sutta » an » an5 » Aṅguttara Nikāya 5.100

Translators: sujato

Numbered Discourses 5.100

10. Kakudhavagga
10. With Kakudha

Kakudhatherasutta

With Kakudha

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme.
At one time the Buddha was staying near Kosambī, in Ghosita’s Monastery.

Tena kho pana samayena kakudho nāma koliyaputto āyasmato mahāmoggallānassa upaṭṭhāko adhunākālaṅkato aññataraṁ manomayaṁ kāyaṁ upapanno.
At that time the Koliyan named Kakudha—Venerable Mahāmoggallāna’s supporter—had recently passed away and been reborn in a certain host of mind-made gods.

Tassa evarūpo attabhāvapaṭilābho hoti—seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni.
He was reincarnated in a life-form that was two or three times the size of a Magadhan village with its fields.

So tena attabhāvapaṭilābhena neva attānaṁ no paraṁ byābādheti.
But with that life-form he didn’t obstruct himself or others.

Atha kho kakudho devaputto yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho kakudho devaputto āyasmantaṁ mahāmoggallānaṁ etadavoca:
Then the god Kakudha went up to Venerable Mahāmoggallāna, bowed, stood to one side, and said to him,

“devadattassa, bhante, evarūpaṁ icchāgataṁ uppajji:
“Sir, this fixed desire arose in Devadatta:

‘ahaṁ bhikkhusaṅghaṁ pariharissāmī’ti.
‘I shall lead the mendicant Saṅgha.’

Sahacittuppādā ca, bhante, devadatto tassā iddhiyā parihīno”ti.
And as that thought arose, Devadatta lost that psychic power.”

Idamavoca kakudho devaputto.
That’s what the god Kakudha said.

Idaṁ vatvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.
Then he bowed and respectfully circled Mahāmoggallāna, keeping him on his right side, before vanishing right there.

Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahāmoggallāno bhagavantaṁ etadavoca:
Then Mahāmoggallāna went up to the Buddha, bowed, sat down to one side, and told him what had happened.

“Kakudho nāma, bhante, koliyaputto mamaṁ upaṭṭhāko adhunākālaṅkato aññataraṁ manomayaṁ kāyaṁ upapanno hoti.

Tassa evarūpo attabhāvapaṭilābho—seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni.

So tena attabhāvapaṭilābhena neva attānaṁ no paraṁ byābādheti.

Atha kho, bhante, kakudho devaputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhante, kakudho devaputto maṁ etadavoca:

‘devadattassa, bhante, evarūpaṁ icchāgataṁ uppajji—

ahaṁ bhikkhusaṅghaṁ pariharissāmīti.

Sahacittuppādā ca, bhante, devadatto tassā iddhiyā parihīno’ti.

Idamavoca, bhante, kakudho devaputto.

Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyī”ti.

“Kiṁ pana te, moggallāna, kakudho devaputto cetasā ceto paricca vidito:
“But Moggallāna, did you comprehend the god Kakudha’s mind, and know that

‘yaṁ kiñci kakudho devaputto bhāsati sabbaṁ taṁ tatheva hoti, no aññathā’”ti?
everything he says is correct and not otherwise?”

“Cetasā ceto paricca vidito me, bhante, kakudho devaputto:
“Indeed I did, sir.”

‘yaṁ kiñci kakudho devaputto bhāsati sabbaṁ taṁ tatheva hoti, no aññathā’”ti.

“Rakkhassetaṁ, moggallāna, vācaṁ.
“Mark these words, Moggallāna!

Rakkhassetaṁ, moggallāna, vācaṁ.
Mark these words!

Idāni so moghapuriso attanāva attānaṁ pātukarissati.
Now that silly man Devadatta will expose himself by his own deeds.

Pañcime, moggallāna, satthāro santo saṁvijjamānā lokasmiṁ.
Moggallāna, there are these five teachers found in the world.

Katame pañca?
What five?

Idha, moggallāna, ekacco satthā aparisuddhasīlo samāno ‘parisuddhasīlomhī’ti paṭijānāti ‘parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.
Firstly, some teacher with impure conduct claims: ‘I am pure in ethics. My ethical conduct is pure, bright, uncorrupted.’

Tamenaṁ sāvakā evaṁ jānanti:
But their disciples know:

‘ayaṁ kho bhavaṁ satthā aparisuddhasīlo samāno parisuddhasīlomhī’ti paṭijānāti ‘parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.
‘This teacher has impure ethical conduct, but claims to be ethically pure.

Mayañceva kho pana gihīnaṁ āroceyyāma, nāssassa manāpaṁ.
They wouldn’t like it if we were to tell the laypeople.

Yaṁ kho panassa amanāpaṁ, kathaṁ naṁ mayaṁ tena samudācareyyāma:
And how could we treat them in a way that they don’t like?

