sutta » an » an6 » Aṅguttara Nikāya 6.17

Translators: sujato

Numbered Discourses 6.17

2. Sāraṇīyavagga
2. Warm-hearted

Soppasutta

Sleep

Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Then in the late afternoon, the Buddha came out of retreat, went to the assembly hall, and sat down on the seat spread out.

Āyasmāpi kho sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
Venerable Sāriputta also came out of retreat, went to the assembly hall, bowed to the Buddha and sat down to one side.

Āyasmāpi kho mahāmoggallāno …
Venerables Mahāmoggallāna,

āyasmāpi kho mahākassapo …
Mahākassapa,

āyasmāpi kho mahākaccāno …
Mahākaccāna,

āyasmāpi kho mahākoṭṭhiko …
Mahākoṭṭhita,

āyasmāpi kho mahācundo …
Mahācunda,

āyasmāpi kho mahākappino …
Mahākappina,

āyasmāpi kho anuruddho …
Anuruddha,

āyasmāpi kho revato …
Revata,

āyasmāpi kho ānando sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
and Ānanda did the same.

Atha kho bhagavā bahudeva rattiṁ nisajjāya vītināmetvā uṭṭhāyāsanā vihāraṁ pāvisi.
The Buddha spent much of the night sitting in meditation, then got up from his seat and entered his dwelling.

Tepi kho āyasmanto acirapakkantassa bhagavato uṭṭhāyāsanā yathāvihāraṁ agamaṁsu.
And soon after the Buddha left those venerables each went to their own dwelling.

Ye pana tattha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ te yāva sūriyuggamanā kākacchamānā supiṁsu.
But those mendicants who were junior, recently gone forth, newly come to this teaching and training slept until the sun came up, snoring.

Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena te bhikkhū yāva sūriyuggamanā kākacchamāne supante.
The Buddha saw them doing this, with his clairvoyance that is purified and superhuman.

Disvā yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
He went to the assembly hall, sat down on the seat spread out,

Nisajja kho bhagavā bhikkhū āmantesi:
and addressed the mendicants:

“Kahaṁ nu kho, bhikkhave, sāriputto?
“Mendicants, where is Sāriputta?

Kahaṁ mahāmoggallāno?
Where are Mahāmoggallāna,

Kahaṁ mahākassapo?
Mahākassapa,

Kahaṁ mahākaccāno?
Mahākaccāna,

Kahaṁ mahākoṭṭhiko?
Mahākoṭṭhita,

Kahaṁ mahācundo?
Mahācunda,

Kahaṁ mahākappino?
Mahākappina,

Kahaṁ anuruddho?
Anuruddha,

Kahaṁ revato?
Revata,

Kahaṁ ānando?
and Ānanda?

Kahaṁ nu kho te, bhikkhave, therā sāvakā gatā”ti?
Where have these senior disciples gone?”

“Tepi kho, bhante, āyasmanto acirapakkantassa bhagavato uṭṭhāyāsanā yathāvihāraṁ agamaṁsū”ti.
“Soon after the Buddha left those venerables each went to their own dwelling.”

“Tena no tumhe, bhikkhave, therā bhikkhū nāgatāti yāva sūriyuggamanā kākacchamānā supatha?
“So, mendicants, when the senior mendicants left, why did you sleep until the sun came up, snoring?

Taṁ kiṁ maññatha, bhikkhave,
What do you think, mendicants?

api nu tumhehi diṭṭhaṁ vā sutaṁ vā:
Have you ever seen or heard

‘rājā khattiyo muddhāvasitto yāvadatthaṁ seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto viharanto yāvajīvaṁ rajjaṁ kārento janapadassa vā piyo manāpo’”ti?
of an anointed aristocratic king who rules his whole life, dear and beloved to the country, while indulging in the pleasures of sleeping, lying down, and drowsing as much as he likes?”

“No hetaṁ, bhante”.
“No, sir.”

“Sādhu, bhikkhave.
“Good, mendicants!

Mayāpi kho etaṁ, bhikkhave, neva diṭṭhaṁ na sutaṁ:
I too have never seen or heard of such a thing.

‘rājā khattiyo muddhāvasitto yāvadatthaṁ seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto viharanto yāvajīvaṁ rajjaṁ kārento janapadassa vā piyo manāpo’ti.

Taṁ kiṁ maññatha, bhikkhave,
What do you think, mendicants?

api nu tumhehi diṭṭhaṁ vā sutaṁ vā:
Have you ever seen or heard

‘raṭṭhiko …pe…
of an appointed official …

pettaṇiko …
a hereditary official …

senāpatiko …
a general …

gāmagāmaṇiko …
a village chief …

pūgagāmaṇiko yāvadatthaṁ seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto viharanto yāvajīvaṁ pūgagāmaṇikattaṁ kārento pūgassa vā piyo manāpo’”ti?
or a guild head who runs the guild his whole life, dear and beloved to the guild, while indulging in the pleasures of sleeping, lying down, and drowsing as much as he likes?”

“No hetaṁ, bhante”.
“No, sir.”

“Sādhu, bhikkhave.
“Good, mendicants!

Mayāpi kho etaṁ, bhikkhave, neva diṭṭhaṁ na sutaṁ:
I too have never seen or heard of such a thing.

‘pūgagāmaṇiko yāvadatthaṁ seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto viharanto yāvajīvaṁ pūgagāmaṇikattaṁ vā kārento pūgassa vā piyo manāpo’ti.

Taṁ kiṁ maññatha, bhikkhave,
What do you think, mendicants?

api nu tumhehi diṭṭhaṁ vā sutaṁ vā:
Have you ever seen or heard

‘samaṇo vā brāhmaṇo vā yāvadatthaṁ seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto indriyesu aguttadvāro bhojane amattaññū jāgariyaṁ ananuyutto avipassako kusalānaṁ dhammānaṁ pubbarattāpararattaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanānuyogaṁ ananuyutto āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanto’”ti?
of an ascetic or brahmin who indulges in the pleasures of sleeping, lying down, and drowsing as much as they like? Their sense doors are unguarded, they eat too much, they’re not dedicated to wakefulness, they’re unable to discern skillful qualities, and they don’t pursue the development of the qualities that lead to awakening in the evening and toward dawn. Yet they realize the undefiled freedom of heart and freedom by wisdom in this very life. And they live having realized it with their own insight due to the ending of defilements.”

“No hetaṁ, bhante”.
“No, sir.”

“Sādhu, bhikkhave.
“Good, mendicants!

Mayāpi kho etaṁ, bhikkhave, neva diṭṭhaṁ na sutaṁ:
I too have never seen or heard of such a thing.

‘samaṇo vā brāhmaṇo vā yāvadatthaṁ seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto indriyesu aguttadvāro bhojane amattaññū jāgariyaṁ ananuyutto avipassako kusalānaṁ dhammānaṁ pubbarattāpararattaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanānuyogaṁ ananuyutto āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanto’ti.

Tasmātiha, bhikkhave, evaṁ sikkhitabbaṁ:
So you should train like this:

‘indriyesu guttadvārā bhavissāma, bhojane mattaññuno, jāgariyaṁ anuyuttā, vipassakā kusalānaṁ dhammānaṁ, pubbarattāpararattaṁ bodhipakkhiyānaṁ dhammānaṁ, bhāvanānuyogamanuyuttā viharissāmā’ti.
‘We will guard our sense doors, eat in moderation, be dedicated to wakefulness, discern skillful qualities, and pursue the development of the qualities that lead to awakening in the evening and toward dawn.’

Evañhi vo, bhikkhave, sikkhitabban”ti.
That’s how you should train.”

Sattamaṁ.