sutta » an » an10 » Aṅguttara Nikāya 10.84

Translators: sujato

Numbered Discourses 10.84

9. Theravagga
9. Senior Mendicants

Byākaraṇasutta

Declaration

Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi:
There Venerable Mahāmoggallāna addressed the mendicants:

“āvuso bhikkhave”ti.
“Reverends, mendicants!”

“Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ.
“Reverend,” they replied.

Āyasmā mahāmoggallāno etadavoca:
Venerable Mahāmoggallāna said this:

“Idhāvuso, bhikkhu aññaṁ byākaroti:
“Take a mendicant who declares enlightenment:

‘khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmī’ti.
‘I understand: “Rebirth is ended, the spiritual journey has been completed, what had to be done has been done, there is no return to any state of existence.”’

Tamenaṁ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanuggāhati samanubhāsati.
They’re pursued, pressed, and grilled by the Realized One, or by one of his disciples who has the absorptions, and is skilled in attainments, in the minds of others, and in the ways of another’s mind.

So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno irīṇaṁ āpajjati vicinaṁ āpajjati anayaṁ āpajjati byasanaṁ āpajjati anayabyasanaṁ āpajjati.
Grilled in this way they get stuck or lose their way. They fall to ruin and disaster.

Tamenaṁ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṁ cetasā ceto paricca manasi karoti:
The Realized One or one of his disciples comprehends their mind and investigates:

‘kiṁ nu kho ayamāyasmā aññaṁ byākaroti—
‘Why does this venerable declare enlightenment, saying:

khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāmī’ti?
“I understand: ‘Rebirth is ended, the spiritual journey has been completed, what had to be done has been done, there is no return to any state of existence.’?”’

Tamenaṁ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṁ cetasā ceto paricca pajānāti:
They understand:

‘Kodhano kho ayamāyasmā;
‘This venerable gets irritable,

kodhapariyuṭṭhitena cetasā bahulaṁ viharati.
and often lives with a heart full of anger.

Kodhapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
But being full of anger means decline in the teaching and training proclaimed by the Realized One.

Upanāhī kho pana ayamāyasmā;
This venerable is hostile …

upanāhapariyuṭṭhitena cetasā bahulaṁ viharati.

Upanāhapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

Makkhī kho pana ayamāyasmā;
prone to disdain …

makkhapariyuṭṭhitena cetasā bahulaṁ viharati.

Makkhapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

Paḷāsī kho pana ayamāyasmā;
contemptuous …

paḷāsapariyuṭṭhitena cetasā bahulaṁ viharati.

Paḷāsapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

Issukī kho pana ayamāyasmā;
jealous …

issāpariyuṭṭhitena cetasā bahulaṁ viharati.

Issāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

Maccharī kho pana ayamāyasmā;
stingy …

maccherapariyuṭṭhitena cetasā bahulaṁ viharati.

Maccherapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

Saṭho kho pana ayamāyasmā;
devious …

sāṭheyyapariyuṭṭhitena cetasā bahulaṁ viharati.

Sāṭheyyapariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

Māyāvī kho pana ayamāyasmā;
deceitful …

māyāpariyuṭṭhitena cetasā bahulaṁ viharati.

Māyāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.

Pāpiccho kho pana ayamāyasmā;
This venerable has corrupt wishes,

icchāpariyuṭṭhitena cetasā bahulaṁ viharati.
and often lives with a heart full of desire.

Icchāpariyuṭṭhānaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ.
But being full of desire means decline in the teaching and training proclaimed by the Realized One.

Sati kho pana ayamāyasmā uttari karaṇīye oramattakena visesādhigamena antarā vosānaṁ āpanno.
When there is still more to be done, this venerable stopped half-way after achieving some insignificant distinction.

Antarā vosānagamanaṁ kho pana tathāgatappavedite dhammavinaye parihānametaṁ’.
But stopping half-way means decline in the teaching and training proclaimed by the Realized One.’

So vatāvuso, bhikkhu ‘ime dasa dhamme appahāya imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti netaṁ ṭhānaṁ vijjati.
It’s quite impossible for a mendicant to achieve growth, improvement, or maturity in this teaching and training without giving up these ten qualities.

So vatāvuso, bhikkhu ‘ime dasa dhamme pahāya imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissatī’ti ṭhānametaṁ vijjatī”ti.
It is quite possible for a mendicant to achieve growth, improvement, or maturity in this teaching and training after giving up these ten qualities.”

Catutthaṁ.