sutta » an » an5 » Aṅguttara Nikāya 5.176

Translators: sujato

Numbered Discourses 5.176

18. Upāsakavagga
18. A Lay Follower

Pītisutta

Rapture

Atha kho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:
Then the householder Anāthapiṇḍika, escorted by around five hundred lay followers, went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

“Tumhe kho, gahapati, bhikkhusaṅghaṁ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena.
“Householders, you have supplied the mendicant Saṅgha with robes, almsfood, lodgings, and medicines and supplies for the sick.

Na kho, gahapati, tāvatakeneva tuṭṭhi karaṇīyā:
But you should not be content with just this much.

‘mayaṁ bhikkhusaṅghaṁ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārenā’ti.

Tasmātiha, gahapati, evaṁ sikkhitabbaṁ:
So you should train like this:

‘kinti mayaṁ kālena kālaṁ pavivekaṁ pītiṁ upasampajja vihareyyāmā’ti.
‘How can we, from time to time, enter and dwell in the rapture of seclusion?’

Evañhi vo, gahapati, sikkhitabban”ti.
That’s how you should train.”

Evaṁ vutte, āyasmā sāriputto bhagavantaṁ etadavoca:
When he said this, Venerable Sāriputta said to the Buddha,

“acchariyaṁ, bhante, abbhutaṁ, bhante.
“It’s incredible, sir, it’s amazing!

Yāva subhāsitañcidaṁ, bhante, bhagavatā:
How well said this was by the Buddha:

‘tumhe kho, gahapati, bhikkhusaṅghaṁ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena.
‘Householders, you have supplied the mendicant Saṅgha with robes, almsfood, lodgings, and medicines and supplies for the sick.

Na kho, gahapati, tāvatakeneva tuṭṭhi karaṇīyā—
But you should not be content with just this much.

mayaṁ bhikkhusaṅghaṁ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārenāti.

Tasmātiha, gahapati, evaṁ sikkhitabbaṁ—
So you should train like this:

kinti mayaṁ kālena kālaṁ pavivekaṁ pītiṁ upasampajja vihareyyāmāti.
“How can we, from time to time, enter and dwell in the rapture of seclusion?”

Evañhi vo, gahapati, sikkhitabban’ti.
That’s how you should train.’

Yasmiṁ, bhante, samaye ariyasāvako pavivekaṁ pītiṁ upasampajja viharati, pañcassa ṭhānāni tasmiṁ samaye na honti.
At a time when a noble disciple enters and dwells in the rapture of seclusion, five things aren’t present in him.

Yampissa kāmūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.
The pain and sadness connected with sensual pleasures.

Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.
The pleasure and happiness connected with sensual pleasures.

Yampissa akusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.
The pain and sadness connected with the unskillful.

Yampissa akusalūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.
The pleasure and happiness connected with the unskillful.

Yampissa kusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.
The pain and sadness connected with the skillful.

Yasmiṁ, bhante, samaye ariyasāvako pavivekaṁ pītiṁ upasampajja viharati, imānissa pañca ṭhānāni tasmiṁ samaye na hontī”ti.
At a time when a noble disciple enters and dwells in the rapture of seclusion, these five things aren’t present in him.”

“Sādhu sādhu, sāriputta.
“Good, good, Sāriputta!

Yasmiṁ, sāriputta, samaye ariyasāvako pavivekaṁ pītiṁ upasampajja viharati, pañcassa ṭhānāni tasmiṁ samaye na honti.
At a time when a noble disciple enters and dwells in the rapture of seclusion, five things aren’t present in him.

Yampissa kāmūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.
The pain and sadness connected with sensual pleasures.

Yampissa kāmūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.
The pleasure and happiness connected with sensual pleasures.

Yampissa akusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.
The pain and sadness connected with the unskillful.

Yampissa akusalūpasaṁhitaṁ sukhaṁ somanassaṁ, tampissa tasmiṁ samaye na hoti.
The pleasure and happiness connected with the unskillful.

Yampissa kusalūpasaṁhitaṁ dukkhaṁ domanassaṁ, tampissa tasmiṁ samaye na hoti.
The pain and sadness connected with the skillful.

Yasmiṁ, sāriputta, samaye ariyasāvako pavivekaṁ pītiṁ upasampajja viharati, imānissa pañca ṭhānāni tasmiṁ samaye na hontī”ti.
At a time when a noble disciple enters and dwells in the rapture of seclusion, these five things aren’t present in him.”

Chaṭṭhaṁ.