sutta » an » an5 » Aṅguttara Nikāya 5.43

Translators: sujato

Numbered Discourses 5.43

5. Muṇḍarājavagga
5. With King Muṇḍa

Iṭṭhasutta

Likable

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

“Pañcime, gahapati, dhammā iṭṭhā kantā manāpā dullabhā lokasmiṁ.
“Householder, these five things that are likable, desirable, and agreeable are hard to get in the world.

Katame pañca?
What five?

Āyu, gahapati, iṭṭho kanto manāpo dullabho lokasmiṁ;
Long life,

vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṁ;
beauty,

sukhaṁ iṭṭhaṁ kantaṁ manāpaṁ dullabhaṁ lokasmiṁ;
happiness,

yaso iṭṭho kanto manāpo dullabho lokasmiṁ;
fame,

saggā iṭṭhā kantā manāpā dullabhā lokasmiṁ.
and heaven.

Ime kho, gahapati, pañca dhammā iṭṭhā kantā manāpā dullabhā lokasmiṁ.
These are the five things that are likable, desirable, and agreeable, but hard to get in the world.

Imesaṁ kho, gahapati, pañcannaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ na āyācanahetu vā patthanāhetu vā paṭilābhaṁ vadāmi.
And I say that these five things are not got by praying or wishing for them.

Imesaṁ kho, gahapati, pañcannaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ āyācanahetu vā patthanāhetu vā paṭilābho abhavissa, ko idha kena hāyetha?
If they were, who would lack them?

Na kho, gahapati, arahati ariyasāvako āyukāmo āyuṁ āyācituṁ vā abhinandituṁ vā āyussa vāpi hetu.
A noble disciple who wants to live long ought not pray for it, or hope for it, or pine for it.

Āyukāmena, gahapati, ariyasāvakena āyusaṁvattanikā paṭipadā paṭipajjitabbā.
Instead, they should practice the way that leads to long life.

Āyusaṁvattanikā hissa paṭipadā paṭipannā āyupaṭilābhāya saṁvattati.
For by practicing that way they gain long life

So lābhī hoti āyussa dibbassa vā mānusassa vā.
as a god or a human being.

Na kho, gahapati, arahati ariyasāvako vaṇṇakāmo vaṇṇaṁ āyācituṁ vā abhinandituṁ vā vaṇṇassa vāpi hetu.
A noble disciple who wants to be beautiful ought not pray for it, or hope for it, or pine for it.

Vaṇṇakāmena, gahapati, ariyasāvakena vaṇṇasaṁvattanikā paṭipadā paṭipajjitabbā.
Instead, they should practice the way that leads to beauty.

Vaṇṇasaṁvattanikā hissa paṭipadā paṭipannā vaṇṇapaṭilābhāya saṁvattati.
For by practicing that way they gain beauty

So lābhī hoti vaṇṇassa dibbassa vā mānusassa vā.
as a god or a human being.

Na kho, gahapati, arahati ariyasāvako sukhakāmo sukhaṁ āyācituṁ vā abhinandituṁ vā sukhassa vāpi hetu.
A noble disciple who wants to be happy ought not pray for it, or hope for it, or pine for it.

Sukhakāmena, gahapati, ariyasāvakena sukhasaṁvattanikā paṭipadā paṭipajjitabbā.
Instead, they should practice the way that leads to happiness.

Sukhasaṁvattanikā hissa paṭipadā paṭipannā sukhapaṭilābhāya saṁvattati.
For by practicing that way they gain happiness

So lābhī hoti sukhassa dibbassa vā mānusassa vā.
as a god or a human being.

Na kho, gahapati, arahati ariyasāvako yasakāmo yasaṁ āyācituṁ vā abhinandituṁ vā yasassa vāpi hetu.
A noble disciple who wants to be famous ought not pray for it, or hope for it, or pine for it.

Yasakāmena, gahapati, ariyasāvakena yasasaṁvattanikā paṭipadā paṭipajjitabbā.
Instead, they should practice the way that leads to fame.

Yasasaṁvattanikā hissa paṭipadā paṭipannā yasapaṭilābhāya saṁvattati.
For by practicing that way they gain fame

So lābhī hoti yasassa dibbassa vā mānusassa vā.
as a god or a human being.

Na kho, gahapati, arahati ariyasāvako saggakāmo saggaṁ āyācituṁ vā abhinandituṁ vā saggānaṁ vāpi hetu.
A noble disciple who wants to go to heaven ought not pray for it, or hope for it, or pine for it.

Saggakāmena, gahapati, ariyasāvakena saggasaṁvattanikā paṭipadā paṭipajjitabbā.
Instead, they should practice the way that leads to heaven.

Saggasaṁvattanikā hissa paṭipadā paṭipannā saggapaṭilābhāya saṁvattati.
For by practicing that way they gain heaven,

So lābhī hoti saggānanti.
they are one who gains the heavens.

Āyuṁ vaṇṇaṁ yasaṁ kittiṁ,
For one who desires a continuous flow

Saggaṁ uccākulīnataṁ;
of exceptional delights—

Ratiyo patthayānena,
long life, beauty, fame and reputation,

Uḷārā aparāparā.
heaven, and birth in an eminent family—

Appamādaṁ pasaṁsanti,
the astute praise diligence

puññakiriyāsu paṇḍitā;
in making merit.

Appamatto ubho atthe,
Being diligent, an astute person

adhigaṇhāti paṇḍito.
secures both benefits:

Diṭṭhe dhamme ca yo attho,
the benefit in this life,

yo cattho samparāyiko;
and in lives to come.

Atthābhisamayā dhīro,
A wise one, comprehending the meaning,

paṇḍitoti pavuccatī”ti.
is called ‘astute’.”

Tatiyaṁ.