‘sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena;
But they consent to robes, almsfood, lodgings, and medicines and supplies for the sick.

yaṁ tumo karissati tumova tena paññāyissatī’ti.
A person will be recognized by their own deeds.’

Evarūpaṁ kho, moggallāna, satthāraṁ sāvakā sīlato rakkhanti;
The disciples of such a teacher cover up their teacher’s conduct,

evarūpo ca pana satthā sāvakehi sīlato rakkhaṁ paccāsīsati.
and the teacher expects them to do so.

Puna caparaṁ, moggallāna, idhekacco satthā aparisuddhājīvo samāno ‘parisuddhājīvomhī’ti paṭijānāti ‘parisuddho me ājīvo pariyodāto asaṅkiliṭṭho’ti.
Furthermore, some teacher with impure livelihood claims: ‘I am pure in livelihood. My livelihood is pure, bright, uncorrupted.’

Tamenaṁ sāvakā evaṁ jānanti:
But their disciples know:

‘ayaṁ kho bhavaṁ satthā aparisuddhājīvo samāno parisuddhājīvomhī’ti paṭijānāti ‘parisuddho me ājīvo pariyodāto asaṅkiliṭṭho’ti.
‘This teacher has impure livelihood, but claims to have pure livelihood.

Mayañceva kho pana gihīnaṁ āroceyyāma, nāssassa manāpaṁ.
They wouldn’t like it if we were to tell the laypeople.

Yaṁ kho panassa amanāpaṁ, kathaṁ naṁ mayaṁ tena samudācareyyāma:
And how could we treat them in a way that they don’t like?

‘sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena;
But they consent to robes, almsfood, lodgings, and medicines and supplies for the sick.

yaṁ tumo karissati tumova tena paññāyissatī’ti.
A person will be recognized by their own deeds.’

Evarūpaṁ kho, moggallāna, satthāraṁ sāvakā ājīvato rakkhanti;
The disciples of such a teacher cover up their teacher’s livelihood,

evarūpo ca pana satthā sāvakehi ājīvato rakkhaṁ paccāsīsati.
and the teacher expects them to do so.

Puna caparaṁ, moggallāna, idhekacco satthā aparisuddhadhammadesano samāno ‘parisuddhadhammadesanomhī’ti paṭijānāti ‘parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhā’ti.
Furthermore, some teacher with impure teaching claims: ‘I am pure in teaching. My teaching is pure, bright, uncorrupted.’

Tamenaṁ sāvakā evaṁ jānanti:
But their disciples know:

‘ayaṁ kho bhavaṁ satthā aparisuddhadhammadesano samāno parisuddhadhammadesanomhī’ti paṭijānāti ‘parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhā’ti.
‘This teacher has impure teaching, but claims to have pure teaching.

Mayañceva kho pana gihīnaṁ āroceyyāma, nāssassa manāpaṁ.
They wouldn’t like it if we were to tell the laypeople.

Yaṁ kho panassa amanāpaṁ, kathaṁ naṁ mayaṁ tena samudācareyyāma:
And how could we treat them in a way that they don’t like?

‘sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena;
But they consent to robes, almsfood, lodgings, and medicines and supplies for the sick.

yaṁ tumo karissati tumova tena paññāyissatī’ti.
A person will be recognized by their own deeds.’

Evarūpaṁ kho, moggallāna, satthāraṁ sāvakā dhammadesanato rakkhanti;
The disciples of such a teacher cover up their teacher’s teaching,

evarūpo ca pana satthā sāvakehi dhammadesanato rakkhaṁ paccāsīsati.
and the teacher expects them to do so.

Puna caparaṁ, moggallāna, idhekacco satthā aparisuddhaveyyākaraṇo samāno ‘parisuddhaveyyākaraṇomhī’ti paṭijānāti ‘parisuddhaṁ me veyyākaraṇaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.
Furthermore, some teacher with impure answers claims: ‘I am pure in how I answer. My answers are pure, bright, uncorrupted.’

Tamenaṁ sāvakā evaṁ jānanti:
But their disciples know:

‘ayaṁ kho bhavaṁ satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhī’ti paṭijānāti ‘parisuddhaṁ me veyyākaraṇaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.
‘This teacher has impure answers, but claims to have pure answers.

Mayañceva kho pana gihīnaṁ āroceyyāma, nāssassa manāpaṁ.
They wouldn’t like it if we were to tell the laypeople.

Yaṁ kho panassa amanāpaṁ, kathaṁ naṁ mayaṁ tena samudācareyyāma:
And how could we treat them in a way that they don’t like?

‘sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena;
But they consent to robes, almsfood, lodgings, and medicines and supplies for the sick.

yaṁ tumo karissati tumova tena paññāyissatī’ti.
A person will be recognized by their own deeds.’

