, bhāvayataṁ appamāṇaṁ nipakānaṁ patissatānaṁ imāni pañca ñāṇāni paccattaññeva uppajjantī”ti.
When you develop limitless immersion, alert and mindful, these five knowledges arise for you personally.”

Sattamaṁ.