sutta » an » an6 » Aṅguttara Nikāya 6.22

Translators: sujato

Numbered Discourses 6.22

3. Anuttariyavagga
3. Unsurpassable

Aparihāniyasutta

Non-decline

“Chayime, bhikkhave, aparihāniye dhamme desessāmi, taṁ suṇātha …pe…
“Mendicants, I will teach you these six principles that prevent decline. …

katame ca, bhikkhave, cha aparihāniyā dhammā?
And what, mendicants, are the six principles that prevent decline?

Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, sovacassatā, kalyāṇamittatā—
Not relishing work, talk, sleep, and company, being easy to admonish, and having good friends.

ime kho, bhikkhave, cha aparihāniyā dhammā.
These six qualities prevent decline.

Ye hi keci, bhikkhave, atītamaddhānaṁ na parihāyiṁsu kusalehi dhammehi, sabbete imeheva chahi dhammehi na parihāyiṁsu kusalehi dhammehi.
Whether in the past, future, or present, all those who have not declined in skillful qualities do so because of these six qualities.”

Yepi hi keci, bhikkhave, anāgatamaddhānaṁ na parihāyissanti kusalehi dhammehi, sabbete imeheva chahi dhammehi na parihāyissanti kusalehi dhammehi.

Yepi hi keci, bhikkhave, etarahi na parihāyanti kusalehi dhammehi, sabbete imeheva chahi dhammehi na parihāyanti kusalehi dhammehī”ti.

Dutiyaṁ.