Evarūpaṁ kho, moggallāna, satthāraṁ sāvakā veyyākaraṇato rakkhanti;
The disciples of such a teacher cover up their teacher’s answers,

evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaṁ paccāsīsati.
and the teacher expects them to do so.

Puna caparaṁ, moggallāna, idhekacco satthā aparisuddhañāṇadassano samāno ‘parisuddhañāṇadassanomhī’ti paṭijānāti ‘parisuddhaṁ me ñāṇadassanaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.
Furthermore, some teacher with impure knowledge and vision claims: ‘I am pure in knowledge and vision. My knowledge and vision are pure, bright, uncorrupted.’

Tamenaṁ sāvakā evaṁ jānanti:
But their disciples know:

‘ayaṁ kho bhavaṁ satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhī’ti paṭijānāti ‘parisuddhaṁ me ñāṇadassanaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.
‘This teacher has impure knowledge and vision, but claims to have pure knowledge and vision.

Mayañceva kho pana gihīnaṁ āroceyyāma, nāssassa manāpaṁ.
They wouldn’t like it if we were to tell the laypeople.

Yaṁ kho panassa amanāpaṁ, kathaṁ naṁ mayaṁ tena samudācareyyāma:
And how could we treat them in a way that they don’t like?

‘sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena;
But they consent to robes, almsfood, lodgings, and medicines and supplies for the sick.

yaṁ tumo karissati tumova tena paññāyissatī’ti.
A person will be recognized by their own deeds.’

Evarūpaṁ kho, moggallāna, satthāraṁ sāvakā ñāṇadassanato rakkhanti;
The disciples of such a teacher cover up their teacher’s knowledge and vision,

evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṁ paccāsīsati.
and the teacher expects them to do so.

Ime kho, moggallāna, pañca satthāro santo saṁvijjamānā lokasmiṁ.
These are the five teachers found in the world.

Ahaṁ kho pana, moggallāna, parisuddhasīlo samāno ‘parisuddhasīlomhī’ti paṭijānāmi ‘parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.
But Moggallāna, I have pure ethical conduct, and I claim: ‘I am pure in ethical conduct. My ethical conduct is pure, bright, uncorrupted.’

Na ca maṁ sāvakā sīlato rakkhanti, na cāhaṁ sāvakehi sīlato rakkhaṁ paccāsīsāmi.
My disciples don’t cover up my conduct, and I don’t expect them to.

Parisuddhājīvo samāno ‘parisuddhājīvomhī’ti paṭijānāmi ‘parisuddho me ājīvo pariyodāto asaṅkiliṭṭho’ti.
I have pure livelihood, and I claim: ‘I am pure in livelihood. My livelihood is pure, bright, uncorrupted.’

Na ca maṁ sāvakā ājīvato rakkhanti, na cāhaṁ sāvakehi ājīvato rakkhaṁ paccāsīsāmi.
My disciples don’t cover up my livelihood, and I don’t expect them to.

Parisuddhadhammadesano samāno ‘parisuddhadhammadesanomhī’ti paṭijānāmi ‘parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhā’ti.
I have pure teaching, and I claim: ‘I am pure in teaching. My teaching is pure, bright, uncorrupted.’

Na ca maṁ sāvakā dhammadesanato rakkhanti, na cāhaṁ sāvakehi dhammadesanato rakkhaṁ paccāsīsāmi.
My disciples don’t cover up my teaching, and I don’t expect them to.

Parisuddhaveyyākaraṇo samāno ‘parisuddhaveyyākaraṇomhī’ti paṭijānāmi ‘parisuddhaṁ me veyyākaraṇaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.
I have pure answers, and I claim: ‘I am pure in how I answer. My answers are pure, bright, uncorrupted.’

Na ca maṁ sāvakā veyyākaraṇato rakkhanti, na cāhaṁ sāvakehi veyyākaraṇato rakkhaṁ paccāsīsāmi.
My disciples don’t cover up my answers, and I don’t expect them to.

Parisuddhañāṇadassano samāno ‘parisuddhañāṇadassanomhī’ti paṭijānāmi ‘parisuddhaṁ me ñāṇadassanaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.
I have pure knowledge and vision, and I claim: ‘I am pure in knowledge and vision. My knowledge and vision are pure, bright, uncorrupted.’

Na ca maṁ sāvakā ñāṇadassanato rakkhanti, na cāhaṁ sāvakehi ñāṇadassanato rakkhaṁ paccāsīsāmī”ti.
My disciples don’t cover up my knowledge and vision, and I don’t expect them to.”

Dasamaṁ.

Kakudhavaggo pañcamo.

Tassuddānaṁ

Dve sampadā byākaraṇaṁ,

phāsu akuppapañcamaṁ;

Sutaṁ kathā āraññako,

sīho ca kakudho dasāti.

Dutiyo paṇṇāsako samatto.