sutta » an » an10 » Aṅguttara Nikāya 10.82

Translators: sujato

Numbered Discourses 10.82

9. Theravagga
9. Senior Mendicants

Ānandasutta

With Ānanda

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

“So vatānanda, bhikkhu ‘assaddho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.
“Ānanda, it’s quite impossible for a faithless mendicant to achieve growth, improvement, or maturity in this teaching and training.

So vatānanda, bhikkhu ‘dussīlo samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.
It’s quite impossible for a mendicant who is unethical …

So vatānanda, bhikkhu ‘appassuto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.
unlearned …

So vatānanda, bhikkhu ‘dubbaco samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.
hard to admonish …

So vatānanda, bhikkhu ‘pāpamitto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.
with bad friends …

So vatānanda, bhikkhu ‘kusīto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.
lazy …

So vatānanda, bhikkhu ‘muṭṭhassati samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.
unmindful …

So vatānanda, bhikkhu ‘asantuṭṭho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.
lacking contentment …

So vatānanda, bhikkhu ‘pāpiccho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.
of corrupt wishes …

So vatānanda, bhikkhu ‘micchādiṭṭhiko samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.
of wrong view to achieve growth, improvement, or maturity in this teaching and training.

So vatānanda, bhikkhu ‘imehi dasahi dhammehi samannāgato imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.
It’s quite impossible for a mendicant with these ten qualities to achieve growth, improvement, or maturity in this teaching and training.

So vatānanda, bhikkhu ‘saddho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.
It is quite possible for a faithful mendicant to achieve growth, improvement, or maturity in this teaching and training.

So vatānanda, bhikkhu ‘sīlavā samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.
It is quite possible for a mendicant who is ethical …

So vatānanda, bhikkhu ‘bahussuto sutadharo samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.
a learned memorizer …

So vatānanda, bhikkhu ‘suvaco samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.
easy to admonish …

So vatānanda, bhikkhu ‘kalyāṇamitto samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.
with good friends …

So vatānanda, bhikkhu ‘āraddhavīriyo samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.
energetic …

So vatānanda, bhikkhu ‘upaṭṭhitassati samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.
mindful …

So vatānanda, bhikkhu ‘santuṭṭho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.
contented …

So vatānanda, bhikkhu ‘appiccho samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.
of few desires …

So vatānanda, bhikkhu ‘sammādiṭṭhiko samāno imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjati.
of right view to achieve growth, improvement, or maturity in this teaching and training.

So vatānanda, bhikkhu ‘imehi dasahi dhammehi samannāgato imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjatī”ti.
It is quite possible for a mendicant with these ten qualities to achieve growth, improvement, or maturity in this teaching and training.”

Dutiyaṁ.